Dhammānussati 法随念 Svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehi-passiko, opanayiko, paccattaṁ veditabbo viññūhi. 刷卡陀峇卡哇答汤摩山弟梯国阿嘎离国 A 喜巴西国喔巴那夷国

Similar documents
Microsoft Word - 36 Ajiva-atthamaka Sila.doc

ARAHAÑ, SAMMâ-SAMBUDDHO BHAGAVâ, BUDDHAÑ BHAGAVANTAÑ ABHIVâDEMI Lord, the most Worthy One, the Perfectly Self-Enlightened One, The Buddha, I revere. 世

Microsoft Word Metta.doc

KARANĪYA METTĀ SUTTA

prayer2015slides

願眾生離苦得樂!

(Microsoft Word - 37 \252\376\277\375\245|.doc)

Microsoft Word - Three Paritta Chanting.doc


Vandana Buddhist Recitals (BMV)

身心清淨靜坐法 Rest for mind and body 佛陀教育基金會印贈

Microsoft Word - pujabook1.doc

untitled

百业经白话文

如来禅修中心和闭关负责人欢迎禅修者来参加密集内观禅修 我们希望这次禅修能为修行者提供一个机会培养对于获得导向涅槃的内观智至关重要的正念 闭关中, 禅师将会给出坐禅, 行禅和日常生活中的修行指导 并根据小参中禅修者的报告给出开发内观阶智的意见 本闭关手册包括以下几个部分 : 闭关基本规定, 小参报告的

绗竴绡?鍓嶈

《奉持八关斋戒》

untitled


Microsoft Word - Buddhist Devotions.docx

南傳佛教在家居士須知

(Microsoft Word - \315\355\325n_\260\315\235h\214\246\325\325_.doc)

散播慈爱 关于 慈爱经 与 蕴护经 的教法 缅原著缅译英英编者出版地址 达别坎大长老 (Thabyekan Sayadaw) 旃地玛比丘 (Venerable Candimā) 烈瓦达比丘 (Venerable Revata) 净法比丘 (Venerable Dhammasubho) 光明山普觉禅寺

Microsoft Word - 4 Parita.doc

Namo Tassa Bhagavato Arahato Sammasambuddhassa

Microsoft Word - pali chanting _Wesak day_-FINAL_v2_-0.6&1.1-After printing _with amendment_v2-B5 paper


日常课诵.doc

早课

muttamaü. 木大芒 OFFERING OF FLOWERS 供花 Påjemi Buddhaü kusumena nena 普姐米菩湯庫蘇梅那捏那 Puññena metena labhàmi mokkhaü. 普捏那梅貼那拉般米摩康 Pupphaü milàyàti yathà, 普胖米拉

2

- June 意 味 上 梁 不 正 下 梁 歪 地 动 辄 失 去 理 性 而 对 部 下 狂 吠 给 我 滚, 毛 也 曾 因 被 吵 醒 而 对 哨 兵 猛 吼 老 子 揍 你! 并 罚 站 254) 和 大 红 灯 笼 高 高 挂 成 叠 影 的 一 是 太 太 被 老 爷 惯 坏 而 任

Content 目 錄 專 題 報 導 植 根 上 座 部 佛 教 於 台 灣 0.1 植 根 上 座 部 佛 教 於 台 灣 之 芻 議 ( 上 ) / 觀 淨 尊 者 願 正 久 住 台 灣 慶 定 長 老 往 緬 甸 隨 喜 供 養 帕 奧 禪 師 暨 禮 邀 之 紀 錄...

鏅?璇?

超度往生者

散播慈爱 关于 慈爱经 与 蕴护经 的教法 缅文著者 : 达别坎大长老 (Thabyekan Sayadaw) 缅译英 : 旃地玛尊者 (Venerable Candimà) 雷瓦达尊者 (Venerable Revata) 英编者 : 净法尊者 (Venerable Dhammasubho) 云南

âràdhanà Vipatti pañibàhàya, sabbasampatti siddhiyà, Sabbadukkhavinàsàya, parittaü bråtha maïgalaü. Vipatti pañibàhàya, sabbasampatti siddhiyà, Sabbab

64

豐 邑 家 族 季 刊 編 者 的 話 No.07 彼 此 相 愛 總 編 輯 : 邱 崇 喆 主 編 : 戴 秋 柑 編 輯 委 員 : 黃 淑 美 盧 永 吉 王 森 生 趙 家 明 林 孟 姿 曾 淑 慧 執 行 編 輯 : 豐 邑 建 設 企 劃 課 出 版 發 行 :

Lorem ipsum dolor sit amet, consectetuer adipiscing elit


超度往生者

Microsoft Word - Book9

國立桃園高中96學年度新生始業輔導新生手冊目錄

Microsoft Word - 3 Evening prayers.doc

上座部佛教念诵集 (Theravàda Buddhist Chants) 玛欣德尊者编译 Translated & Edited by Mahinda Bhikkhu (China) 云南省佛教协会印行

Microsoft Word - Sacca_01. Final Copy.doc

<4D F736F F D20A1B6C9A2B2A5B4C890DBA1B7>

佛弟子 日常課誦本 - 目次 - 1. 禮讚佛陀 三皈依 2. 十學處 3. 制戒的十種利益 4. 隨念佛 法 僧 ( 禮敬三寶 ) 5. 轉法輪經 6. 無我相經 7. 吉祥經 8. 寶經 9. 戶外經 10. 寶藏經 11. 慈愛經 12. 慈愛修習 Mettā-Bhāvanā 13. 法集論

转正法轮

從詩歌的鑒賞談生命價值的建構

參 加 第 二 次 pesta 的 我, 在 是 次 交 流 營 上 除 了, 與 兩 年 沒 有 見 面 的 朋 友 再 次 相 聚, 加 深 友 誼 外, 更 獲 得 與 上 屆 不 同 的 體 驗 和 經 歴 比 較 起 香 港 和 馬 來 西 亞 的 活 動 模 式, 確 是 有 不 同 特

川 外 250 人, 上 外 222 人, 广 外 209 人, 西 外 195 人, 北 外 168 人, 中 南 大 学 135 人, 西 南 大 学 120 人, 湖 南 大 学 115 人, 天 外 110 人, 大 连 外 国 语 学 院 110 人, 上 海 外 事 学 院 110 人,

地區:中西南及離島區活動資料 (一年活動計劃)

101_

<4D F736F F D20AE61AC462DBFAFADB9AD70B565BB50BB73A740B1D0AED7>

untitled

Editorial Editor Bernard Chen Proof reads chinese Ian Ch ng english Shi Ying Ooi Contributing writers english Ananta Karki Mei Ling Teoh venerables Ve

