Microsoft Word - 2 Morning prayers.doc

Similar documents
绗簩绡?鏃╄

ARAHAÑ, SAMMâ-SAMBUDDHO BHAGAVâ, BUDDHAÑ BHAGAVANTAÑ ABHIVâDEMI Lord, the most Worthy One, the Perfectly Self-Enlightened One, The Buddha, I revere. 世

百业经白话文

绗竴绡?鍓嶈

鏅?璇?

Microsoft Word - 3 Evening prayers.doc

佛陀最初的格言偈 无数生死轮回中, 无法寻获造屋人, 每次流转都是苦 造屋的人已发现, 无法再造屋子了 一切椽木已摧毁, 柱梁也都已折断 心已不再去造作, 一切爱欲皆尽灭 十二缘起法之流转 无明缘行 行缘识 识缘名色 名色缘六入 六入缘触 触缘受 受缘爱 爱缘取 取缘有 有缘生 生缘于老 死 愁 悲

Namo Tassa Bhagavato Arahato Sammā Sambuddhassa

超度往生者

超度往生者

Content 目 錄 專 題 報 導 植 根 上 座 部 佛 教 於 台 灣 0.1 植 根 上 座 部 佛 教 於 台 灣 之 芻 議 ( 上 ) / 觀 淨 尊 者 願 正 久 住 台 灣 慶 定 長 老 往 緬 甸 隨 喜 供 養 帕 奧 禪 師 暨 禮 邀 之 紀 錄...

64



Microsoft Word - 4 Parita.doc

Microsoft Word - 8 Punna.doc

Vandana Buddhist Recitals (BMV)

(Microsoft Word - \250F\252\371\252G\270g\301\277\270q-0524.docx)

prayer2015slides

untitled

( ) - 2 -

如来禅修中心和闭关负责人欢迎禅修者来参加密集内观禅修 我们希望这次禅修能为修行者提供一个机会培养对于获得导向涅槃的内观智至关重要的正念 闭关中, 禅师将会给出坐禅, 行禅和日常生活中的修行指导 并根据小参中禅修者的报告给出开发内观阶智的意见 本闭关手册包括以下几个部分 : 闭关基本规定, 小参报告的

Microsoft Word - nikaya_selected.doc

untitled

日常课诵.doc


<4D F736F F D20A5F1A4FBA473A6DBA662C149AE76BB50B0A8AFAAB944A440AC78A67BA976C149BEC7ABE4B751AABAB56FAE692E646F63>


國立嘉義高中96學年度資優班語資班成班考國文科試題

untitled

市 立 永 平 高 中 無 填 報 無 填 報 (02) 市 立 樹 林 高 中 已 填 報 已 填 報 (02) 市 立 明 德 高 中 已 填 報 (02) 市 立 秀 峰 高 中 已 填 報

2. 禁 止 母 乳 代 用 品 之 促 銷 活 動, 以 及 不 得 以 贊 助 試 用 或 免 費 等 方 式, 取 得 奶 瓶 及 安 撫 奶 嘴 認 證 說 明 以 贊 助 試 用 或 免 費 等 方 式, 取 得 奶 瓶 及 安 撫 奶 嘴, 並 在 婦 產 科 門 診 兒 科 門 診 產

早课

转正法轮

身心清淨靜坐法 Rest for mind and body 佛陀教育基金會印贈

untitled

Daily Contemplation

<4D F736F F D C2E0BEC7A6D2A4ADB14DB0EAA4E52DB8D5C344A8F72E646F63>

Microsoft Word - Sacca_01. Final Copy.doc

由人成道的佛陀 一 佛陀的祖先和家屬 一 佛陀的祖先和家屬 Magadha Gautama

其比伦, 实尔达摩 [11] 中, 具足如斯宝, 由此真谛故, 愿一切安乐 佛陀所赞叹, 修定念相继, 净念无间断 [12],( 可证殊胜果 ), 实尔达摩中, 具足如斯宝, 由此真谛故, 愿一切安乐 四双八辈 [13] 者, 贤者所称赞, 佛陀之弟子, 施彼得大果 [14], 唯诸僧伽中, 具足如

Microsoft Word - pujabook1.doc


2 / 菩提道次第略论 啰啰 阇

Access to the Breath

1,569 12, 931, ,388 2, , ,129 87,522 1, , ,

Namo Tassa Bhagavato Arahato Sammasambuddhassa


57v05-輸出

Microsoft Word - Three Paritta Chanting.doc

untitled


Pâ LI CHANTING THAI TRADITION/ 巴利课诵泰国式. ARADHANA DEVâ 邀请天众 * 沙满达甲咖蛙累素阿达拉卡展杜爹蛙达 * SAMANTA CAKKAVALESU ATRAGACCHANTU DEVATA, 愿来自十方世界的诸天天众, 皆来云集于此, 沙贪芒目尼

因 味 V 取 性 又 鸟 U 且 最 大 罗 海 惜 梅 理 春 并 贵 K a t h l ee n S c h w e r d t n er M f l e z S e b a s t i a n C A Fe rs e T 民 伊 ' 国 漳 尤 地 视 峰 州 至 周 期 甚 主 第 应

