(Microsoft Word - \315\355\325n_\260\315\235h\214\246\325\325_.doc)

Similar documents
(Microsoft Word - 37 \252\376\277\375\245|.doc)

âràdhanà Vipatti pañibàhàya, sabbasampatti siddhiyà, Sabbadukkhavinàsàya, parittaü bråtha maïgalaü. Vipatti pañibàhàya, sabbasampatti siddhiyà, Sabbab

Content 目 錄 專 題 報 導 植 根 上 座 部 佛 教 於 台 灣 0.1 植 根 上 座 部 佛 教 於 台 灣 之 芻 議 ( 上 ) / 觀 淨 尊 者 願 正 久 住 台 灣 慶 定 長 老 往 緬 甸 隨 喜 供 養 帕 奧 禪 師 暨 禮 邀 之 紀 錄...

ARAHAÑ, SAMMâ-SAMBUDDHO BHAGAVâ, BUDDHAÑ BHAGAVANTAÑ ABHIVâDEMI Lord, the most Worthy One, the Perfectly Self-Enlightened One, The Buddha, I revere. 世

KARANĪYA METTĀ SUTTA

Microsoft Word - Three Paritta Chanting.doc

(Microsoft Word - 03 \264\363\327o\320l\275\233.doc)

Microsoft Word - pali chanting _Wesak day_-FINAL_v2_-0.6&1.1-After printing _with amendment_v2-B5 paper

<4D F736F F D20A1B6C9A2B2A5B4C890DBA1B7>

MAHA MANGALA SUTTA


版权 :2010 BhikkhuDhammasubho 只要不增添删减或窜改, 任何人皆可重印 封面图片 : 印度毗舍离城 (Vaishali), 古名 Vesāli 根据注释, 佛陀在 毗舍离教 宝经, 再由阿难尊者绕城念诵

<AA6BA8A3A4BAA4E56C6F676F2E706466>

早课

Microsoft Word - pujabook1.doc

6 h h 3 h 3 ha 3 1 I 2 o o a 3 t y 3 t y 3 y t y 3 t y 3 y tsu 3 tsu 3 su 4 17


5 Ν !! !! 5 6! 5 6! /! 0 5 # / # /! /!

百业经白话文

散播慈爱 关于 慈爱经 与 蕴护经 的教法 缅原著缅译英英编者出版地址 达别坎大长老 (Thabyekan Sayadaw) 旃地玛比丘 (Venerable Candimā) 烈瓦达比丘 (Venerable Revata) 净法比丘 (Venerable Dhammasubho) 光明山普觉禅寺

未完成的追踪(提纲)

目錄 ( 經文的頁碼為中譯的頁碼 ) 序言 I 凡例 III 護衛經序論一 何謂 護衛經 3 二 護衛經的起源 5 三 護衛經的保護作用 8 四 對護衛經的幾點誤解 護衛經是咒語 護衛經萬能論 護衛經非佛說 20 五 護衛經的唸誦程序 22 六 內容提要 27 護

Microsoft Word Metta.doc

Undangan Finalis

untitled

RATANA SUTTA


Vandana Buddhist Recitals (BMV)

64

Namo Tassa Bhagavato Arahato Sammasambuddhassa

(Microsoft Word - \250F\252\371\252G\270g\301\277\270q-0524.docx)

印 度 菩 提 伽 耶 金 刚 座 释 迦 摩 尼 佛 等 身 像 我 只 宣 说 一 法 苦 的 起 因, 以 及 朝 向 灭 苦 的 道 路 正 如 海 水 只 有 一 味, 我 的 教 法 只 涉 及 苦 及 苦 之 息 灭

身心清淨靜坐法 Rest for mind and body 佛陀教育基金會印贈

鏅?璇?

2.181% 0.005%0.002%0.005% 2,160 74,180, ,000, ,500,000 1,000,000 1,000,000 1,000,000 2

佛弟子 日常課誦本 - 目次 - 1. 禮讚佛陀 三皈依 2. 十學處 3. 制戒的十種利益 4. 隨念佛 法 僧 ( 禮敬三寶 ) 5. 轉法輪經 6. 無我相經 7. 吉祥經 8. 寶經 9. 戶外經 10. 寶藏經 11. 慈愛經 12. 慈愛修習 Mettā-Bhāvanā 13. 法集論

Access to the Breath


日常课诵.doc

如来禅修中心和闭关负责人欢迎禅修者来参加密集内观禅修 我们希望这次禅修能为修行者提供一个机会培养对于获得导向涅槃的内观智至关重要的正念 闭关中, 禅师将会给出坐禅, 行禅和日常生活中的修行指导 并根据小参中禅修者的报告给出开发内观阶智的意见 本闭关手册包括以下几个部分 : 闭关基本规定, 小参报告的

111

sp pdf

Microsoft Word - China translation AOP 2011.KJ proofread.doc

转正法轮

Microsoft Word - 3 Evening prayers.doc

a ia ua i u o i ei uei i a ii o yo ninu nyn aia ua i i u y iu y a A o



( ) - 2 -

: ) khgit 31 ai 33 ni 33 khum 31 sa 33 sa 55!! ( ) gai 33 phgo 31 ai 33 pg 33 log 33 n 55 ga 31 n 31 gai 33 ( ) ai 33 1 gi 33 khai 31 ai 33 mau 31 mui