LOVE IS OVER LOVE LOVE LOVE LOVE IS EVERYTHING LOVE LOVE LOVE LOVER'S QUEEN LYDIA MAYBE TOMORROW MEN'S TALK MY DEAR MY FRIEND MY OH MY MY SUMMER DREAM

新竹市建華國民中學九十四學年度課程計畫

7 月 16 日 周 二 19:30 * 儿 童 园 地 明 日 之 星 周 广 仁 钢 琴 艺 术 新 人 奖 得 主 钢 琴 名 曲 赏 析 音 乐 会 钢 琴 : 潘 雨 萌 王 一 诺 李 悦 萌 张 瑞 雪 讲 解 : 陈 达 曲 目 : 肖 邦 : 波 兰 舞 曲 海 顿 : 奏 鸣 曲


( ) - 2 -

MAHA MANGALA SUTTA

7 月 20 日 周 日 14:00/19:30 * 童 年 拾 趣 中 国 儿 童 艺 术 剧 院 : 伊 索 寓 言 剧 情 : 该 剧 将 世 界 经 典 童 话 伊 索 寓 言 中 最 著 名 的 小 故 事 巧 妙 地 串 联 起 来, 创 造 出 来 一 个 完 整 的 故 事 小 男

第十二课:保罗的宣教计划,问安,劝勉与对福音的总结

朝陽之燦—彩繪教育的天空

星河33期.FIT)

2_ Bridegroom fast 1 - v1


第六章

Untitiled

33

99 學年度班群總介紹 第 370 期 班群總導 陳怡靜 G45 班群總導 陳怡靜(河馬) A 家 惠如 家浩 T 格 宜蓁 小 霖 怡 家 M 璇 均 蓁 雴 家 數學領域 珈玲 國燈 英領域 Kent

Microsoft Word - 2 Morning prayers.doc


三十七道品导引手册

4. 每 组 学 生 将 写 有 习 语 和 含 义 的 两 组 卡 片 分 别 洗 牌, 将 顺 序 打 乱, 然 后 将 两 组 卡 片 反 面 朝 上 置 于 课 桌 上 5. 学 生 依 次 从 两 组 卡 片 中 各 抽 取 一 张, 展 示 给 小 组 成 员, 并 大 声 朗 读 卡


上座部佛教在家居士须知 觅寂尊者编译 Santagavesaka Bhikkhu 云南省佛教协会云南佛学院西双版纳总佛寺曼听佛塔寺中国南传上座部佛教网印行流通

Microsoft Word 甘阳.doc

II

<4D F736F F D20C0CFE6F7A1B6D8FED9CDB5C4B1B3D3B0A1B72E646F63>

Namo Tassa Bhagavato Arahato Sammā Sambuddhassa


课程12-7.FIT)

关于规范区委、区委办公室发文

Microsoft Word - ??山

Microsoft Word - 助理人員教育訓練-會計室.docx



000-A-165 撠??摨?

南传佛教在家居士须知

序 言 時 值 105 年 丙 申 農 曆 猴 年, 農 曆 春 節 是 一 個 充 滿 溫 情 的 節 日, 本 局 消 防 弟 兄 犠 牲 過 年 全 家 圍 爐 團 圓 的 歡 樂 時 刻, 堅 守 崗 位 24 小 時 不 打 烊, 全 天 候 守 護 市 民 安 全, 提 供 即 時 到

國立嘉義高中96學年度資優班語資班成班考國文科試題

cm hpa hpa 2 45 N hpa ~ 12 Fig. 1 The observed rainfall distribution of Shanxi

Transcription:

PĀḶI CHANTING 巴利课诵 巴利 中译 注音 Devārādhanā 邀请诸天 Samantā cakka-vāḷesu Atrāgacchantu devatā; Saddhammaṁ Muni-rājassa Suṇantu sagga-mokkhadaṁ. Dhammassavana-kālo ayaṁ bhadantā. (x3) 挲慢答蚱嘎哇雷输阿特啦卡掺嘟得哇答萨汤芒牡尼拉家挲输曩嘟萨卡莫卡当 从世界系中各处, 愿诸天神来此地, 聆听知王之正法, 导向天界与解脱 汤吗挲哇那嘎罗阿央峇单答 (x3) 这是听闻佛法的时候, 大德们 Vandanā 礼敬佛陀 Namo tassa Bhagavato Arahato Sammāsambuddhassa. (x3) 那摩答挲峇卡哇陀阿拉哈陀舢吗舢补他挲 (x3) 礼敬世尊 阿罗汉 圆满自觉者 Buddhānussati 佛随念 Iti pi so bhagavā arahaṁ, sammāsambuddho, vijjācaraṇa-sampanno, sugato, lokavidū, anuttaro purisadamma-sārathi, satthā devamanussānaṁ, buddho, bhagavā. 伊地比索峇卡哇阿拉杭舢吗舢补陀 V 亦家渣拉那舢班诺输卡陀罗嘎 V 嘟阿奴答罗普离挲担吗挲拉梯萨撘得哇吗奴挲曩补陀峇卡哇 世尊是 : 阿罗汉 圆满自觉者 明行足 善逝 世间解 无上士调御丈夫 天人师 佛陀 世尊

Dhammānussati 法随念 Svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehi-passiko, opanayiko, paccattaṁ veditabbo viññūhi. 刷卡陀峇卡哇答汤摩山弟梯国阿嘎离国 A 喜巴西国喔巴那夷国霸蚱当围 D 大波 V 因牛喜 法由世尊善说, 现前可见 无时 ( 无间隔 ) 请来看 导向 当由智者亲证 Saṅghānussati 僧随念 Suppaṭipanno bhagavato sāvaka-saṅgho, Ujuppaṭipanno bhagavato sāvaka-saṅgho, Ñāyappaṭipanno bhagavato sāvaka-saṅgho, Sāmīcippaṭipanno bhagavato sāvaka-saṅgho; Yadidaṁ: cattāri purisa-yugāni aṭṭha purisapuggalā, esa bhagavato sāvaka-saṅgho; Āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassa. Evaṁ buddhaṁ sarantānaṁ Dhammaṁ saṅghañca bhikkhavo; Bhayaṁ vā chambhitattaṁ vā Lomahaṁso na hessati. SN, Sagāthāvagga, Sakkasaṁyutta, Dhajaggasuttaṁ Etena saccavajjena pātu tvaṁ ratanattayaṁ. (x3) 输巴地班诺峇卡哇陀挲哇嘎桑郭屋如巴地班诺峇卡哇陀挲哇嘎桑郭妮亚讶巴地班诺峇卡哇陀挲哇嘎桑郭挲弥记巴地班诺峇卡哇陀挲哇嘎桑郭呀 D 当蚱答离普离挲又卡尼啊撘普离挲布卡拉 A 挲峇卡哇陀挲哇嘎桑郭阿呼内哟巴呼内哟大气内哟安家离嘎拉尼哟阿奴答狼普恩妮亚给当罗嘎挲 世尊的声闻僧众已入善行道 ; 世尊的声闻僧众已入正直行道 ; 世尊的声闻僧众已入真实行道 ; 世尊的声闻僧众已入正当行道 即四双八辈 这是世尊的声闻僧众, 是应供养 应供奉者 应施于者 应合掌 ( 礼敬 ) 者, 是世间的无上福田 A 汪补汤挲览答曩汤芒桑甘渣 B 卡涡峇央哇惨 B 大当哇罗吗杭索那黑挲地 如是诸比丘, 亿念佛法僧, 他无畏不栗, 无毛骨悚然 A 得那萨渣哇 J 那巴嘟端拉答那答央 (x3) 藉此真实话语, 愿三宝保护你!

