Microsoft Word - 3 Evening prayers.doc

Similar documents
鏅?璇?

Microsoft Word - 2 Morning prayers.doc

Microsoft Word - 8 Punna.doc

绗簩绡?鏃╄

佛陀最初的格言偈 无数生死轮回中, 无法寻获造屋人, 每次流转都是苦 造屋的人已发现, 无法再造屋子了 一切椽木已摧毁, 柱梁也都已折断 心已不再去造作, 一切爱欲皆尽灭 十二缘起法之流转 无明缘行 行缘识 识缘名色 名色缘六入 六入缘触 触缘受 受缘爱 爱缘取 取缘有 有缘生 生缘于老 死 愁 悲

Namo Tassa Bhagavato Arahato Sammā Sambuddhassa

(Microsoft Word - 37 \252\376\277\375\245|.doc)

ARAHAÑ, SAMMâ-SAMBUDDHO BHAGAVâ, BUDDHAÑ BHAGAVANTAÑ ABHIVâDEMI Lord, the most Worthy One, the Perfectly Self-Enlightened One, The Buddha, I revere. 世

Microsoft Word - 4 Parita.doc

百业经白话文

超度往生者

超度往生者

如来禅修中心和闭关负责人欢迎禅修者来参加密集内观禅修 我们希望这次禅修能为修行者提供一个机会培养对于获得导向涅槃的内观智至关重要的正念 闭关中, 禅师将会给出坐禅, 行禅和日常生活中的修行指导 并根据小参中禅修者的报告给出开发内观阶智的意见 本闭关手册包括以下几个部分 : 闭关基本规定, 小参报告的

64

Vandana Buddhist Recitals (BMV)


身心清淨靜坐法 Rest for mind and body 佛陀教育基金會印贈


untitled

(Microsoft Word - \315\355\325n_\260\315\235h\214\246\325\325_.doc)

(Microsoft Word - \250F\252\371\252G\270g\301\277\270q-0524.docx)

序 顯如法師 (1949.6~ ) 俗名江宏裕 出生於台 灣 嘉義市 父親是中醫師 他生性好讀書 謹言慎行 孤 僻 孝順 法師在高中畢業後不久 即禮當時台北 慧日講堂住持 印海法師(今駐錫美國 加州 洛杉磯 法印寺)為師出家 退役後 考上政治大學哲學系 因不滿所學課程 遂輟學 1979

( ) - 2 -

早课

转正法轮


Microsoft Word - Three Paritta Chanting.doc

绗竴绡?鍓嶈

日常课诵.doc


Microsoft Word Metta.doc

untitled

The Vinaya


prayer2015slides

國立嘉義高中96學年度資優班語資班成班考國文科試題

untitled

<4D F736F F D20A5F1A4FBA473A6DBA662C149AE76BB50B0A8AFAAB944A440AC78A67BA976C149BEC7ABE4B751AABAB56FAE692E646F63>


佛弟子 日常課誦本 - 目次 - 1. 禮讚佛陀 三皈依 2. 十學處 3. 制戒的十種利益 4. 隨念佛 法 僧 ( 禮敬三寶 ) 5. 轉法輪經 6. 無我相經 7. 吉祥經 8. 寶經 9. 戶外經 10. 寶藏經 11. 慈愛經 12. 慈愛修習 Mettā-Bhāvanā 13. 法集論

2. 禁 止 母 乳 代 用 品 之 促 銷 活 動, 以 及 不 得 以 贊 助 試 用 或 免 費 等 方 式, 取 得 奶 瓶 及 安 撫 奶 嘴 認 證 說 明 以 贊 助 試 用 或 免 費 等 方 式, 取 得 奶 瓶 及 安 撫 奶 嘴, 並 在 婦 產 科 門 診 兒 科 門 診 產

市 立 永 平 高 中 無 填 報 無 填 報 (02) 市 立 樹 林 高 中 已 填 報 已 填 報 (02) 市 立 明 德 高 中 已 填 報 (02) 市 立 秀 峰 高 中 已 填 報

Content 目 錄 專 題 報 導 植 根 上 座 部 佛 教 於 台 灣 0.1 植 根 上 座 部 佛 教 於 台 灣 之 芻 議 ( 上 ) / 觀 淨 尊 者 願 正 久 住 台 灣 慶 定 長 老 往 緬 甸 隨 喜 供 養 帕 奧 禪 師 暨 禮 邀 之 紀 錄...

Pâ LI CHANTING THAI TRADITION/ 巴利课诵泰国式. ARADHANA DEVâ 邀请天众 * 沙满达甲咖蛙累素阿达拉卡展杜爹蛙达 * SAMANTA CAKKAVALESU ATRAGACCHANTU DEVATA, 愿来自十方世界的诸天天众, 皆来云集于此, 沙贪芒目尼

<4D F736F F D C2E0BEC7A6D2A4ADB14DB0EAA4E52DB8D5C344A8F72E646F63>

缘起 二 在缘起的语言中, 没有所谓的 人 自我 我们 他们 可成为受苦的人 灭苦的人, 或在轮回中流转的人 三 在缘起的语言中, 没有所谓的 乐, 只有 苦 和 苦的止息, 因为 乐 是常见的所依 因 乐 易引生常见, 而 苦 易引生断见, 所以缘起中不谈 乐 除非用在日常用语的解说上, 才把不苦


Microsoft Word - Sacca_01. Final Copy.doc

南華大學數位論文

Microsoft Word - nikaya_selected.doc

2 / 菩提道次第略论 啰啰 阇

2 阿彌陀佛與淨土法門 一 阿彌陀佛與淨土法門 ( 一 ) 阿彌陀佛的意思

Namo Tassa Bhagavato Arahato Sammasambuddhassa

Namo Tassa Bhagavato Arahato Sammā Sambuddhassa


<4D F736F F D20BFAAB7A2C4E3B5C4C7B1C4DC2E646F63>


Microsoft Word - 01壹、端正法 3.7.doc

AL O 2SiO 2H O AL O 2SiO + 2H O CaCO3 + CaO CO2 CaSO4 + CaO SO3 CaSO3 + CaO SO2 2AL O + 6SiO 3AL O 2SiO + 4SiO

1,569 12, 931, ,388 2, , ,129 87,522 1, , ,

Microsoft Word doc

未完成的追踪(提纲)