该 奈 自 受 PZ 多 透 soc i e B t h y. y t is NA YL OR exp os ed t h a t b e i n g wh o res or sa in t es s e s we r e m ad e n b ot om. M ean wh i l e NA YL


1 S P Cl Pro 2 K Na Ca Mg K Na Ca Mg % 1 6%-9% 2 1%-3% 3 70%-80% 4 P Ca Fe Cu Co Zn Se Mn Mo Ni Cr P Ca 5 VB V B1 Vpp V B2 B3 VE

<AA6BA8A3A4BAA4E52E706466>

印 度 菩 提 伽 耶 金 刚 座 释 迦 摩 尼 佛 等 身 像 我 只 宣 说 一 法 苦 的 起 因, 以 及 朝 向 灭 苦 的 道 路 正 如 海 水 只 有 一 味, 我 的 教 法 只 涉 及 苦 及 苦 之 息 灭

佛弟子 日常課誦本 - 目次 - 1. 禮讚佛陀 三皈依 2. 十學處 3. 制戒的十種利益 4. 隨念佛 法 僧 ( 禮敬三寶 ) 5. 轉法輪經 6. 無我相經 7. 吉祥經 8. 寶經 9. 戶外經 10. 寶藏經 11. 慈愛經 12. 慈愛修習 Mettā-Bhāvanā 13. 法集論

<4D F736F F D20BFAAB7A2C4E3B5C4C7B1C4DC2E646F63>


99710b45zw.PDF

三十七道品导引手册

Ps22Pdf

AL O 2SiO 2H O AL O 2SiO + 2H O CaCO3 + CaO CO2 CaSO4 + CaO SO3 CaSO3 + CaO SO2 2AL O + 6SiO 3AL O 2SiO + 4SiO

深信法宝, 如是念法住 ; 此法为佛善解, 自觉, 实时效应, 可寻思, 导引涅盘, 智者自明 [ 清净道论 ]: 希望修习法随念的人, 亦宜独居静处禅思 : 法是世尊 ( 一 ) 善说,( 二 ) 自见,( 三 ) 无时的,( 四 ) 来见的,( 五 ) 引导的,( 六 ) 智者各自证知的, 这样

《奉持八关斋戒》

2 阿彌陀佛與淨土法門 一 阿彌陀佛與淨土法門 ( 一 ) 阿彌陀佛的意思

(Microsoft Word - 37 \252\376\277\375\245|.doc)

未完成的追踪(提纲)

生與死的尊嚴 生與死的尊嚴

(Microsoft Word - \315\355\325n_\260\315\235h\214\246\325\325_.doc)

* ( 6 ) : : www. bph. com. cn * ISBN X/I.904 : 12.00

Microsoft Word Metta.doc

(定)苏泊尔招股说明书 doc


GB101C 佛 学 入 门 版 权 Dhammakaya Open University,California,USA 编 辑 部 美 国 DOU 学 术 委 员 会 法 身 基 金 会 华 语 翻 译 中 心 ISBN DOU Liaison Offi

訪 談 後 的 檢 討 ~~~~~~~~~~~~~~~~p.18,19 2


untitled

福 建 福 州 市 长 乐 市 电 视 机 影 音 及 配 件 产 品 小 家 电 产 品 长 乐 市 吴 航 洪 鸣 家 用 电 器 维 修 店 长 乐 市 西 洋 北 路 69 号 福 建 福 州 市 平 潭 县 电 视 机 影 音 及 配 件

Microsoft Word doc

李 琼 评扎迪 史密斯的 白牙 要是他 指艾伯特 加勒比海移民 真的回去 了 那么他将要面临的失败是明摆在那儿的 因为当地并没有发生什么变化 这就是移民的悲剧 他们比他们离弃的故乡变化得更 快 于是他们永远也不可能因回到家乡而感 到幸福 可是 他们在移居的国家也不幸福 因为这不是家乡 瞿世镜

廁所維護保養手冊

漢譯南傳大藏經翻譯的問題

安徽省现代粮食流通产业发展规划

普 卡 : 賠 償 金 額 實 支 實 付 最 高 以 新 台 幣 柒 仟 元 整 為 限 ( 持 卡 人 及 家 屬 實 支 實 付 合 計 最 高 以 新 台 幣 壹 萬 肆 仟 元 整 為 限 ) 2. 行 李 延 誤 ( 六 ~ 二 十 四 小 時 ) 被 保 險 人 於 其 所 搭 乘 之

I 宋 出 认 V 司 秋 通 始 司 福 用 今 给 研 除 用 墓 本 发 共 柜 又 阙 杂 既 * *" * " 利 牙 激 I * 为 无 温 乃 炉 M S H I c c *c 传 统 国 古 代 建 筑 的 砺 灰 及 其 基 本 性 质 a 开 始 用 牡 壳 煅 烧 石 灰 南

Microsoft Word - 國慶問卷09簡報 _2_.doc

南传法师论著

The Vinaya

目 录


77 ( ) http: www. qdpub. com ( 0532) ( ) ( 850mm 1168mm) ISBN

R F I D R F I D C E P S R F I D 96 R F I D Metalib & SFX M U S E Sm a rt we a ve r

Transcription:

佛教课诵经文集 第二篇早课 { 注 : 有括号 ( ) 之文, 唯领诵者须念 } YO SO BHAGAVĀ ARAHAM SAMMĀSAMBUDDHO, SVĀKKHĀTO YENA BHAGAVATĀ DHAMMO, SUPATIPANNO YASSA BHAGAVATO SAVAKASANGHO, TAMMAYAM BHAGAVANTAM SADHAMMAM SASANGHAM, IMEHI SAKKĀREHI YATHĀRAHAM ĀROPITEHI ABHIPUJAYĀMA. SĀDHU NO BHANTE BHAGAVĀ SUCIRAPARI NIBBUTOPI PACCHIMĀJANATĀ NUKAMPAMĀNASĀ, IME SAKKĀRE DUGGATAPANNĀKĀRABHŪTE PATIGGANHĀTU, AMHĀKAM DIGHARATTAM HITĀYA SUKHĀYA. ARAHAM SAMMĀSAMBUDDHO, BHAGAVĀ, BUDDHAM BHAGAVAMTAM ABHIVĀDEMI. SVĀKKHĀTO BHAGAVΑTĀ DHAMMO, DHAMMAM NAMASSAMI. SUPATIPANNO BHAGAVATO SĀVAKASANGHO, SANGHAM NAMĀMI. (HANDAMAYAM BUDDHASSA BHAGAVATO PUBBABHĀGA- NAMAKĀRAM KAROMA SE) NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAM- BUDDHASSA. ( 3 Times ) 献供世尊 远离尘垢 断尽无明烦恼的阿罗汉, 自证成正等正觉, 法 世尊已善妙及详尽解说, 世尊之追随者, 良好修行于道的僧伽, 我今向佛 法, 及僧伽致以无上崇高的敬礼, 在此, 我们献上这些供品 愿已久入涅盘的圣洁世尊, 慈悲怜悯而接受这微薄的供养, 以便让我们及后世行者, 获得长恒的利益与幸福吧! ( 以上这段经文, 当有献上供品时诵念 ) 敬礼三宝世尊, 远离尘垢 断尽无明烦恼的阿罗汉, 自证成正等正觉, 我礼敬佛陀 世尊 [ 一拜 ] 法 世尊已善妙及详尽解说, 我礼敬法 [ 一拜 ] 世尊之追随者, 良好修行于道的僧伽, 我礼敬僧伽 [ 一拜 ] ( 现在让我们礼赞佛陀世尊 ): 礼敬世尊 阿罗汉 正等正觉者 [ 三称 ] 6

(HANDAMAYAM BUDDHĀBHI- THUTIM KAROMA SE): YOSO TATHAGATO ARAHAM SAMMĀSAMBUDDHO, VIJJĀCARANA SAMPANNO, SUGATO LOKAVIDŪ, ANUTTARO PURISA DAMMASĀRA- THI SATTHA DEVAMANUSSĀNAM BUDDHO, BHAGAVĀ, YO IMAN LOKAM SADEVAKAM SAMĀRAKAM SABRAHMAKAM SASSAMANABRAHMANIM PAJAM SADEVAMANUSSAM SAYAM ABHIÑÑĀ SACCHIKATVĀ PAVADESI YO DHAMMAM DESESI ĀDIKALYĀNAM MAJJHEKALYĀNAM PARIYOSĀNAKALYĀNAM SĀTTHAM, SABYAÑJANAM KEVALAPARIPUNNAM PARISUDDHAM, BRAHMACARIYAM PAKĀSESI, TAMAHAM BHAGAVAN- TAM ABHIPŪJAYĀMI, TAMAHAM BHAGAVANTAM SIRASĀ NAMĀMI. (HANDAMAYAM DHAMMĀBHI- THUTIM KAROMA SE) YO SO SVĀKKHATO BHAGAVATĀ DHAMMO, SANDITTHIKO, AKĀLIKO, EHIPASSIKO, OPANAYIKO, PACCATTAM VEDITABBO VIÑÑUHI, TAMAHAM DHAMMAM ABHIPŪJAYĀMI, TAMAHAM DHAMMAM SIRASĀ NAMAMI. (HANDAMAYAM SANGHĀ BHI- THUTIM KAROMA SE) YO SO SUPATIPANNO BHAGAVATO SĀVAKASANGHO. UJUPATIPANNO BHAGAVATO SĀVAKASANGHO. NAYAPATIPANNO BHAGAVATO SĀVAKASANGHO. SĀMICIPATIPANNO BHAGAVATO SĀVAKASANGHO. ( 现在让我们来赞颂佛陀 ): 至尊的如来, 应供 正等觉 明行足 善逝 世间解 无上士调御丈夫 天人师 佛 世尊 他以最高智慧, 亲证而后一律平等的开导于此界的天神 魔王 梵天 沙门 婆罗门 国王与人们, 使他们依教奉行 ; 他所指示之法, 前善 中善 后亦善 词义具足, 教示梵行, 清净高尚, 了解经义, 配合修行, 以证完善与圆满的行为 我最虔诚地礼敬世尊, 于世尊, 我俯首顶礼 [ 一顶礼 ] ( 现在让我们来赞颂法 ) 世尊所善妙及详尽解说之法, 须经学习和奉行, 亲自体会和自见, 是可奉行, 可得成果, 超越时间与空间 ; 请来亲自查看, 向内返照, 智者皆能各自证知 我最虔诚地礼敬法, 于法, 我俯首顶礼 [ 一顶礼 ] ( 现在让我们来赞颂僧伽 ) 僧伽是世尊的追随者, 良好地修行佛法 僧伽是世尊的追随者, 直接地修行佛法 僧伽是世尊的追随者, 正确地修持佛法以求脱离苦, 僧伽是世尊的追随者, 适当地依教奉行, 修习清净梵行 ; 7