Mettasuttaṁ 慈爱经 Yassānubhāvato yakkhā neva dassenti bhīsanaṁ Yamhi cevānuyuñjanto rattindivamatandito. Sukhaṁ supati sutto ca pāpaṁ kiñci na passati, Evamādiguṇūpetaṁ parittaṁ taṁ bhaṇāma he. - - - Karaṇīyamatthakusalena, yantasantaṁ padaṁ abhisamecca; Sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī. Santussako ca subharo ca, appakicco ca sallahukavutti; Santindriyo ca nipako ca, appagabbho kulesvananugiddho. Na ca khuddamācare kiñci, yena viññū pare upavadeyyuṁ; Sukhinova khemino hontu, sabbasattā bhavantu sukhitattā. Ye keci pāṇabhūtatthi, tasā vā thāvarā vanavasesā; Dīghā vā yeva mahantā, majjhimā rassakā aṇukathūlā. Diṭṭhā vā yeva adiṭṭhā, ye va dūre vasanti avidūre; Bhūtā va sambhavesī va, sabbasattā bhavantu sukhitattā. Na paro paraṁ nikubbetha, nātimaññetha katthaci na kañci; Byārosanā paṭighasaññā, nāññamaññassa dukkhamiccheyya. Mātā yathā niyaṁ puttamāyusā ekaputtamanurakkhe; Evampi sabbabhūtesu, mānasaṁ bhāvaye aparimāṇaṁ. 呀挲奴峇哇陀讶卡内哇答仙地 B 挲曩央喜这哇奴又将陀腊钉 D 哇吗单 D 陀 输康输巴地术陀渣巴帮金基那巴挲地 A 哇吗 D 姑奴陪当巴立当当峇那吗黑 透过它 ( 慈爱经 ) 的力量, 夜叉不显现恐怖相 对于昼夜致力修行者, 他睡眠舒适不做噩梦 且让我们诵念具备这些功德之护卫 嘎拉尼呀吗撘姑挲雷那央答山当巴当阿 B 挲妹渣剎国屋如渣输呼如渣输哇作渣挲牡嘟阿那地吗尼 这是想要证得彻悟寂静涅盘 善于有益修行的人应该做的事 : 他必须有能力 正直 非常正直 易受教 柔软 不自大 山嘟挲国渣输峇罗渣啊巴气作渣挲拉呼嘎悟地山钉德李哟渣尼巴国渣啊巴卡波姑雷刷那奴其陀 知足 易护持 少事务 生活简朴 诸根寂静 拥有成熟的智慧 不无礼 不贪着在家众 那渣库答吗渣雷金基也那 V 因牛巴雷屋巴哇得庸输气诺哇给弥诺洪嘟萨峇萨答峇湾嘟输气大答 只要是智者将会指责的事, 即使是小事他也不做 ; ( 愿一切众生 ) 幸福与平安, 愿一切众生安乐 ; 也给基巴那补大梯答挲哇撘哇拉哇那哇谁挲 D 卡哇也哇吗憨答吗机吗拉挲嘎阿奴嘎吐拉 无论是任何存在的众生, 会颤抖的或不会颤抖的皆毫无遗漏, 长的或大的或中等的, 短的或小的或粗圆的, 弟撘哇也哇阿弟撘也哇嘟雷哇山地阿 V 嘟雷补答哇舢峇围西哇萨峇萨答峇湾嘟输气大答 见到的或没见到的, 住在远方的或近处的, 已生的或还寻求再生的 愿一切众生快乐 那巴罗巴狼尼姑杯撘那地慢聂撘尬撘基那甘基逼阿罗挲那巴地卡山妮亚南妮亚慢妮亚挲杜卡蜜测呀 且让人不欺骗别人, 也不在任何地方轻视别人 且让他们不会以瞋怒与厌恶来互相希望对方痛苦 吗答呀撘尼央不答吗又挲 A 嘎不答吗奴腊给 A 旺比萨峇补得输吗那桑峇哇也阿巴离吗曩 正如母亲对待自己的儿子那样, 会以生命来保护独生子 ; 应当如此对一切众生培育无量的心