Microsoft Word - pujabook1.doc

Microsoft Word - 圓覺經23_SC.doc

訪 談 後 的 檢 討 ~~~~~~~~~~~~~~~~p.18,19 2

Access to the Breath

其比伦, 实尔达摩 [11] 中, 具足如斯宝, 由此真谛故, 愿一切安乐 佛陀所赞叹, 修定念相继, 净念无间断 [12],( 可证殊胜果 ), 实尔达摩中, 具足如斯宝, 由此真谛故, 愿一切安乐 四双八辈 [13] 者, 贤者所称赞, 佛陀之弟子, 施彼得大果 [14], 唯诸僧伽中, 具足如

上座部佛教念诵集 (Theravàda Buddhist Chants) 玛欣德尊者编译 Translated & Edited by Mahinda Bhikkhu (China) 云南省佛教协会印行



untitled

普 卡 : 賠 償 金 額 實 支 實 付 最 高 以 新 台 幣 柒 仟 元 整 為 限 ( 持 卡 人 及 家 屬 實 支 實 付 合 計 最 高 以 新 台 幣 壹 萬 肆 仟 元 整 為 限 ) 2. 行 李 延 誤 ( 六 ~ 二 十 四 小 時 ) 被 保 險 人 於 其 所 搭 乘 之


印 度 菩 提 伽 耶 金 刚 座 释 迦 摩 尼 佛 等 身 像 我 只 宣 说 一 法 苦 的 起 因, 以 及 朝 向 灭 苦 的 道 路 正 如 海 水 只 有 一 味, 我 的 教 法 只 涉 及 苦 及 苦 之 息 灭

福 建 福 州 市 长 乐 市 电 视 机 影 音 及 配 件 产 品 小 家 电 产 品 长 乐 市 吴 航 洪 鸣 家 用 电 器 维 修 店 长 乐 市 西 洋 北 路 69 号 福 建 福 州 市 平 潭 县 电 视 机 影 音 及 配 件

Sian L.Yen , 1980 Sian L.Yen

<AA6BA8A3A4BAA4E56C6F676F2E706466>

恭录自云栖法汇 南無大悲觀世音菩薩

廁所維護保養手冊

âràdhanà Vipatti pañibàhàya, sabbasampatti siddhiyà, Sabbadukkhavinàsàya, parittaü bråtha maïgalaü. Vipatti pañibàhàya, sabbasampatti siddhiyà, Sabbab

入 学 考 试 重 点 考 查 学 生 的 基 础 专 业 知 识 基 本 实 验 操 作 技 能 独 立 思 考 和 动 手 能 力 笔 试 和 面 试 的 试 题 都 有 足 够 的 难 度, 以 利 择 优 录 取 新 录 取 的 研 究 生 第 一 次 见 面, 池 先 生 会 作 一 次

Venerable Dhammavaro 釋法增

Dhammika

由人成道的佛陀 一 佛陀的祖先和家屬 一 佛陀的祖先和家屬 Magadha Gautama

Sutra del Corazn con Comentario por el Ven

散播慈爱 关于 慈爱经 与 蕴护经 的教法 缅原著缅译英英编者出版地址 达别坎大长老 (Thabyekan Sayadaw) 旃地玛比丘 (Venerable Candimā) 烈瓦达比丘 (Venerable Revata) 净法比丘 (Venerable Dhammasubho) 光明山普觉禅寺

99710b45zw.PDF

untitled

深信法宝, 如是念法住 ; 此法为佛善解, 自觉, 实时效应, 可寻思, 导引涅盘, 智者自明 [ 清净道论 ]: 希望修习法随念的人, 亦宜独居静处禅思 : 法是世尊 ( 一 ) 善说,( 二 ) 自见,( 三 ) 无时的,( 四 ) 来见的,( 五 ) 引导的,( 六 ) 智者各自证知的, 这样

<C9CFBAA3CFBDC7F8B9E3B2A5B5E7CAD3D6A4C8AFBDDAC4BFB1B8B0B8B9ABCABED0C5CFA2A3A8B6FEA3A9A3A8BDD8D6C C4EA3131D4C231C8D5A3A92E786C73>

* ( 6 ) : : www. bph. com. cn * ISBN X/I.904 : 12.00

三十七道品导引手册

I 宋 出 认 V 司 秋 通 始 司 福 用 今 给 研 除 用 墓 本 发 共 柜 又 阙 杂 既 * *" * " 利 牙 激 I * 为 无 温 乃 炉 M S H I c c *c 传 统 国 古 代 建 筑 的 砺 灰 及 其 基 本 性 质 a 开 始 用 牡 壳 煅 烧 石 灰 南

目录 04 回归你自己的属地 08 轮回的过患 中部 50 经 12 根修習經 中部 152 經 14 无畏经 18 世间八风 增支部 8:6 22 从黑暗到光明 增支部 刹那至刹那的修行 32 七种圣财 增支部 7:7 36 生死何差! 38 让人厌倦的欲望 40 缘起 46 你是

Venerable Dhammavaro 釋法增

食物相克:两小时内不可同吃,摘之有关保健书刊

Transcription:

佛教课诵经文集 第三篇晚课 { 注 : 有括号 ( ) 之文, 唯领诵者须念 } ARAHAM SAMMĀSAMBUDDHO BHAGAVĀ, BUDDHAM BHAGAVANTAM ABHIVĀDEMI, SVĀKKHĀTO BHAGAVATĀ DHAMMO, DHAMMAM NAMASSĀMI, SUPATIPANNO BHAGAVATO SĀVAKASANGHO, SANGHAM NAMĀMI. (HANDA MAYAM BUDDHASSA BHAGAVATO PUBBABHĀGANAMA KĀRAM KAROMA SE) NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAMBUD- DHASSA. {tikkhatum} (HANDA MAYAM BUDDHĀNUS- SATINAYAM KAROMA SE) TAM KHO PANA BHAGAVANTAM EVAM KALYĀNO KITTISADDO ABBHUGGATO ITIPI SO BHAGAVĀ, ARAHAM SAMMĀSAMBUDDHO, VIJJĀCARANA SAMPANNO, SUGATO, LOKAVIDŪ, ANUTTARO PURISADAMMASĀRATHI SATTHĀ DEVAMANUSSĀNAM BUDDHO BHAGAVĀ'TI. (HANDAMAYAM BUDDHĀBHIGΙTIM KAROMA SE) BUDDHVĀRAHANTAVARATĀDIGUNĀ BHIYUTTO, SUDDHĀBHIÑANAKARUNĀHISĀMA- GATATTO, BODHESI YO SUJANATAM KAMALAM VA SŪRO, 敬礼三宝世尊, 远离尘垢, 断尽无明烦恼的阿罗汉, 自证成正等正觉. 我礼敬佛陀 世尊 [ 一顶礼 ] 法, 世尊已善妙及详尽解说, 我礼敬法 [ 一顶礼 ] 世尊之追随者, 良好修行于道的僧伽, 我礼敬僧伽 [ 一顶礼 ] ( 现在让我们礼赞佛陀, 世尊 ) 礼敬世尊 阿罗汉 正等正觉者 { 三称 } ( 现在让我们来诵忆念佛陀之德行 ) 世尊的名声与威望, 普遍地传扬着. 如是世尊, 应供 ( 远离尘垢, 断尽无明烦恼的阿罗汉 ) 正等觉 ( 正等正觉, 正遍知 ). 明行足 善逝 世间解 无上士调御丈夫 天人师 佛 善教之尊者 ( 现在让我们来礼赞佛陀 ) 佛陀具有阿罗汉之崇高美德 清净 无上智 与大悲共聚于一身, 他觉醒有智者, 犹如太阳照耀, 莲花绽放 16

VANDĀMAHAM TAMARANAM SIRASĀ JINENDAM. BUDDHO YO SABBAPĀNĪNAM SARANAM KHEMAMUTTAMAM. PATHAMĀNUSSATITTHĀNAM VANDĀMI TAM SIRENAHAM, BUDDHASSĀHASMI DĀSO (Female: DĀSĪ) VA BUDDHO ME SĀMIKISSARO, BUDDHO DUKKHASSA GHĀTĀ CA VIDHĀTĀ CA HITASSA ME, BUDDHASSĀHAM NIYYĀDEMI SARIRAÑJĪVITAÑCIDAM. VANDANTOHAM (Female: VANDANTĪHAM) CARISSĀMI BUDDHASSEVA SUBODHITAM. NATTHI ME SARANAM AÑÑAM BUDDHO ME SARANAM VARAM. ETENA SACCAVAJJENA VADDHEYYAM SATTHUSĀSANE. BUDDHAM ME VANDAMĀNENA (Female : VANDAMĀNĀYA) YAM PUÑÑAM PASUTAM IDHA, SABBEPI ANTARĀYĀ ME MĀHESUM TASSA TEJASĀ. KĀYENA VĀCĀYA VA CETASĀ VĀ BUDDHE KUKAMMAM PAKATAM MAYĀ YAM, BUDDHO PATIGGANHATU ACCAYANTAM, KĀLANTARE SAMVARITUM VA BUDDHE. (HANDAMAYAM DHAMMANUS SATINAYAM KAROMA SE) SVΑKKHΑTO BHAGAVATΑ DHAMMO, SANDITTHIKO AKΑLIKO EHIPASSIKO, OPANAYIKO PACCATTAM. VEDITABBO VIÑÑUHΙ TI. 我礼敬无上清净的征服者 ( 征服无明烦恼 ) 佛陀是一切众生最安稳的皈依处 第一项, 我以至高崇敬之心如此忆念, 我俯首礼敬佛陀 我是佛陀的仆侍, 佛陀是我伟大之善导 ; 佛陀是众苦的摧毁者, 赐于我灭苦的利益与幸福, 对于佛陀, 让我奉献此身心. 对于佛陀至上觉悟的真理, 我将恭敬地奉行 于我并无其它皈依处, 卓越的佛陀是我真正的皈依处 以此虔诚的真实语, 愿我在导师的正道中成长 以此礼敬佛陀所生的一切功德, 愿一切险难都不生起 [ 一顶礼并俯首诵 ] 从我的身, 口 意, 对于佛, 我所造的任何恶业, 请求佛容受及原谅一切过失, 在将来, 对于佛, 我会更谨慎 ( 现在让我们来诵忆念法之功德 ) 世尊所善妙及详尽解说之法, 须经学习和奉行, 亲自体会和自见 ; 是可奉行, 可得成果, 超越时间与空间 ; 请来亲自查看, 向内返照, 智者皆能各自证知 17