YADIDAM CATTĀRI PURISAYU- GĀNI ATTHAPURISAPUGGALĀ ESA BHAGAVATO SĀVAKASAGHO AHUNEYYO PAHUNEYYO DAKKHINEYYO ĀÑJALIKARANIYO, ANUTTARAM PUÑÑAKKHETTAM LOKASSA, TAMAHAM SANGHAM ABHPŪJAYĀMI, TAMAHAM SANGHAM SIRASĀ NAMĀMI. (HANDAMAYAM RATANATTAYAP- PANĀMAGĀTHĀYO CEVA SAMVEGAPARIKITTANAPĀTHAÑCA BHANAMA SE) BUDDHO SUSUDDHO KARUNĀMAHANNAVO, YOCCANTASUDDHABBARAÑĀNA LOCANO, LOKASSA PĀPUPA KILESA GHĀTAKO, VANDĀMI BUDDHAM AHAMĀDARENA TAM, DHAMMO PADIPO VIYA TASSA SATTHUNO, YO MAGGAPĀKĀMATABHEDA- BHINNAKO, LOKUTTARO YO CA TADATTHADIPANO, VANDAMI DHAMMA AHAMĀDARENA TAM, SANGHO SUKHETTĀBHA- YATIKHETTA SAÑÑITTO, YO DITTHASANTO SUGATĀNUBODHAKO, LOLAPPAHINO ARIYO SUMEDHASO, VANDAMI SANGHAM AHAMĀDARENA TAM, ICCEVAMEKANTABHIPŪJA- NEYYAKAM, VATTHUTTAYAM VANDAYATĀ BHISANKHATAM, PUÑÑAM MAYĀ YAM MAMA SABBUPADDAVĀ, MA HONTU VE TASSA PABHĀVASIDDHIYĀ, IDHA TATHĀGATO LOKE UPPAN- NO, ARAHAM SAMMĀSAMBUDDHO, DHAMMO CA DESITO NIYYĀNIKO UPASAMIKO PARINIBBĀNIKO, SAMBODHAGĀMI SUGATAPPAVEDITO. 他们即是四双八辈行者 ( 向须沱洹, 须沱洹 [ 初果 ]. 向斯沱含, 斯沱含 [ 二果 ] 向阿那含, 阿那含 [ 三果 ]. 向阿罗汉, 阿罗汉 [ 四果 ]) 那才是世尊的追随者僧伽, 应当虔诚礼敬, 应当热忱欢迎, 应当布施供养, 应当合什敬礼, 是世间的无上福田 我最虔诚地礼敬僧伽, 于僧伽, 我俯首顶礼 [ 一顶礼 ] ( 现在让我们来诵赞叹三宝之偈, 以及增益警惕心之章节 ) 圣洁的佛陀, 悲心大似海, 俱足慧眼, 完全净洁, 已摧灭世间的罪恶与垢染, 我真诚地礼敬佛陀, 世尊之法, 有如一盏光芒明亮的灯, 如此地分为道及果, 超越世间, 指导走向解脱圣道之正确方向 我真诚地礼敬于法, 僧伽是无上之福田, 随佛而觉悟, 已见真, 心寂静, 已断变幻不定的无明烦恼, 是圣人, 是智者 ; 我真诚地礼敬僧伽 以此礼敬三宝的殊胜功德, 愿一切的障碍皆止息, 为成功之力所取代 如此, 如来现于此世, 远离尘垢, 自悟圆满正觉, 开示出离三界的正道 是熄灭烦恼, 趋向究竟涅盘的工具, 善逝如此地宣说圆满的教理 8