Mettañca sabbalokasmi, mānasaṁ bhāvaye aparimāṇaṁ; Uddhaṁ adho ca tiriyañca, asambādhaṁ averamasapattaṁ. 妹单渣萨峇罗嘎斯弥吗那桑峇哇也阿巴离吗曩勿汤阿陀渣地离央渣阿舢峇汤阿围拉吗挲霸当 以及应当以慈爱对全世界培育无量的心, 上方 下方与周围, 无障碍 无仇人 无敌对 Tiṭṭhaṁ caraṁ nisinno va, sayāno yāvatāssa vitamiddho; Etaṁ satiṁ adhiṭṭheyya, brahmametaṁ vihāramidhamāhu. Diṭṭhiñca anupaggamma, sīlavā dassanena sampanno; Kāmesu vinaya gedhaṁ, na hi jātuggabbhaseyya punareti. KN, Khuddakapāṭha 9; Suttanipāta, Uragavagga 8 Etena sacca-vajjena sotthi te hotu sabbadā. Etena sacca-vajjena sabba-rogo vinassatu. Etena sacca-vajjena hotu te jaya-maṅgalaṁ. 弟汤渣狼尼新诺哇挲呀诺呀哇答挲 V 答蜜陀 A 当挲钉阿弟得呀峇拉吗妹当 V 哈拉弥他吗呼 立 行 坐或卧, 只要不是在睡眠中, 都应决心保持如此的正念 这就是他们在此所说的梵住 弟钉渣阿奴霸甘吗西拉哇答挲内那舢班诺嘎妹输 V 那呀给汤那喜家杜卡峇谁呀普那雷地 不执持邪见, 拥有戒行, 具足智见, 及已经去除对欲乐的贪爱之后, 他肯定不会再投胎 A 得那萨渣哇 J 那索梯得或嘟萨峇答 A 得那萨渣哇 J 那萨峇罗郭 V 那挲嘟 A 得那萨渣哇 J 那或嘟得家呀芒卡狼 借着这真实的话语, 愿你时常得到安乐 ; 借着这真实的话语, 愿一切的疾病消失 ; 借着这真实的话语, 愿你得到胜利吉祥 Khandhasuttaṁ 蕴护经 Sabbāsīvisajātīnaṁ Dibbamantāgadaṁ viya Yaṁ nāseti visaṁ ghoraṁ Sesañcāpi parissayaṁ. Āṇākkhettamhi sabbattha Sabbadā sabbapāṇinaṁ Sabbasopi nivāreti Parittaṁ taṁ bhaṇāma he. - - - Virūpakkhehi me mettaṁ Mettaṁ Erāpathehi me, Chabyāputtehi me mettaṁ Mettaṁ Kaṇhāgotamakehi ca. Apādakehi me mettaṁ Mettaṁ dvipādakehi me, Catuppadehi me mettaṁ Mettaṁ bahuppadehi me. 萨峇西 V 挲家地曩 D 峇慢答卡当 V 呀央那谁地 V 桑郭狼谁山渣比巴离挲央 犹如天咒与天药, 此经能够除剧毒 ; 一切剧毒之生物, 其害此经皆能除 阿那给担喜萨罢撘萨峇答萨峇巴尼曩萨峇索比尼哇雷地巴立当当峇那吗黑 在此威力范围内, 一切时候一切处, 此经能防该危害 我们且诵此护卫 V 鲁霸给喜妹妹当妹当 A 拉巴得喜妹岔呀不得喜妹妹当妹当甘哈郭答吗给喜渣 愿我对威卢跋有慈爱 ; 愿我对伊拉跋有慈爱 ; 愿我对剎标子有慈爱 ; 愿我对黑瞿昙有慈爱 阿巴答给喜妹妹当妹当 D 巴答给喜妹渣嘟巴得喜妹妹当妹当峇呼巴得喜妹 愿我对无足众生有慈爱 ; 愿我对两足众生有慈爱 ;

愿我对四足众生有慈爱 ; 愿我对多足众生有慈爱

Mā maṁ apādako hiṁsi Mā maṁ hiṁsi dvipādako, Mā maṁ catuppado hiṁsi Mā maṁ hiṁsi bahuppado. Sabbe sattā, sabbe pāṇā Sabbe bhūtā ca kevalā, Sabbe bhadrāni passantu Mā kañci pāpamāgamā. Appamāṇo Buddho, Appamāṇo Dhammo, Appamāṇo Saṅgho. Pamāṇavantāni siriṁsapāni: Ahi-vicchikā, satapadī, Uṇṇanābhi, sarabū, mūsikā. Katā me rakkhā, kataṁ me parittaṁ, Paṭikkamantu bhūtāni. So haṁ namo Bhagavato, Namo sattannaṁ Sammā-sambuddhānaṁ. KN, 203 Khaṇḍajātaka; AN.IV.67 Ahirājasuttaṁ; Vinayapiṭaka, Cūḷavagga, Khuddakavatthukkhandhakaṁ Etena sacca-vajjena sotthi te hotu sabbadā. Etena sacca-vajjena sabba-rogo vinassatu. Etena sacca-vajjena hotu te jaya-maṅgalaṁ. 吗芒阿巴答国欣西吗芒欣西 D 巴答国吗芒渣嘟巴陀欣西吗芒欣西峇呼巴陀 愿无足众生不伤害我 ; 愿两足众生不伤害我 ; 愿四足众生不伤害我 ; 愿多足众生不伤害我 萨杯萨答萨杯巴那萨杯补答渣给哇拉萨杯峇得拉尼巴山嘟吗甘基巴巴吗卡吗 愿一切有情一切息生 一切众生毫无遗漏地, 愿他们遇见幸运的事, 不会遭遇邪恶的事情 啊巴吗诺补陀啊巴吗诺汤摩啊巴吗诺桑郭巴吗那湾答尼西离挲巴尼阿喜 V 亦妻嘎挲答巴 D 勿那那 B 挲拉补牡西嘎 佛无量, 法无量, 僧无量 爬行类却有限量 : 蛇 蝎 蜈蚣 蜘蛛 蜥蜴 老鼠 嘎答妹腊卡嘎当妹巴立当巴滴嘎慢嘟补答尼索杭那摩峇卡哇陀那摩萨单曩舢吗舢补他曩 我做了护卫, 我做了保护 愿那些 ( 有害的 ) 众生离开 我礼敬世尊 ; 礼敬七位圆满自觉者 A 得那萨渣哇 J 那索梯得或嘟萨峇答 A 得那萨渣哇 J 那萨峇罗郭 V 那挲嘟 A 得那萨渣哇 J 那或嘟得家呀芒卡狼 借着这真实的话语, 愿你时常得到安乐 ; 借着这真实的话语, 愿一切的疾病消失 ; 借着这真实的话语, 愿你得到胜利吉祥 Subha-Patthanā & Paritta 祝福与护卫 Yaṁ dunnimittaṁ avamaṅgalañca, Yo cāmanāpo sakuṇassa saddo, Pāpaggaho dussupinaṁ akantaṁ, Buddhānubhāvena vināsamentu. 央蹲尼蜜当阿哇芒卡览渣哟渣吗那波挲姑那挲萨陀巴霸卡或嘟输比曩阿甘当补他奴峇围那 V 那挲妹嘟 透过佛陀的威力, 愿诸恶兆与不祥 不悦鸟啼与灾星 噩梦不如意消失!