(HANDAMAYAM DHAMMABHI- GITIM KAROMA SE) SVĀKKHΑTATĀDIGUNAYOGA- VASENA SEYYO, YO MAGGAPĀKAPARIYAT- TIVIMOKKHABHEDO. DHAMMO KULOKAPATANĀ TADADHĀRIDHARĪ, VANDĀMAHAM TAMAHARAM VARADHAMMAMETAM. DHAMMO YO SABBAPĀNĪNAM SARANAM KHEMAMUTTAMAM, DUTIYANUSSATITTHĀNAM VANDĀMI TAM SIRENAHAM, DHAMMASSĀHASMI DĀSO (Female: DĀSΙ) VA DHAMMO ME SĀMIKISSARO. DHAMMO DUKKHASSA GHĀTĀ CA VIDHĀTĀ CA HITASSA ME. DHAMMASSĀHAM NIYYĀDEMI SARĪRANJĪVITAÑCIDAM, VANDANTOHAM (Female: VANDATĪHAM) CARISSĀMI DHAMMASSEVA SUDHAMMATAM NATTHI ME SARANAM AÑÑAM DHAMMO ME SARANAM VARAM ETENA SACCAVAJJENA VADDHEYYAM SATTHUSĀSANE. DHAMMAM ME VANDAMĀNENA (Female:VANDAMĀNĀYA) YAM PUÑÑAM PASUTAM IDHA, SABBEPI ANTARĀYĀ ME MĀHESUM TASSA TEJASĀ. KĀYENA VĀCĀYA VA CETASĀ VĀ, DHAMME KUKAMMAM PAKATAM MAYĀ YAM DHAMMO PATIGGANHATU ACCAYANTAM, KĀLANTARE SAMVARITUM VA DHAMME. ( 现在让我们来礼赞法 ) 法具有善妙及详尽的殊胜功德, 可分为道与果, 学位与解脱位, 护持法者, 依教奉行的人, 将免堕恶道 我虔诚的礼敬卓越的法, 黑暗的摧毁者 " 法 " 是一切众生最安稳的皈依处 第二项, 我以至高崇敬之心如此忆念, 我俯首礼敬法 ; 我是法之仆侍, 法是我伟大之善导 ; 法是众苦的摧毁者, 赐于我灭苦的利益与幸福 对于法, 让我奉献此身心 对于法至上善妙的真理, 我将恭敬地奉行, 于我并无其它皈依处, 卓越的法是我真正的皈依处 以此虔诚的真实语, 愿我在导师的正道中成长 以此礼敬法的一切功德, 愿一切险难都不生起 [ 一顶礼并俯首诵 ] 从我的身 口 意, 对于法, 我所造的任何恶业, 请求法容受及原谅一切过失, 在将来, 对于法, 我会更谨慎 18

(HANDAMAYAM SANGHĀNUS- SATINAYAM KAROMA SE) SUPATIPANNO BHAGAVATO SĀVAKASANGHO, UJUPATIPANNO BHAGAVATO SĀVAKASANGHO, ÑΑYAPATIPANNO BHAGAVATO SĀVAKASANGHO, SĀMĪCIPATIPANNO BHAGAVATO SĀVAKASANGHO, YADIDAM CATTĀRI PURISAYU- GĀNI ATTHAPURISAPUGGALĀ, ESA BHAGAVATO SĀVAKASANGHO, ĀHUNEYYO PĀHUNEYYO DAKKHINEYYO AÑJALĪKARANĪYO, ANUTTARAM PUÑÑAKKHETTAM LOKASSĀ'TI. (HANDAMAYAM SANGHĀBHIGĪTIM KAROMA SE) SADDHAMMAJO SUPATIPAT- TIGUNĀ DIYUTTO, YOTTHABBHIDHO ARIYAPUG- GALA SANGHASETTHO, SĪLĀDIDHAMMA PAVARĀSAYA KĀYACITTO, VANDĀMAHAM TAMARIYĀNA GANAM SUSUDDHAM, SANGHO YO SABBAPĀNĪNAM SARANAM KHEMAMUTTAMAM, TATIYĀNUSSATITTHĀNAM VANDĀMI TAM SIRENAHAM. SANGHASSĀHASMI DĀSO VA SANGHO ME SĀMIKISSARO, SANGHO DUKKHASSA GHĀTĀ CA VIDHĀTĀ CA HITASSA ME, SANGHASSĀHAM NIYYĀDEMI SARIRAÑJIVITAÑCIDAM. VANDANTOHAM CARISSĀMI SANGHASSOPATIPANNATAM. ( 现在让我们来诵忆念僧伽之功德 ) 僧伽是世尊的追随者 ( 弟子 ), 良好地修行佛法, 僧伽是世尊的追随者 ( 弟子 ), 直接地修行佛法, 僧伽是世尊的追随者 ( 弟子 ), 正确地修持佛法以求脱离苦, 僧伽是世尊的追随者 ( 弟子 ), 适当地依教奉行修习清净梵行, 他们即是四双八辈人, 那才是世尊的追随者僧伽, 应当虔诚礼敬, 应当热忱欢迎, 应当布施供养, 应当合什敬礼 是世间的无上福田 ( 现在让我们来礼赞僧伽 ) 从法而生, 僧伽具有 " 良好修持 之美德 由此八位贤圣所组成 : ( 向须沱洹, 须沱洹 [ 初果 ]. 向斯沱含, 斯沱含 [ 二果 ] 向阿那含, 阿那含 [ 三果 ]. 向阿罗汉, 阿罗汉 [ 四果 ]) 以善持戒律与多种美德 ( 法 ) 引导其身心, 我礼敬那过着清净梵行的圣众 僧伽是一切众生最安稳之皈依处 第三项, 我以至高崇敬之心如此忆念, 我俯首礼敬僧伽, 我是僧伽的仆侍, 僧伽是我伟大之善导 ; 僧伽是苦的摧毁者, 赐于我灭苦的利益与幸福, 对于僧伽, 让我奉献此身心 对于僧伽之 " 良好修持 " 我将恭敬地奉行 19