MAYANTAM DHAMMAM SUTVĀ EVAM JĀNĀMA, JĀTIPI DUKKHĀ, JARĀPI DUKKHĀ, MARANAMPI DUKKHAM, SOKAPARIDEVADUKKHA DOMANASSUPĀ YĀSĀPI DUKKHĀ, APPIYEHI SAMPAYOGO DUKKHO, PIYEHI VIPPAYOGO DUKKHO, YAMPICCHAM NA LABHATI TAMPI DUKKHAM, SANKHITTENA PAÑCUPĀDĀ- NAKKHANDHĀ DUKKHĀ, SEYYATHIDAM: RUPŪPĀDĀNAKKHANDHO, VEDANŪPĀDĀNAKKHANDHO, SAÑÑŪPĀDĀNAKKHANDHO, SANKHARŪPĀDĀNAKKHANDHO, VIÑÑANŪPĀDĀNAKKHANDHO, YESAM PARIÑÑAYA, DHARAMĀNO SO BHAGAVĀ, EVAM BAHULAM SĀVAKE VINETI, EVAM BHĀGĀ CA PANASSA BHAGAVATO SĀVAKESU ANUSĀSANI, BAHULĀ PAVATTATI, RŪPAM ANICCAM, VEDANA ANICCĀ, SAÑÑA ANICCĀ, SANKHARA ANICCĀ, VIÑÑANAM ANICCAM, RŪPAM ANATTĀ, VEDANA ANATTĀ, SAÑÑA ANATTĀ, SANKHARA ANATTĀ, VIÑÑANAM ANATTĀ, SABBE SANKHĀRĀ ANICCĀ, SABBE DHAMMĀ ANATTĀ TI, TE (Female: TA) MAYAM, OTINNĀMHA, JĀTIYĀ, JARĀMARANENA, DOMANASSEHI UPĀYĀSEHI DUKKHOTINNĀ, DUKKHAPARETĀ, APPEVANĀMIMASSA KEVALASSA DUKKHAKKHANDHASSA ANTAKIRIYĀ PAÑÑAYETHĀ TI, 我们已聆听了此法, 故知生是苦 ; 衰老是苦 ; 死是苦 ; 忧 悲 苦恼与失望是苦, 怨憎相会是苦 ; 爱别离是苦 ; 求不得是苦, 简言之 : 五执取蕴是苦, 它们如下 : 色执取蕴 ; 受执取蕴 ; 想执取蕴 ; 行执取蕴 ; 识执取蕴 ; 为使追随者肯定通晓这五蕴, 世尊住世时, 常如是教诲追随者, 于追随者间, 世尊常对他们如是教诲, 提醒与强调 : 色是无常, 受是无常, 想是无常行是无常, 识是无常, 色是无我, 受是无我, 想是无我, 行是无我, 识是无我, 一切因缘法无常, 一切法无我 我们全体, 为生老病死 忧悲苦恼失望之所支配困扰着, 为苦所困, 为苦所障, 怎么做才能知悉此苦聚之完全止息? 9

CIRAPARINIBBUTAMPI TAM BHAGA- VANTAM UDDISSA ARAHANTAM SAMMĀSAMBUDDHAM, SADDHĀ AGĀRASMĀ ANAGĀRIYAM PABBAJJITA, TASMIM BHAGAVATI BRAHMACARIYAM CARĀMA, BHIKKHŪNAM (SĀMANERĀNAM) SIKKHĀSĀJIVA SAMĀPANNĀ, TAM NO BRAHMACARIYAM IMASSA KEVALASSA DUKKHAKKHANDHASSĀ ANTAKIRIYĀYA SAMVATTATŪ. CIRAPARINIBBUTAMPI TAM BHAGAVANTAM SARANAM GATO (Female GATĀ) DHAMMAÑ CA SANGHAÑ CA TASSA BHAGAVATO SĀSANAM YATHĀSATI YATHABALAM MANASIKAROMA ANUPATIPAJJĀMA, SĀSĀNO PATIPATTI, IMASSA KEVALASSA DUKKHAKKHANDHA- SSA ANTAKIRIYĀYA SAMVATTATŪ. (HANDAMAYAM ABHINHAPACCA- VEKHANAPĀTHAM BHANĀMA SE) (1) JARĀDHAMMOMHI JARAM ANATITO (Female: ANATĪTĀ) (2) BYĀDHIDHAMMOMHI BYĀDHIM ANATĪTO (Female: ANATĪTĀ) (3) MARANADHAMMOMHI MARA- NAM ANATĪTO (Female: ANATITĀ) (4) SABBEHI ME PIYEHI MANĀPEHI NĀNĀBHĀVO VINĀBHĀVO (5) KAMMASSAKOMHI KAMMADĀYĀDO (Female: KAM- MADĀYĀDĀ) KAMMAYONI KAMMABANDHU KAMMAPATISARANO (Female:KA- MMAPATISARANĀ), YAM KAMMAM KARISSAMI KALYANAM VĀ PĀPAKAM VĀ, TASSA DĀYĀDO (Female:DĀYĀDĀ) BHAVISSAMI, EVAM AMHEHI ABINHAM PACCAVEKKHITABBAM. 出家众诵虽然世尊 离垢 正觉, 已久远涅盘, 以信心故, 我们从家来到非家向世尊修学圣洁清净的梵行, 诸比丘 ( 沙弥 ) 具足了戒律与法, 为养活生命的工具 愿以此修习奉行清净梵行的力量, 此苦聚, 让它们完全地止息吧! 在家众诵虽然世尊, 离垢 正觉 已久远涅盘, 不过我们还是以他为皈依处, 皈依法与皈依僧 我们将尽力的随智随力, 以身口意奉行世尊的教诲 愿以此依教奉行的力量, 此苦聚, 让它们完全地止息吧! 五法应常思维 ( 现在让我们诵应常思省之文 ) (1) 衰老是自然的法则, 我们并不能超越衰老, (2) 病苦是自然的法则, 我们并不能超越病苦, (3) 死亡是自然的法则, 我们并不能超越死亡, (4) 我们所拥有的一切, 不论是喜欢或珍惜的, 最后将会与我们背离或分散的 (5) 我们是业的主人, 是自己业的继承人, 由自己的业而生, 是自己业的亲族, 依自己的业的支撑而活, 不论我们造何种业, 善的或恶的, 我们必将去承担, 这是肯定的, 我们应当天天如此地思维及反省 10