Yaṁ dunnimittaṁ avamaṅgalañca, Yo cāmanāpo sakuṇassa saddo, Pāpaggaho dussupinaṁ akantaṁ, Dhammānubhāvena vināsamentu. Yaṁ dunnimittaṁ avamaṅgalañca, Yo cāmanāpo sakuṇassa saddo, Pāpaggaho dussupinaṁ akantaṁ, Saṅghānubhāvena vināsamentu. Sabbītiyo vivajjantu, Sabba-rogo vinassatu, Mā te bhavatvantarāyo, Sukhī dīghāyuko bhava. Bhavatu sabba-maṅgalaṁ, Rakkhantu sabba-devatā, Sabba-buddhānubhāvena Sadā sotthi bhavantu te. Bhavatu sabba-maṅgalaṁ, Rakkhantu sabba-devatā, Sabba-dhammānubhāvena Sadā sotthi bhavantu te. Bhavatu sabba-maṅgalaṁ, Rakkhantu sabba-devatā, Sabba-saṅghānubhāvena Sadā sotthi bhavantu te. Nakkhatta-yakkha-bhūtānaṁ Pāpaggaha-nivāraṇā, Parittassānubhāvena Hantu tesaṁ upaddave. 央蹲尼蜜当阿哇芒卡览渣哟渣吗那波挲姑那挲萨陀巴霸卡或嘟输比曩阿甘当汤吗奴峇围那 V 那挲妹嘟透过佛法的威力, 愿诸恶兆与不祥 不悦鸟啼与灾星 噩梦不如意消失! 央蹲尼蜜当阿哇芒卡览渣哟渣吗那波挲姑那挲萨陀巴霸卡或嘟输比曩阿甘当桑卡奴峇围那 V 那挲妹嘟 透过僧团的威力, 愿诸恶兆与不祥 不悦鸟啼与灾星 噩梦不如意消失! 萨 B 地哟 V 哇将嘟萨峇罗郭 V 那挲嘟吗得峇袜端答拉哟输气 D 卡又国峇哇 愿免离一切灾难, 愿一切疾病消失 ; 愿你没有诸障碍, 愿你快乐又长寿! 峇哇嘟萨峇芒卡狼腊堪嘟萨峇得哇答萨峇补他奴峇围那挲答索梯峇湾嘟得 愿你得一切吉祥, 愿一切神保护你 ; 透过诸佛的威力, 愿你永远都平安! 峇哇嘟萨峇芒卡狼腊堪嘟萨峇得哇答萨峇汤吗奴峇围那挲答索梯峇湾嘟得 愿你得一切吉祥, 愿一切神保护你 ; 透过诸法的威力, 愿你永远都平安! 峇哇嘟萨峇芒卡狼腊堪嘟萨峇得哇答萨峇桑卡奴峇围那挲答索梯峇湾嘟得愿你得一切吉祥, 愿一切神保护你 ; 透过诸僧的威力, 愿你永远都平安! 那尬答讶卡补答曩巴霸卡哈尼哇拉那巴离答挲奴峇围那憨嘟得桑屋霸答围 灾星与夜叉与鬼 以及星座的阻碍 ; 以护卫经之力量, 愿破除彼等诸厄!

Dukkhappattā ca niddukkhā Bhayappattā ca nibbhayā, Sokappattā ca nissokā Hontu sabbe pi pāṇino. Dānaṁ dadantu saddhāya, Sīlaṁ rakkhantu sabbadā, Bhāvanābhiratā hontu, Gacchantu devatāgatā. 杜卡霸答渣逆杜卡峇讶霸答渣尼峇呀索尬霸答渣尼索嘎洪嘟萨杯比巴尼诺 祝愿一切的众生, 痛苦的不再痛苦, 恐惧的不再恐惧, 忧愁的不再忧愁 答曩答单嘟萨他呀西狼腊堪嘟萨峇答峇哇那 B 拉答洪嘟卡掺嘟得哇答卡答 愿大家依信布施, 愿大家永护其戒, 愿大家乐于禅修, 请来此诸神归去 Sabbe Buddhā balappattā Paccekānañca yaṁ balaṁ, Arahantānañca tejena Rakkhaṁ bandhāmi sabbaso. Ākāsaṭṭhā ca bhummaṭṭhā Devā nāgā mahiddhikā, Puññantaṁ anumoditvā Ciraṁ rakkhantu Sambuddha-sāsanaṁ. Ākāsaṭṭhā ca bhummaṭṭhā Devā nāgā mahiddhikā, Puññantaṁ anumoditvā Ciraṁ rakkhantu Sambuddha-desanaṁ. Ākāsaṭṭhā ca bhummaṭṭhā Devā nāgā mahiddhikā, Puññantaṁ anumoditvā Ciraṁ rakkhantu Sambuddha-sāvakaṁ, Ciraṁ rakkhantu maṁ paraṁ. 萨杯补他峇腊霸答霸这嘎南渣央峇狼阿拉憨答南渣得 J 那腊康板他弥萨峇索 以一切佛陀之力, 及诸辟支佛之力, 诸阿罗汉之力量, 我建立一切守护! 阿嘎萨撘渣补吗撘得哇那卡吗喜 D 嘎普恩妮安当阿奴摩弟哇基狼腊堪嘟舢补他挲挲曩 住在天空与地上, 大神力之神与龙, 随喜这项功德后, 请恒常守护佛教! 阿嘎萨撘渣补吗撘得哇那卡吗喜 D 嘎普恩妮安当阿奴摩弟哇基狼腊堪嘟舢补他得挲曩 住在天空与地上, 大神力之神与龙, 随喜这项功德后, 请恒守护佛教法! 阿嘎萨撘渣补吗撘得哇那卡吗喜 D 嘎普恩妮安当阿奴摩弟哇基狼腊堪嘟舢补他挲哇扛基狼腊堪嘟芒巴狼 住在天空与地上, 大神力之神与龙, 随喜这项功德后, 请恒守护佛弟子, 恒守护我与他人!

Pattidāna 分享 ( 回向 ) 功德 Ettāvatā ca amhehi Sambhataṁ puññasampadaṁ, Sabbe devā numodantu Sabba-sampatti siddhiyā. Ettāvatā ca amhehi Sambhataṁ puññasampadaṁ, Sabbe bhūtā numodantu Sabbasampatti siddhiyā. Ettāvatā ca amhehi Sambhataṁ puññasampadaṁ, Sabbe sattā numodantu Sabba-sampatti siddhiyā. Idaṁ me ñātīnaṁ hotu, sukhitā hontu ñātayo. (3X) Kappa-sata-sahassāni Soḷasāpi asaṅkhaye, Sambharaṁ bodhisambhāre Āgato jātijātisu, Niyato Buddhabhāvāya Bhaddakappe idhantime, Bodhi-satto ca Metteyyo Puññaṁ me anumodatu. Asmiṁ vihāre ca ārāme Adhivatthā ca devatā, Anumoditvā imaṁ puññaṁ Rakkhantu Jina-sāsanaṁ. A 答哇答渣俺黑喜舢峇当普恩妮亚舢巴当萨杯得哇奴摩单嘟萨峇舢霸地失 D 呀 愿一切神随喜我们至今所累积的功德, 愿一切得成就! A 答哇答渣俺黑喜舢峇当普恩妮亚舢巴当萨杯补答奴摩单嘟萨峇舢霸地失 D 呀 愿一切众生随喜我们至今所累积的功德, 愿一切得成就! A 答哇答渣俺黑喜舢峇当普恩妮亚舢巴当萨杯萨答奴摩单嘟萨峇舢霸地失 D 呀 愿一切有情随喜我们至今所累积的功德, 愿一切得成就! 伊当妹妮亚地曩或嘟输气答洪嘟妮亚答哟 (3X) 回向此 ( 功德 ) 予我的亲人, 愿他们快乐 尬巴挲答挲哈挲尼索拉挲比阿桑卡也舢峇狼波 D 舢峇雷阿卡陀家地家地输在十六阿僧祇和十万大劫里, 生生世世都累积菩提资粮, 尼呀陀补他峇哇呀罢答尬陪伊摊地妹波 D 萨陀渣妹得哟普恩妮尢妹阿奴摩答嘟 肯定会成佛, 是这个贤劫里的最后一尊佛, 愿弥勒菩萨随喜我的功德 阿斯民 V 哈雷渣阿拉妹阿 D 袜撘渣得哇答阿奴摩 D 嘟阿伊芒普恩妮尢腊堪嘟机那挲挲曩 愿住在这寺院和园林里的神明们随喜这项功德后护持胜利者 ( 佛陀 ) 的教法