NATTHI ME SARANAM AÑÑAM SANGHO ME SARANAM VARAM. ETENA SACCAVAJJENA VADDHEYYAM SATTHUSĀSANE. SANGHAM ME VANDAMĀNENA YAM PUÑÑAM PASUTAM IDHA, SABBEPI ANTARĀYĀ ME MĀHESUM TASSA TEJASĀ. KĀYENA VĀCĀYA VA CETASĀ VĀ, SANGHE KUKAMMAM PAKATAM MAYĀ YAM, SANGHO PATIGGANHĀTU ACCAYANTAM, KĀLANTARE SAMVARITUM VA SANGHE. 于我并无其它皈依处, 卓越的僧伽是我真正的皈依处 以此虔诚的真实语, 愿我在导师的正道中成长 以此礼敬僧伽的一切功德, 愿一切险难都不生起 [ 一顶礼并俯首诵 ] 从我的身 口 意, 对于僧伽, 我所造的任何恶业, 请求僧伽容受及原谅一切过失, 在将来, 对于僧伽, 我会更谨慎 四梵住 (HANDAMAYAM BRAHMAVIHĀRA- PHARANAM KAROMA SE) (Mettā) SABBE SATTĀ, AVERĀ HONTU, ABYĀPAJJHĀ HONTU, ANΙGHĀ HONTU, SUKHĪ ATTΑNAM PARIHARANTU (Karunā) SABBE SATTĀ, DUKKHĀ PAMUCCANTU. (Muditā) SABBE SATTĀ, MĀ LADDHASAMPATTITO VIGACCHANTU. (Upekkhā) SABBE SATTĀ, KAMMASSAKĀ, KAMMADĀYĀDĀ, KAMMAYONĪ, KAMMABANDHŪ, KAMMAPATISARANĀ, ( 现在让我们来诵念四梵住 ) ( 慈 ) 一切众生 ; 愿他们无仇怨之心, 愿他们都不互相侵犯残害, 愿他们都安乐, 没有身心的苦恼, 愿他们善于保护自己, 远离一切灾难与苦痛 ( 悲 ) 一切众生 ; 愿他们脱离众苦 ( 喜 ) 一切众生 ; 愿他们不失去所获得的利益, ( 舍 ) 一切众生 ; 是自己业的主人 ; 是自己业的继承人 ; 由自己的业而生 ; 是自己业的亲族 ; 依自己的业支撑而活 ; 20

YAM KAMMAM KARISSANTI, KALYĀNAM VĀ PĀPAKAM VĀ, TASSA DĀYĀDĀ BHAVISSANTI. 不论他们造的是何种业, 善的或恶的, 他们必将去承担 (HANDAMAYAM PATTIDANAM KAROMA SE) PUÑÑASSIDĀNI KATASSA, YĀNAÑÑANI KATĀNI ME, TESAÑCA BHĀGINO HONTU, SATTĀNANTĀPPAMĀNAKĀ, YE PIYĀ GUNAVANTĀ CA, MAYHAM MĀTĀPITĀ DAYO, DITTHĀ ME CĀPYADITTHĀ VĀ, AÑÑE MAJIHATTAVERINO, SATTĀ TITTHANTI LOKASMIM, TEBHUMMĀ CATUYONIKĀ, PAÑCEKACATUVOKĀRĀ, SAMSARANTĀ BHAVĀBHAVE, ÑĀTAM YE PATTIDĀNAMME, ANUMODANTU TE SAYAM, YE CIMAM NAPPAJĀNANTI, DEVĀ TESAM NIVEDAYUM, MAYĀ DINNĀNAPUÑÑĀNAM, ANUMODANAHETUNĀ, SABBE SATTĀ SADĀ HONTU, AVERĀ SUKHAJĪVINO, KHEMAPPADAÑCA PAPPONTU, TESĀSĀ SIJJHATAM SUBHĀ. 功德回向偈 法增译 ( 现在让我们做功德回向 ) 愿我所作之功德, 现在或是过去者, 回向给于诸有情, 无量无边无穷尽, 我所敬爱有德者, 父亲母亲如斯等, 能见或是不见者, 中立或是敌对者, 世间一切的众生, 三界四生诸有情, 五蕴一蕴或四蕴, 轮回大小世界中, 在此回向之功德, 愿诸有情皆随喜, 尚未知此回向者, 惟愿天人代传报, 由此随喜所作因, 及我回向之功德, 愿诸有情常安乐, 远离一切仇与怨, 愿诸众生获安乐, 一切愿望皆成就 21

三法印 (HANDA MAYAM TILAKKHANĀDI GĀTHĀYO BHANĀMA SE) SABBE SANKHĀRĀ ANICCĀ TI, YADĀPAÑÑĀYA PASSATI, ATHA NIBBINDATI DUKKHE, ESA MAGGO VISUDDHIYĀ, SABBE SANKHĀRĀ DUKKHĀ TI, YADĀ PAÑÑĀYA PASSATI, ATHA NIBBINDATI DUKKHE, ESA MAGGO VISUDDHIYĀ. SABBE DHAMMĀ ANATTĀ TI, YADĀ PAÑÑĀYA PASSATI, ATHA NIBBINDATI DUKKHE, ESA MAGGO VISUDDHIYĀ. 当一个人以智慧观照时, 得见 " 一切行无常 ", 那个时候, 他将厌倦于自己所沉溺的诸苦, 这就是导向清净之道 当一个人以智慧观照时, 得见 " 一切行是苦 ", 那个时候, 他将厌倦于自己所沉溺的诸苦, 这就是导向清净之道 当一个人以智慧观照时, 得见 " 一切法无我 ", 那个时侯, 他将厌倦于自己所沉溺的诸苦, 这就是导向清净之道 APPAKĀ TE MANUSSESU, YE JANĀ PĀRAGĀMINO, ATHĀYAM ITARĀ PAJĀ, TĪRAMEVA NUDHĀVATI, YE CA KHO SAMMA DAKKHĀTE, DHAMME DHAMMĀNUVATTINO, TE JANĀ PĀRAMESSANTI, MACCU DHEYYAM SUDUTTARAM, KANHAM DHAMMAM VIPPAHĀYA, SUKKAM BHĀVETHA PANDITO, OKĀ ANOKAMĀGAMMA, VIVEKE YATTHA DŪRAMAM, TATRĀ BHIRATIMICCHEYYA, HITVΑ KĀME AKIÑCANO, PARIYODAPEYYA ATTĀNAM, CITTAKLESEHI PANDITOTI. 在这些人群中, 能够渡彼岸的人很少, 至于其余的人, 都徘徊于此岸 那些善于遵照正法, 依教奉行的人, 他们将能到达彼岸, 渡过那难渡的死亡领域 作为智者, 应舍弃黑暗的法, 而开展清净光明的法 由在家而出家, 喜欢独处于幽僻之地, 应当求的是法乐, 舍弃欲而无所要求, 智者喜欢于清净, 去除自心的污垢 22