(HANDAMAYAM OVĀDAPĀTIMOK- KHAGĀTHĀYO BHANĀMA SE) SABBA PĀPASSA AKARANAM, KUSALASS ŪPASAMPADĀ, SACITTA PARIYODAPANAM ETAM BUDDHĀNA SĀSANAM KHANTI PARANAM TAPO TĪTIKKHĀ, NIBBĀNAM PARAMAM VADANTI BUDDHĀ. NA HI PABBAJJITO PARUPAGHĀTI, SAMANO HOTI PARAM VIHETHAYANTO. ANŪPAVADO ANŪPAGHĀTO PĀTIMOKKHE CA SAMVARO. MATTAÑÑUTA CA BHATTASMIM, PANTAN CA SAYANĀSANAM, ADHICITTE CA ĀYOGO, ETAM BUDDHĀNA SĀSANAN TI. (HANDAMAYAM KHEMĀKHEMA- SARANAGAMANAPARI DIPIKĀ GĀTHĀ YO BHANĀMA SE) BAHUM VE SARANAM YANTI, PABBATĀNI VANĀNI CA, ĀRĀMA RUKKHA CETYĀNI, MANUSSĀ BHAYA TAJJITĀ, N ETAM KHO SARANAM KHEMAM, N ETAM SARANAMUTTAMAM, N ETAM SARANA MĀGGAMMA, SABBA DUKKHĀ PAMUCCATI. YO CA BUDDHAÑ CA DHAMMAÑ CA SANGHAÑ CA SARANAM GATO (Female: GATĀ), CATTĀRI ARIYA SACCĀNI, SAMMAPPAÑÑĀYA PASSATI. DUKKHAM DUKKHA SAMUPPĀDAM, DUKKHASSA CA ATIKKAMAM, ARIYAÑCATTHANGIKAM MAGGAM, DUKKHŪPASAMA GĀMINAM. ETAM KHO SARANAM KHEMAM, ETAM SARANAMUTTAMAM, ETAM SARANAMĀGAMMA, SABBA DUKKHĀ PAMUCCATI TI. 佛的教诫 一切恶莫作, 一切善奉行, 自调净其意, 是诸佛所教 忍辱为最高的苦行, 所有觉者都说涅盘为最高无上的 杀害他者不名为出家人, 恼害他者不名为沙门 不诽谤与不侵害, 严持于戒律 饮食应知节量, 深居简处于幽僻之地, 精勤于修习增上定, 此为诸佛所教导 真正的皈依处 诸人恐怖故, 去皈依山岳, 或皈依树林, 园苑, 树, 浮屠 此不是安稳的皈依处, 此不是最上的皈依处, 像这样皈依的人, 不能离一切苦 若人以佛法僧为皈依, 由于正确的智慧, 得见于四圣谛 那即是见到苦, 苦生起的原因, 苦的熄灭及导致苦熄灭的八支圣道 这才是最安稳的皈依处, 这才是无上的皈依处, 像这样皈依的人, 能解脱一切苦 11

SABBE SANKHĀRĀ ANICCĀ, SABBE SANKHĀRĀ DUKKHĀ, SABBE DHAMMĀ ANATTĀ. ADHUVAN JIVITAM, DHUVAM MARANAM. AVASSAM MAYĀ MARITABBAM, MARANAPARIYOSĀNAM ME JĪVITAM. JĪVITAM ME ANIYATAM, MARANAM ME NIYATAM. VATA, AYAM KAYO, ACIRAM, APETAVIÑÑĀNO, CHUDDO, ADHISESSATI PATHAVIM, KALINGARAM IVA, NIRATTHAM. ANICCĀ VATASANKHĀRĀ, UPPĀDAVA YA DHAMMINO, UPPAJJITVĀ NIRUJJHANTI, TESAM ŪPASAMO SUKHO. (HANDAMAYAM PATHAMA- BUDDHABHĀSITAGĀTHĀYO BHANĀMA SE) ANEKAJĀTISANSĀRAM, SANDHĀ- VISSAM, GAHAKĀRAM GAVESANTO, DUKKHĀ JĀTI PUNAPPUNAM. GAHAKĀRAKA DITTHOSI, PUNA GEHAM NA KĀHASI. SABBA TE PHĀSUKĀ BHAGGĀ, GAHAKŪTAM VISANKHATAM. VISANKHĀRAGATAM CITTĀM, TANHĀNAM KHAYAMAJJHAGĀ. (HANDAMAYAM TANKHANIKA- PACCAVEKKHANA PĀTHAÑCA BHANĀMA SE) PATISANKHĀ YONISO CĪVARAM PATISEVĀMI, YĀVADEVA SĪTASSA PATIGHĀTĀYA, UNHASSA PATIGHĀTĀYA, DAM SAMAKA- SAVĀTĀTAPASIRIMSAPASAMPHAS- SĀNAM PATIGHĀTĀYA, YAVADEVA HIROPINA PATICCHĀDANATTHAM. 因缘和合法之审查一切因缘和合法无常, 一切因缘和合法是苦, 一切法无我 生命不是永恒的, 死亡才是永恒的 我们将会死, 那是肯定的, 生命的结局即是死亡 我们的生命是无常的, 不能保持不变的, 我们的死亡才是不变的 实在的啊! 这个身体, 不能长久维持下去的, 一旦没有了识, 即被抛弃了, 将埋在泥堆下, 就像朽木一般, 没有任何的用处了. 一切因缘和合法无常, 生起了必将灭去, 有了也会消失的 当一切的 行 完全止息, 寂灭才是最快乐的 佛陀最初的格言偈在无数生死的轮回中, 无法寻获那造屋的人, 每一次的生死流转都是苦 啊! 造屋的人我已发现, 你已无法再建造屋子了 一切的椽木已摧毁, 柱梁也已折断 心已不再造作, 一切的爱欲皆尽灭 资具取用前的省思衣的省思我应当正念地省思我所受用的衣物, 那只是为了排除寒冷, 为了排除炎热, 为了抵御恶风 烈日 虻 蚊 以及一切爬虫类的侵扰, 同时以便覆盖身体, 得以遮羞 12