Sabbe sattā ca majjhattā Hitā ca ahitā ca me, Anumoditvā imaṁ puññaṁ Bujjhantu amataṁ padaṁ. 萨杯萨答渣吗嫁答喜答渣阿喜答渣妹阿奴摩 D 嘟阿伊芒普恩妮尢补将嘟阿吗当巴当 愿一切有情, 包括对我普通 有益及无益的, 都证悟不死 ( 涅盘 ) 之道 Accaya-Vivaraṇa & Khamāpana 祈求宽恕 Kāyena vācā-cittena Pamādena mayā kataṁ, Accayaṁ khama me Bhante Bhūri-pañña Tathāgata. 嘎也那哇渣记得那巴吗得那吗呀嘎当啊渣央卡吗妹板得补离班妮亚答撘卡答 于身于口于意, 因我放逸所造, 请原谅我的错, 尊者 广慧如来 Kāyena vācā-cittena Pamādena mayā kataṁ, Accayaṁ khama me Dhamma Sandiṭṭhika, akālika. 嘎也那哇渣记得那巴吗得那吗呀嘎当啊渣央卡吗妹汤吗山弟梯嘎阿嘎离嘎 于身于口于意, 因我放逸所造, 请原谅我的错, 佛法 自见无时 Kāyena vācā-cittena Pamādena mayā kataṁ, Accayaṁ khama me Saṅgha Puññakkhetta anuttara. 嘎也那哇渣记得那巴吗得那吗呀嘎当啊渣央卡吗妹桑卡普恩妮亚给答阿奴答拉 于身于口于意, 因我放逸所造, 请原谅我的错, 僧伽 无上福田

Patthanā 发愿 Iminā puñña-kammena Mā me bāla-samāgamo, Sataṁ samāgamo hotu Yāva nibbāna-pattiyā. Idaṁ me puññaṁ āsavakkhayāvahaṁ hotu. Idaṁ me puññaṁ nibbānassa paccayo hotu. Mama puññabhāgaṁ sabbasattānaṁ bhājemi; Te sabbe me samaṁ puññabhāgaṁ labhantu. 伊弥那普恩妮亚柑妹那吗妹峇拉挲吗卡摩挲当挲吗卡摩或嘟呀哇尼峇那霸地呀 愿以这项功德令我不遇愚人令我亲近智者直到我证涅盘 伊当妹普恩妮尢阿挲袜卡呀哇杭或嘟伊当妹普恩妮尢尼峇那挲霸渣哟或嘟 愿我这份功德导向摧毁诸漏 愿我此功德成为证悟涅盘的助缘 吗吗普恩妮亚峇甘萨峇萨答曩峇 J 弥得萨杯妹挲芒普恩妮亚峇甘拉板嘟 我把我的功德与一切有情分享, 愿他们都平等地得到我的功德 Sādhu Sādhu Sādhu! 萨度萨度萨度!

Pañ ca-sīla Five Precepts 五戒 Ahaṁ, bhante, tisaraṇena saha pañcasīlaṁ 9 dhammaṁ yācāmi. Anuggahaṁ katvā sīlaṁ detha me, bhante. Dutiyampi ahaṁ, bhante, tisaraṇena saha pañcasīlaṁ dhammaṁ yācāmi. Anuggahaṁ katvā sīlaṁ detha me, bhante. Tatiyampi ahaṁ, bhante, tisaraṇena saha pañcasīlaṁ dhammaṁ yācāmi. Anuggahaṁ katvā sīlaṁ detha me, bhante. Bhikkhu: Yamahaṁ vadāmi taṁ vadehi (vadetha). 10 Upāsaka: Āma, bhante. Namo tassa Bhagavato Arahato Sammāsambuddhassa. (x3) Buddhaṁ saraṇaṁ gacchāmi. Dhammaṁ saraṇaṁ gacchāmi. Saṅghaṁ saraṇaṁ gacchāmi. Venerable Sir, I request for the Five Precepts together with the three Refuges. Venerable Sir, out of compassion please give me the precepts. For the second time, Venerable Sir, I request for the Five Precepts together with the three Refuges. Venerable Sir, out of compassion please give me the precepts. For the third time, Venerable Sir, I request for the Five Precepts together with the three Refuges. Venerable Sir, out of compassion please give me the precepts. 尊者, 我乞求三归依和五戒法 尊者, 请慈悲授戒给我! 尊者, 我第二次乞求三归依和五戒法 尊者, 请慈悲授戒给我! 尊者, 我第三次乞求三归依和五戒法 尊者, 请慈悲授戒给我! Monk: What I recite you follow. 尊者 : 我念什么你 ( 们 ) 也跟着念 Laity: Yes, Venerable Sir. 居士 : 是的, 尊者 Homage to that Blessed One, the Arahant and Perfectly Self-Awakened One. 礼敬世尊 阿罗汉 圆满自觉者 I go to the Buddha as my refuge. I go to the Dhamma as my refuge. I go to the Saṅgha as my refuge. 我归依佛 我归依法 我归依僧