五蕴重荷 (HANDA MAYAM BHARASUTTAGĀTHĀYO BHANĀMA SE) BHĀRΑ HAVE PAÑCAKKHANDHĀ. BHĀRAHĀRO CA PUGGALO, BHĀRADANAM DUKKHAM LOKE, BHĀRANIKKHEPANAM SUKHAM, NIKKHIPITVĀ GARUM BHĀRAM, AÑÑAM BHĀRAM ANĀDIYA ; SAMŪLAM TANHAM ABBUY HA, NICCHĀTO PARINIBBUTO TI. 五蕴是难以背负的啊! 人们背着这极重的东西, 背起这么重的东西是世间的苦, 把它放下或舍去是安乐, 诸位圣者已将这重东西放下, 舍掉了, 也不再抓取其它重东西上来, 他已将欲望连根拔除了, 已完全结束了欲望, 完全地熄灭了, 一点也不余留 世尊最后的教诲 (HANDA MAYAM PACCHIMABUDDHOVĀDHAPĀTHAM BHANĀMA SE) HANDADĀNI BHIKKHAVE, ĀMANTAYĀMI VO : VAYADHAMMĀ SANKHĀRĀ, APPAMĀDENA SAMPĀDETHA, AYAM TATHĀGATASSA PACCHIMA VĀCĀ, 诸位比丘! 我要提醒各位 : 一切因缘和合法必将会败坏的, 各位不要放逸, 应当努力求进步, 这就是世尊最后的教诲 四资具取用后的省思衣的省思 (HANDA MAYAM ATĪTAPACCAVEKKHANAPĀTHAM BHANĀMA SE) AJJA MAYĀ APACCAVEKKHITVĀ YAM CĪVARAM PARIBHUTTAM, TAM YĀVADEVA SĪTASSA PATIGHĀTĀYA, UNHASSA PATIGHĀTĀYA DAM SAMAKASA- VĀTĀTAPASI RIMSAPASAMPHA- SSĀNAM PATIGHĀTĀYA, YĀVADEVA HIRIKOPINA PATICCHĀDANATTHAM. 今天我所用过的任何衣物中, 尚未经过省思的, 那些衣物, 只是为了排除寒冷, 为了排除炎热, 为了抵御恶风 烈日 虻 蚊, 以及一切爬虫类的侵扰, 同时以便覆盖身体, 得以遮羞 23

食的省思 AJJA MAYĀ APPACCAVEKKHITVĀ YO PINDAPĀTO PARIBHUTTO, SO NEVA DAVĀYA NA MADĀYA NA MANDANĀYA NA VIBHŪSANĀYA, YĀVADEVA IMASSA KĀYASSA THITIYĀ YΑPANΑYA VIHIMSU- PARATIYĀ BRAHMACARIYĀ- NUGGAHĀYA, ITI PURĀNAÑCA VEDANAM PATIHANKHĀMI NAVAÑCA VEDANAM NA UPPΑDESSĀMI, YĀTRĀ CA ME BHAVISSATI ANAVAJJATĀ CA PHĀSUVIHĀRO CĀTI. 今天我所用过的任何饮食中, 尚未经过省思的, 使用那些饮食, 不是为了纵情玩乐, 那不是为了肥壮, 那不是为了美丽, 那不是为了装饰, 只为了维持这个身体, 让他能够支延生存下去, 令不损伤, 以便助于修习梵行, 依照如此的实行, 我将消除旧有的 ( 饥饿 ) 感受以及不令新的 ( 饱胀 ) 感受产生, 这样我才不致 ( 生理上 ) 受苦, 而得以无过的安住 住的省思 AJJA MAYĀ APACCAVEKKHITVĀ YAM SENĀSANAM PARIBHUTTAM, TAM YĀVADEVA SĪTASSA PATIGHĀTĀYA, UNHASSA PATIGHĀTĀYA, DAM SAMAKASAVĀTĀTAPA- SIRIMSAPASAMPHASSĀNAM PATIGHĀTĀYA, YĀVADEVA UTUPARISSAYA- VINODANAM PATISALLĀNĀ RĀMATTHAM. 今天我所用过的任何房舍卧具中, 尚未经过省思的, 那些房舍 卧具 是为了排除寒冷, 为了排除炎热, 为了抵御恶风 烈日 虻 蚊 以及一切爬虫之类的侵扰, 同时也是为了防御恶劣的天气所引起的险难, 以便让行者拥有安全修行的地方 24