PATISANKHĀ YONISO PINDAPATAM PATISEVĀMI, NEVA DĀVAYA NA MADAYA NA MANDANĀYA NA VIBHŪSANĀYA, YĀVADEVA IMASSA KĀYASSA THITIYĀ YĀPANĀYA VIHIMSUPARATIYĀ BRAHMACARIYĀ NUGGAHĀYA, ITI PURĀNAÑCA VEDANAM PATIHANKHĀMI NAVAÑCA VEDANAM NA UPPĀDESSĀMI, YĀTRĀ CA ME BHAVISSATI ANAVAJJATĀ CA PHĀSUVIHĀRO CĀTI. PATISANKHĀ YONISO SENĀSANAM PATISEVĀMI, YĀVADEVA SITASSA PATIGHĀTĀYA, UNHASSA PATIGHĀTĀYA, DAM SAMAKASAVĀTĀTAPASIRIMSAPA- SAMPHASSĀNAM PATIGHĀTĀYA, YĀVADEVA UTUPARISSAYAVINO- DANAM PATISALLĀNĀRĀMATTHAM. PATISANKHĀ YONISO GILĀNPACCAYA BHESAJJAPARIKKHĀRAM PATISEVĀMI, YĀVADEVA UPPANNĀNAM VEYYĀBĀDHIKĀNAM VEDANĀNAM PATIGHĀTĀYA, ABYĀPAJJHA PARAMATĀYĀTI. (HADAMAYAM DHĀTUPATIKULA- PACCAVEKKHANA PĀTHANCA BHANĀMA SE) YATHĀPACCAYAM PAVATTAMĀ- NAM DHĀTUMATTAMEVETAM YADIDAM CĪVARAM, TADUPA- BHUÑJAKO CA PUGGALO DHĀTU- MATTAKO NISSATTO NIJJĪVO SUÑÑO, SABBĀNI PANA IMĀNI CĪVARĀNI AJIGUCCHANIYĀNI IMAN PUTIKĀYAM PATVĀ ATIVIYA JIGUCCHANIYĀNI JĀYANTI. 食的省思我应当正念地省思我所受用的饮食, 那不是为了纵情玩乐, 那不是为了肥壮, 那不是为了美丽, 那不是为了装饰, 只为了维持这个身体, 让他能够支延生存下去, 令不损伤, 以便助于修习梵行. 依照如此的实行, 我将消除旧有的感受以及不令新的感受产生, 这样我才不致受苦, 而得以无过的安住 住的省思我应当正念地省思我所受用的房舍 卧具, 那只是为了排除寒冷, 为了排除炎热, 为了抵御恶风 烈日 虻 蚊 以及一切爬虫类的侵扰, 同时也是为了防御恶劣的天气所引起的险难, 以便让行者拥有安全修行的地方 药的省思我应当正念地省思我所受用以治疗病痛的药物 药具, 那只是为了消除种种疾病所引起的苦受 以便使自己从病痛中解脱出来, 以得安适与自在 ( 现在让我们诵四物元素与身不净的省思章节 ) 这套衣服与受用衣服者的出现以及它维持存在的因缘, 只是自然界不同元素的组合而已, 就只有不同的元素, 没有一个人, 它不具有永远生存的原则, 空而无我或无灵魂 这衣服不净, 但在接触到这污臭的身躯后, 就变得污秽不净 13