Dutiyampi Buddhaṁ saraṇaṁ gacchāmi. Dutiyampi Dhammaṁ saraṇaṁ gacchāmi. Dutiyampi Saṅghaṁ saraṇaṁ gacchāmi. Tatiyampi Buddhaṁ saraṇaṁ gacchāmi. Tatiyampi Dhammaṁ saraṇaṁ gacchāmi. Tatiyampi Saṅghaṁ saraṇaṁ gacchāmi. Bhikkhu: Tisaraṇagamanaṁ paripuṇṇaṁ. Upāsaka: Āma, bhante. Pāṇātipātā veramaṇī sikkhāpadaṁ samādiyāmi. Adinnādānā veramaṇī sikkhāpadaṁ samādiyāmi. Kāmesu micchācārā 11 veramaṇī sikkhāpadaṁ samādiyāmi. Musāvādā veramaṇī sikkhāpadaṁ samādiyāmi. Surā-meraya-majja-pamādaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi. Idaṁ me puññaṁ āsavakkhayāvahaṁ hotu. Idaṁ me sīlaṁ nibbānassa paccayo hotu. For the second time, I go to the Buddha as my refuge. For the second time, I go to the Dhamma as my refuge. For the second time, I go to the Saṅgha as my refuge. 第二次我归依佛 第二次我归依法 第二次我归依僧 For the third time, I go to the Buddha as my refuge. For the third time, I go to the Dhamma as my refuge. For the third time, I go to the Saṅgha as my refuge. 第三次我归依佛 第三次我归依法 第三次我归依僧 Monk: The Three Refuges are complete. 尊者 : 三归依已经圆满 Laity: Yes, Venerable Sir. 居士 : 是的, 尊者 I take the precept to abstain from destroying living beings. 我受持离杀生学处 I take the precept to abstain from stealing. 我受持离不与取学处 I take the precept to abstain from sexual misconduct. 我受持离欲邪行学处 I take the precept to abstain from false speech. 我受持离妄语学处 I take the precept to abstain from taking anything that causes intoxication or heedlessness. 我受持离 ( 饮 ) 放逸原因的谷物酒 花果酒 ( 和 ) 酒精学处 May this merit of mine be conducive to the destruction of the taints. May this merit of observing precepts be a [supportive] condition [for the realization] of Nibbāna. 愿我这份功德导向摧毁诸漏 愿我持戒的功德成为证悟涅盘的助缘 Bhikkhu: Tisaraṇena saha pañcasīlaṁ dhammaṁ sādhukaṁ katvā appamādena sampādetha. Upāsaka: Āma, bhante. Monk: Having happily received the five precepts together with the three refuges, strive on with diligence. 尊者 : 欢喜信受三归依和五戒法后, 当不放逸地努力以达到成就 Laity: Yes, Venerable Sir. 居士 : 是的, 尊者

Aṭṭhaṅga-uposatha Sīla 阿汤咖伍波萨他西腊 Uposatha Eight Precepts 布萨八戒 Ārādhanā 阿拉达那 Requesting 请求 Ahaṁ, bhante, tisaraṇena saha aṭṭhaṅga samannāgataṁ uposatha-sīlaṁ dhammaṁ yācāmi, anuggahaṁ katvā sīlaṁ detha me, bhante. 阿寒班爹梯色拉内那沙哈阿汤咖萨满那咖堂伍波萨他希郎当芒呀恰咪阿怒尬航喀驼哇希郎爹踏梅班爹 Dutiyam'pi, ahaṁ, bhante... Tatiyam'pi, ahaṁ, bhante... 督地央毕阿寒班爹 搭地央毕阿寒班爹 Bhante: Yamahaṁ vadāmi taṁ vadehi (vadetha). 1 班贴 : 亚马航瓦达米堂瓦爹喜 ( 瓦爹他 ) Upāsake: Āma, bhante. 无趴萨给 : 阿骂班爹 May I, Venerable Sir, observe the Uposatha Eight Precepts with the three Refuges, Venerable Sir, please have compassion on me and grant me the Precepts. 尊者, 我乞求三归和具有八支的布萨戒法 尊者, 请慈悲我授戒给我! For the second time, may I... For the third time, may I... 尊者, 我第二次乞求 尊者, 我第三次乞求 Monk: What I recite you (your) follow. 尊者 : 我念什么你 ( 们 ) 也跟着念 Laity: Yes, Venerable Sir. 居士 : 是的, 尊者 Tisaraṇa 提萨拉那 Three Refuges 三归依 Namo tassa Bhagavato, Arahato Sammāsambuddhassa. (x3) 那摩达沙拍卡哇多阿腊哈多三玛三不达沙 Buddhaṁ saraṇaṁ gacchāmi. Dhammaṁ saraṇaṁ gacchāmi. Saṅghaṁ saraṇaṁ gacchāmi. 菩当色拉朗嘎恰咪当芒色拉朗嘎恰咪桑港色拉朗嘎恰咪 Homage to that Blessed One, the Arahant and Perfect Self-Awakened One. 礼敬世尊 阿罗汉 圆满自觉者 I go to the Buddha as my refuge. I go to the Dhamma as my refuge. I go to the Saṅgha as my refuge. 我归依佛 我归依法 我归依僧 1 如果受戒者超过一位, 则念 : vadetha( 你们说 )

Dutiyam'pi Buddhaṁ saraṇaṁ gacchāmi. Dutiyam'pi Dhammaṁ saraṇaṁ gacchāmi. Dutiyam'pi Saṅghaṁ saraṇaṁ gacchāmi. 督地央毕菩当色拉朗嘎恰咪督地央毕当芒色拉朗嘎恰咪督地央毕桑港色拉朗嘎恰咪 Tatiyam'pi Buddhaṁ saraṇaṁ gacchāmi. Tatiyam'pi Dhammaṁ saraṇaṁ gacchāmi Tatiyam'pi Saṅghaṁ saraṇaṁ gacchāmi. 搭地央毕菩当色拉朗嘎恰咪搭地央毕当芒色拉朗嘎恰咪搭地央毕桑港色拉朗嘎恰咪 Bhante: Tisaraṇagamanaṁ paripuṇṇaṁ. 班贴 : 提萨拉那咖马囊趴力扑囊 Upāsake: Āma, bhante. 无趴萨给 : 阿骂班爹 For the second time, I go to the Buddha as my refuge. For the second time, I go to the Dhamma as my refuge. For the second time, I go to the Saṅgha as my refuge. 第二次我归依佛 第二次我归依法 第二次我归依僧 For the third time, I go to the Buddha as my refuge. For the third time, I go to the Dhamma as my refuge. For the third time, I go to the Saṅgha as my refuge. 第三次我归依佛 第三次我归依法 第三次我归依僧 Monk: The Three Refuges are complete. 尊者 : 三归依已经圆满 Laity: Yes, Venerable Sir. 居士 : 是的, 尊者 Aṭṭhaṅga-uposatha Sīla 阿汤咖伍波萨他西腊 Uposatha Eight Precepts 布萨八戒 Pāṇātipātā veramaṇī sikkhāpadaṁ samādiyāmi. 帕那梯怕它乌伊拉麻尼希喀帕当沙麻低牙米 Adinnādānā veramaṇī sikkhāpadaṁ samādiyāmi. 阿钉那搭那乌伊拉麻尼希喀帕当沙麻低牙米 Abrahmacariyā veramaṇī sikkhāpadaṁ samādiyā mi. 阿巴马渣力亚乌伊拉麻尼希喀帕当沙麻低牙米 Musā-vādā veramaṇī sikkhāpadaṁ samādiyāmi. 木沙哇搭乌伊拉麻尼希喀帕当沙麻低牙米 Surā-meraya-majja-pamādaññhānā veramaṇī sikkhāpadaṁ samādiyāmi. 苏拉梅拉呀吗架帕吗达他那乌伊拉麻尼希喀帕当沙麻低牙米 Vikālabhojanā veramaṇī sikkhāpadaṁ samādiyā mi. 威咖拉播佳哪乌伊拉麻尼希喀帕当沙麻低牙米 I take the precept to abstain from destroying living beings. 我受持离杀生学处 I take the precept to abstain from stealing. 我受持离不与取学处 I take the precept to abstain from unchaste conduct. 我受持离非梵行学处 I take the precept to abstain from false speech. 我受持离虚诳语学处 I take the precept to abstain from taking anything that causes intoxication or heedlessness. 我受持离 ( 饮 ) 放逸原因的谷物酒 花果酒 ( 和 ) 酒精学处 I take the precept to abstain from taking food at improper time. 我受持离非时食学处