药的省思 AJJA MAYĀ APACCAVEKKHITVĀ YO GILĀNAPACCAYABHESAJJA PARIKKHĀRO PARIBHUTTO, SO YĀVADEVA UPPANNĀNAM VEYYĀBĀDHIKĀNAM VEDANĀNAM PATIGHĀTĀYA, ABYĀPAJJHAPARAMATĀYĀTI. 今天我所用以治疗病痛的药物, 药具还未经过省思的, 那只是为了消除种种疾病所引起的苦受, 以便使自己从病痛中解脱出来, 以得安适与自在 VIRŪPAKKHEHI ME METTAM, METTAM ERĀPATHEHI ME, CHABYĀPUTTEHI ME METTAM, METTAM KANHĀGOTAMA KEHI CA, APĀDAKEHI ME METTAM, METTAM DIPĀDAKEHI ME, CATUPPADEHI ME METTAM, METTAM BAHUPPADEHI ME. MĀ MAM APĀDAKO HIMSI, MĀ MAM HIMSI DIPĀDAKO, MĀ MAM CATUPPADO HIMSI, MĀ MAM HIMSI BAHUPPADO. SABBE SATTĀ SABBE PĀŅĀ, SABBE BHŪTĀ CA KEVALĀ, SABBE BHADRĀNI PASSANTU, MĀ KIÑCI PĀPAMĀGAMĀ,. APPAMĀŅO BUDDHO, APPAMĀŅO DHAMMO, APPAMĀŅO SANGHO, PAMĀŅAVANTĀNI SIRIMSAPĀNI, AHI VICCHIKĀ SATAPADĪ UŅŅĀNĀBHĪ SARABŪ MŪSIKĀ, KATĀ ME RAKKHĀ KATĀ ME PARITTĀ, PAŢIKKAMANTU BHŪTΑNI, SOHAM NAMO BHAGAVATO, NAMO SATTANNAM SAMMΑSAMBUDDHĀNAM. 蕴护卫偈 KHANDHAPARITTĀ 我散发慈心给予广目, 给予伊罗钵多我散发慈心, 我散发慈心给予舍婆子, 给予黑瞿昙我散发慈心 我散发慈心给予无足的众生, 给予两足的众生我散发慈心, 我散发慈心给予四足的众生, 给予多足的众生我散发慈心 愿无足的众生别伤害我, 愿两足的众生别伤害我, 愿四足的众生别伤害我, 愿多足的众生别伤害我 一切有情, 一切生物, 一切生命, 所有一切, 愿他们都远离险难, 愿他们都吉祥幸福 佛无量 法无量 僧无量 但爬行的众生, 蛇 蝎 蜈蚣 蜘蛛 蜥蜴 鼠等却有限量, 愿我作出的护卫, 使这些众生都避开我, ( 在此 ) 我礼敬世尊, 我礼敬七位正等正觉者 25

盎哥摩罗护卫偈 ANGULIMALAPARITTA YATOHAM BHAGINI ARIYĀYA JĀTIYĀ JĀTO, NĀBHIJĀNĀMI SAÑCICCA PĀNAM JĪVITĀ VOROPETĀ, TENA SACCENA SOTTHI TE HOTU SOTTHI GABBHASSA. 姐妹, 自我入圣以来, 我不曾蓄意去夺取任何众生的生命, 以这真实的话语, 愿你获得平安, 愿你胎中的孩子也一样平安 七觉支偈 BOJJHANGAPARITTA BOJJHANGO SATISAŃKHĀTO DHAMMĀNAM VICAYO TATTHĀ VIRIYAMPĪTIPASSADDHI BOJJHAŃGĀ CA TATHĀPARE. SAMĀDHUPEKKHA BOJJHAŃGĀ SATTETE SABBADASSINĀ, MUNINĀ SAMMADAKKHĀTĀ BHĀVITĀ BAHULĪKATĀ. SAMVATTANTI ABHIÑÑĀYA NIBBĀNĀYA CA BODHIYĀ, ETENA SACCAVAJJENA SOTTHI TE HOTU SABBADĀ. EKASMIM SAMAYE NĀTHO MOGGALLĀNAÑCA KASSAPAM, GILĀNE DUKKHITE DISVĀ BOJJHAŃGE SATTA DESAYI, TE CA TAM ABHINANDITVĀ ROGĀ MUCCIMSU TANKHANE, ETENA SACCAVAJJENA SOTTHI TE HOTU SABBADĀ. EKADĀ DHAMMARĀJĀPI GELAÑÑENĀBHIPΙĻITO, CUNDATTHERENA TAÑÑEVA BHANĀPETVĀNA SĀDARAM. 开悟的条件即是 : 念觉支, 择法觉支, 精进觉支, 喜觉支, 轻安觉支 还有定觉支, 以及舍觉支 这七觉支都是所有智者牟尼 ( 佛 ) 所详尽解说的 若能不断的修习与提升, 势将获得神通 ( 特别的知识 ), 悟道及涅盘 以此真实的话语, 愿你永远平安无恙 曾有一次, 佛见目犍连及迦叶尊者受到疾病的折磨, 佛为他们开示七觉支法 当他们获得法的喜乐, 即时从病痛中得以解脱出来, 以此真实的话语, 愿你永远平安无恙 曾有一次, 当法王 ( 佛 ) 染上了了疾病, 佛叫纯陀长老亲切关怀地诵出此经 ( 七觉支法 ) 26