YATHĀPACCAYAM PAVATTAMĀ- NAM DHĀTUMATTAMEVETAM YADIDAM PINDAPĀTO TADUPA- BHUÑJAKO CA PUGGALO DHĀTUMATTAKO NISSATTO NĪJJIVO SUÑÑO, SABBO PANĀYAM PINDAPĀTO AJIGUCCHANIYO IMAN PUTIKAYAM PATVĀ ATIVIYA JIGUCCHANIYANI JĀYATI. YATHĀPACCAYAM PAVATTAMĀ- NAM DHĀTUMATTAMEVETAM YADIDAM SENĀSANAM TADUPA- BHUÑJAKO CA PUGGALO DHĀTU- MATTAKO NISSATTO NIJJĪVO SUÑÑO, SABBĀNI PANA IMĀNI SENĀSANAM AJIGUCCHANIYANI IMAN PUTIKĀYAM PATVĀ ATIVIYA JIGUCCHANIYĀNI JĀYANTI. YATHĀPACCAYAM PAVATTAMĀ- NAM DHĀTUMATTAMEVETAM YADIDAM GILĀNA PACCAYA BHESAJJA PARIKKHĀRO, TADUPA- BHUÑJAKO CA PUGGALO DHĀTU- MATTAKO NISSATTO NIJJĪVO SUÑÑO, SABBO PANĀYAM GILĀNA PACCAYA BHESAJJA PARIKKĀRO, AJIGUCCHANIYO IMAN PUTIKĀYAM PATVĀ ATIVIYA JIGUCCHANIYANI JĀYATI. 这些饮食与受用饮食者的出现以及它维持存在的因缘, 只是自然界不同元素的组合而已, 就只有不同的元素, 没有一个人, 它不具有永远生存的原则, 空而无我或无灵魂 这些饮食本非不净, 但在接触到这污臭的身躯后, 就变得污秽不净 这房舍卧具与受用这房舍卧具者的出现以及它维持存在的因缘, 只是自然界不同的元素的组合而已, 就只有不同的元素, 没有一个人, 它不具有永远生存的原则, 空而无我或无灵魂 这房舍卧具本非不净, 但在接触到这污臭的身躯后, 就变得污秽不净 这些药物和药具与受用药物药具者的出现以及它维持存在的因缘, 只是自然界不同的元素的组合而已, 就只有不同的元素, 没有一个人, 它不具有永远生存的原则, 空而无我或无灵魂 这些饮食本非不净, 但在接触到这污臭的身躯后, 就变得污秽不净 121 莫轻视小恶, 云我无殃报, 小水渐滴落, 亦能盈水瓶, 愚人积小恶, 乃至罪满贯 122 莫轻视小善, 云我无福报, 小水渐滴落, 亦能盈水瓶, 贤人积小善, 乃至福满堂 [ 南传法句经新译 ] 146 心为法本, 心尊心使, 中心念恶, 即言即行, 罪苦自追, 车轹于辙 147 心为法本, 心尊心使, 中心念善, 即言即行, 福乐自追, 如影随形 [ 法句经 ] 14

(HANDAMAYAM PATTIDĀNA- GĀTHĀYO BHANĀMA SE) YĀ DEVATĀ SANTI VIHARAVĀSINĪ, THŪPE GHARE BODHIGHARE TAHIM TAHIM; TA DHAMMA- DĀNENA BHAVANTU PŪJITĀ, SOTTHIM KARONTEDHA VIHĀRAMANDALE THERĀ CA MAJJHĀ NAVAKĀ CA BHIKKHAVO, SĀRĀMIKĀ DĀNAPATĪ UPĀSAKĀ; GĀMĀ CA DESĀ NIGAMĀ CA ISSARĀ, SAPPĀNABHŪTĀ SUKHITA BHAVANTU TE. JALĀBUJA YEPI CA ANDASAMBHAVĀ, SAMSEDAJĀTĀ ATHA VOPAPĀTIKĀ; NIYĀNIKAM DHAMMAVARAM PATICCA TE, SABBEPI DUKKHASSA KARONTU SANKHAYAM. THĀTU CIRAM SATAM DHAMMO, DHAMMADDHARĀ CA PUGGALĀ; SANGHO HOTU SAMAGGOVA, ATTHĀYA CA HITĀYA CA. AMHE RAKKHANTU SADDHAMMO, SABBEPI DHAMMACĀRINO; VUDDHIM SAMPAPUNEYYĀMA, DHAMME ARIYAPPAVEDITE. PASANNĀ HONTU SABBEPI, PĀNINO BUDDHASĀSANE; SAMMĀDHĀRAM PAVECCHANTO, KĀLE DEVO PAVASSATU, VUDDHIBHĀVĀYA SATTĀNAM, SAMIDDHAM NETU MEDANIM; MĀTĀPITA CA ATRAJAM, NICCAM RAKKHANTI PUTTAKAM. EVAM DHAMMENA RĀJĀNO, PAJAM RAKKHANTU SABBADĀ. 回向功德 以此礼敬的功德, 愿居住于这支提 寺院, 及菩提树周围的天众, 神祗们庇佑我 ( 们 ) 的幸福与安乐 愿这寺院中的新旧比丘及长老们, 以及居住于这寺院中的男女 优婆塞 优婆夷 村镇中的人及其首领乃至一切的有情, 愿他们也都得到幸福与安乐 愿一切四生 ( 胎 卵 湿 化 ) 的众生都得到佛法的滋润, 并趋向善道而得以解脱. 愿那些依法奉行的人, 获得长寿, 愿正法常住 愿僧团为我们带来常恒的利益 愿正法护卫那些依法奉行的人, 愿他们都在圣者的正道中成长 愿一切众生对佛陀的教法都能生起虔诚的信仰 愿大地风调雨顺, 欣欣向荣, 人民安乐 愿所有的统治者们住于正法之中, 护卫子民, 犹如父母亲保护子女一般 15