Nacca-gīta-vādita-visūkadassanā mālā-gandhavilepana-dhāraṇamaṇḍana-vibhūsanaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi. I take the precept to abstain from dancing, singing, listening music, seeing show and from wearing garlands, using perfumes and beautifying the body with cosmetics. 那恰给它哇迪塔威素卡达萨那马拉赶达威类趴那达拉那满达那威不萨那他那乌伊拉麻尼希喀帕当沙麻低牙米 Uccāsayana-mahāsayanā veramaṇī sikkhā-padaṁ samādiyāmi. 伍恰萨亚那马哈萨亚那乌伊拉麻尼希喀帕当沙麻低牙米 Sabbe sattā, sabbe pāṇā, sabbe bhåtā, sabbe puggalā, sabbe atta-bhāva-pariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā, averā hontu, abyāpajjā hontu, anīghā hontu, sukhī attānaṁ pariharantu. 沙贝沙他 沙贝趴那 沙贝布他 沙贝布卡拉 沙贝阿他吧哇趴利呀般那沙巴依弟哟 沙贝布利沙 沙贝阿利呀沙贝阿那利呀 沙贝爹哇 沙贝吗努沙沙贝威尼趴弟卡阿维拉洪嘟, 阿比呀趴加洪嘟, 阿尼咖洪嘟, 书奇阿他囔趴利哈然嘟 我受持离观 ( 听 ) 跳舞 唱歌 音乐 表演,( 以及 ) 戴持 涂抹 庄严原因的花鬘 香 涂香学处 I take the precept to abstain from high and luxurious beds and seats. 我受持离 坐卧 高 大坐卧具学处 May all beings, all breathing things, all spirit beings, all individuals, all self embodied [beings], all women, all men, all noble ones, all non-noble ones, all deities, all human beings, all beings in the realms of suffering: May they be free from enmity, be free from affliction, be free from suffering, and may they sustain their happiness. 愿一切有情 一切有息 一切众生 一切个人 一切自体所属 一切女人 一切男人 一切圣者 一切非圣者 一切神 一切人类 一切苦界众生 : 愿他们脱离仇恨 脱离精神上的忧恼 脱离身体上的痛苦 快乐地照顾好自己

Puratthimāya disāya, pacchimāya disāya, uttarāya disāya, dakkhiṇāya disāya, puratthimāya anudisāya, pacchimāya anudisāya, uttarāya anudisāya, dakkhiṇāya anudisāya, heññhimāya disāya, uparimāya disāya. Sabbe sattā, sabbe pāṇā, sabbe bhåtā, sabbe puggalā, sabbe atta-bhāva-pariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā, averā hontu, abyāpajjā hontu, anīghā hontu, sukhī attānaṁ pariharantu. 布拉弟吗呀地沙呀 趴齐吗呀地沙呀 呜他拉呀地沙呀 大奇那呀 地沙呀 布拉弟吗呀阿努地沙呀 趴齐吗呀阿努地沙呀 呜他拉呀阿努地沙呀 大奇那呀阿努地沙呀 嘿弟吗呀地沙呀 呜趴利吗呀地沙呀 沙贝沙他 沙贝趴那 沙贝布他 沙贝布卡拉 沙贝阿他吧哇趴利呀般那沙巴依弟哟 沙贝布利沙 沙贝阿利呀沙贝阿那利呀 沙贝爹哇 沙贝吗努沙沙贝威尼趴弟卡阿维拉洪嘟, 阿比呀趴加洪嘟, 阿尼咖洪嘟, 书奇阿他囔趴利哈然嘟 Idaṁ me puññaṁ āsavakkhayāvahaṁ hotu. 依当梅菩样啊萨洼卡呀洼航候秃 Idaṁ me sīlaṁ nibbānassa paccayo hotu. 依当梅西浪你搬那萨趴叉哟候秃 Bhante: Tisaraṇena saha aṭṭhaṅga samannāgataṁ uposatha-sīlaṁ dhammaṁ sādhukaṁ katvā appamādena sampādetha. 班贴 : 提萨拉内那萨哈那往咖萨满那咖堂伍波萨他西浪当忙萨度抗卡图瓦阿趴马爹那三趴爹他 Upāsake: Āma, bhante. 无趴萨给 : 阿骂班爹 In the easterly direction, in the westerly direction, in the northerly direction, in the southerly direction, in the south-east direction, in the north-west direction, in the north-east direction, in the south-west direction, in the downward direction, in the upward direction: May all beings, all breathing things, all spirit beings, all individuals, all self embodied [beings], all women, all men, all noble ones, all non-noble ones, all deities, all human beings, all beings in the realms of suffering: May they be free from enmity, be free from affliction, be free from suffering, and may they sustain their happiness. 在东方 在西方 在北方 在南方 在东南方 在西北方 在东北方 在西南方 在下方 在上方, 愿一切有情 一切有息 一切众生 一切个人 一切自体所属 一切女人 一切男人 一切圣者 一切非圣者 一切神 一切人类 一切苦界众生 : 愿他们脱离仇恨 脱离精神上的忧恼 脱离身体上的痛苦 快乐地照顾好自己 May this merit of mine be conducive to the destruction of the [mental] effluents. 愿我这份功德导向诸漏尽 May this merit of observing precepts be a condition [for the realization] of Nibbāna. 愿我持戒功德成为证悟涅盘的助缘 Monk: Maintaining well the Uposatha Nine Precepts together with the three refuges, strive on with diligence. 尊者 : 在完全地 ( 受了 ) 三归和具有八支的布萨戒法后, 当不放逸地努力 ( 成就 ) Laity: Yes, Venerable Sir. 居士 : 是的, 尊者 Sādhu Sādhu Sādhu! 萨度萨度萨度!