SAMMODITVĀ CA ĀBĀDHĀ TAMHĀ VUTTHĀSI THĀNASO, ETENA SACCAVAJENA SOTTHI TE HOTU SABBADĀ. PAHĪNĀ TE CA ĀBĀDHĀ TINNANNAMPI MAHESINAM, MAGGĀHATAKILESĀVA PATTĀNUPPATTIDHAMMATAM, ETENA SACCAVAJJENA SOTTHI TE HOTU SABBADĀ. 当佛获得法的喜乐, 即时从病痛中解脱出来, 以此真实的话语, 愿你永远平安无恙 这三位大圣者的病得以去除, 就如正道破除一切的烦恼, 依大自然的法而得以解脱 以此真实的话语, 愿你永远平安无恙 缘起法 PATICCASAMUPPADA PĀTHA AVIJJĀPACCAYĀ SANKHĀRĀ, SANKHĀRĀPACCAYĀ VIÑÑĀNAM, VIÑÑĀNA- PACCAYĀ NĀMARŪPAM, NĀMARŪPAPACCAYĀ SALĀYATANAM, SALĀYA- TANAPACCAYĀ PHASSO, PHASAPACCAYĀ VEDANĀ, VEDANĀPACCAYĀ TANHĀ, TANHĀPACCAYĀ UPĀDĀNAM, UPĀDĀNAPACCAYĀ BHAVO, BHAVAPACCAYĀ JĀTI, JĀTIPACCAYĀ JARĀ MARANAM, SOKAPARIDEVA- DUKKHADOMANASSUPĀYĀSĀ SAMBHAVANTI, EVAMETASSA KEVALASSA DUKKHAKKHANDASSA SAMUDAYO HOTI. ㈠无明缘行 ㈡行缘识 ㈢识缘名色 ㈣名色缘六入 ㈤六入缘触 ㈥触缘受 ㈦受缘爱 ㈧爱缘取 ㈨取缘有 ㈩有缘生 ( 十一 ) 生缘于老 死 愁 悲 苦 忧 恼生起 如是起了这整堆苦 AVIJJĀYATVEVA ASESAVIRĀGANIRODHĀ SANKHĀRANIRODHO, SANKHĀRA- NIRODHĀ VIÑÑĀNANIRODHO, VIÑÑĀNANIRODHĀ NĀMARŪPANIRODHO, NĀMARŪPANIRODHĀ SALĀYATANANIRODHO, SALĀYATANANIRODHĀ PHASSANIRODHO, PHASSANIRODHĀ VEDANĀNIRODHO, VEDANĀNIRODHĀ TANHĀNIRODHO, TANHĀNIRODHĀ UPĀDĀNANIRODHO, UPĀDĀNANIRODHĀ BHAVANIRODHO, BHAVANIRODHĀ JĀTINIRODHO, JĀTINIRODHĀ JARĀ MARANAM SOKAPARIDEVADUKKHADOMANASSUPĀYĀSĀ NIRUJJHANTI, EVAMETASSA KEVALASSA DUKKHAKKHANDHASSA NIRODHO HOTI. ㈠无明灭则行灭 ㈡行灭则识灭 ㈢识灭则名色灭 ㈣名色灭则六入灭 ㈤六入灭则触灭 ㈥触灭则受灭 ㈦受灭则爱灭 ㈧爱灭则取灭 ㈨取灭则有灭 ㈩有灭则生灭 ( 十一 ) 生灭则老 死 愁 悲 苦 忧 恼灭, 如是灭了整堆苦 27

回向功德 (HANDA MAYAM UDDISANĀDITTHANAGĀTHĀYO BHANĀMA SE) IMINĀ PUÑÑAKAMMENA, UPPAJJHĀYĀ GUNUTTARĀ; ĀCARIYŪ PAKĀRĀ CA, MĀTĀ PITĀ CA ÑĀTAKĀ. SURIYO CANDIMĀ RĀJĀ, GUNAVANTĀ NARĀPI CA; BRAHMAMĀRĀ CA INDĀ, CA LOKA PĀLĀ CA DEVATĀ. YAMO MITTĀ MANUSSĀ CA MAJJHATTĀ VERIKĀPI CA; SABBE SATTĀ SUKHĪ HONTU PUÑÑĀNI PAKATĀNI ME SUKHAM CA TIVIDHAM DENTU, KHIPPAM PĀPETHA VO MATAM. IMINĀ PUÑÑAKAMMENA, IMINĀ UDDISENA CA; KHIPPĀHAM SULABHE CEVA, TANHUPĀDĀNACHEDANAM YE SANTĀNE HINĀ DHAMMĀ, YĀVA NIBBĀNATO MAMAM; NASSANTU SABBADĀ YEVA, YATTHA JĀTO BHAVE BHAVE. UJUCITTAM SATIPAÑÑĀ SALLEKHO VIRIYAMHINĀ; MĀRĀ LABHANTU NOKĀSAM KĀTUÑCA VIRIYESU ME. BUDDHĀ DHIPAVARO NĀTHO, DHAMMO NĀTHO VARUTTAMO; NĀTHO PACCEKABUDDHO CA, SANGHO NĀTHOTTARO MAMAM. TESOTTA- MĀNUBHΑVENA MĀROKĀSAM LABHANTU MĀ. PAÑCA MĀRE JINE NĀTHO PATTO SAMBODHIMUTTAMAM CATUSACCAM PAKĀSESI MAHĀVERAM SABBABUDDHE NAMĀMIHAM. ETENA SABBE MĀLĀ PHALĀ YANTU IDAM NO ÑĀTINAM HOTU SUKHITĀ HONTU ÑĀTAYO. 愿以此功德, 回向给于对我有大恩德的戒师, 善于扶助及教导的师长们, 父母亲及一切亲属, 英明勇敢的统治者, 具足崇高德行的人 ; 梵天, 帝释及魔罗 ; 诸天神众及护法 ; 阎罗及一切人类 ; 怨亲债主或不相识的人 ; 愿他们都得到和平与安乐, 并带来吉祥与幸福, 盈溢着三种乐 ( 现世, 来生及涅盘 ), 直到圆证于涅盘 愿以此功德, 回向给于一切众生, 使我 ( 们 ) 能立即断除欲望及执取, 以及心中的污秽, 在我 ( 们 ) 还未达到证悟涅盘之前, 必须摧毁一切的障碍, 每一生每一世, 以殊胜的正念及智慧, 及无比的精进, 铲除一切的烦恼, 恶魔将不再有任何机会, 乘隙破坏我 ( 们 ) 的精进了 佛陀是我卓越的皈依处, 佛法是我至上的皈依处, 辟支佛及僧伽是我 ( 们 ) 殊胜的皈依处, 以此无比的威力, 不再给予魔罗任何机会 正等觉者是众生的皈依, 已降服五欲魔患, 自证最高智慧, 已宣示无上的四真谛, 我愿礼敬摧服众魔军的十方诸佛 愿以此真实语, 普愿众魔患皆消失, 愿我往生的亲戚获得我 ( 们 ) 所回向的功德, 愿他们离苦得安乐 28