三十七道品导引手册

Microsoft Word - 01清華No.14-李惠綿.doc

因 味 V 取 性 又 鸟 U 且 最 大 罗 海 惜 梅 理 春 并 贵 K a t h l ee n S c h w e r d t n er M f l e z S e b a s t i a n C A Fe rs e T 民 伊 ' 国 漳 尤 地 视 峰 州 至 周 期 甚 主 第 应

Ps22Pdf

序 言 這 本 小 冊 子 內 容 取 自 於 在 YouTube ( 上 的 六 部 影 片 系 列 最 初 的 目 的 是 要 在 洛 杉 磯 州 政 府 拘 留 中 心 使 用, 因 為 在 那 裡 無 法 藉 由 影 片

Kaiyin《吉祥經》及其注釋要略( )

散播慈爱 关于 慈爱经 与 蕴护经 的教法 缅文著者 : 达别坎大长老 (Thabyekan Sayadaw) 缅译英 : 旃地玛尊者 (Venerable Candimà) 雷瓦达尊者 (Venerable Revata) 英编者 : 净法尊者 (Venerable Dhammasubho) 云南


Microsoft Word - Mettasuttavannana_cusinju_pa_han.doc

Microsoft Word - 4 Parita.doc

公共圖書館利用教育方案規劃之研究


<4D F736F F D B0EABB79A4E5B8D5C344BBBCB065AAA9>


康體藝術

Sian L.Yen , 1980 Sian L.Yen

New Doc 1

* ( 6 ) : : www. bph. com. cn * ISBN X/I.904 : 12.00

untitled

¹ ¹








à










谈 蝌 蚪 ⑴ * 太 田 斋 1. 蝌 蚪 关 于 蝌 蚪 读 音 的 研 究, 已 有 魏 建 功 先 生 的 鸿 文 科 斗 说 音 ( 女 师 大 学 术 季 刊 2 卷 2 期,1931) 笔 者 并 无 意 图 对 此 加 以 评 论 本 文 用 和 魏 先 生 不 同 的 方 法 来


Kaiyin《吉祥經》及其注釋

國立嘉義高中96學年度資優班語資班成班考國文科試題

這 是 表 示 佛 與 菩 薩 特 有 的 勝 德, 菩 薩 修 行 的 獨 到 法 門, 也 表 示 了 利 益 眾 生 所 特 有 的 方 便 ( 二 ) 能 成 為 眾 所 共 知 的 佛 菩 薩, 應 有 傳 說 的 淵 源 與 特 殊 的 適 應 性 以 初 期 的 大 乘 經 而 論,


<AA6BA8A3A4BAA4E56C6F676F2E706466>

untitled

i n i ho n n n n n ng

市 立 永 平 高 中 無 填 報 無 填 報 (02) 市 立 樹 林 高 中 已 填 報 已 填 報 (02) 市 立 明 德 高 中 已 填 報 (02) 市 立 秀 峰 高 中 已 填 報

Transcription:

Sàyaõhavandanà Araha sammāsambuddho bhagavā, Buddha bhagavanta abhivādemi. Svākkhāto bhagavatā dhammo, Dhamma namassāmi. Supa ipanno bhagavato sāvakasa gho, Sa gha namāmi. Namo tassa bhagavato arahato sammāsambuddhassa.(3x) Ratanattayavandanā Iti pi so Bhagavā, araha, sammāsambuddho, vijjācara asampanno, sugato, lokavidū, anuttaro purisadammasārathi, satthā devamanussāna, buddho, bhagavā ti. Buddha jīvita-pariyanta sara a gacchāmi. Ye ca buddhā atītā ca ye ca buddhā anāgatā, paccuppannā ca ye buddhā aha vandāmi sabbadā. N atthi me sara a añña Buddho me sara a vara, etena sacca-vajjena hotu me jaya-ma gala. Uttama gena vande ha pada-pa su-varuttama, buddhe yo khalito doso buddho khamatu ta mama. Svākkhāto bhagavatā dhammo, sandi hiko, akāliko, ehipassiko, opanayiko, paccatta veditabbo viññūhī ti. Dhamma jīvita-pariyanta sara a gacchāmi. Ye ca dhammā atītā ca ye ca dhammā anāgatā, paccuppannā ca ye dhammā aha vandāmi sabbadā. N atthi me sara a añña Dhammo me sara a vara, etena sacca-vajjena hotu me jaya-ma gala. Uttama gena vande ha dhamma ca tividha vara, dhamme yo khalito doso dhammo khamatu ta mama. 1 晚課 世尊是阿拉漢, 正等覺者 我禮敬佛陀 世尊!( 一拜 ) 法乃世尊所善說 我禮敬法!( 一拜 ) 世尊的聲聞僧團是善行道者 我禮敬僧!( 一拜 ) 禮敬彼世尊, 阿拉漢, 正等覺者 ( 三稱 ) 禮敬三寶 彼世尊亦即是阿拉漢, 正等覺者, 明行具足, 善逝, 世間解, 無上者, 調御丈夫, 天人導師, 佛陀, 世尊 盡形壽我皈依佛陀! 我時刻禮敬, 過去諸佛陀, 未來諸佛陀, 以及現在佛 我無他皈依, 佛爲至上依 ; 以此真實語, 願勝利吉祥! 我以頭禮敬, 最上者足塵 ; 對佛諸過惡, 願佛原諒我!( 一拜 ) 法乃世尊所善說, 是自見的, 無時的, 來見的, 導向 涅槃 的, 智者們可各自證知的 盡形壽我皈依法! 我時刻禮敬, 過去之諸法, 未來之諸法, 及現在諸法 我無他皈依, 法爲至上依 ; 以此真實語, 願勝利吉祥! 1 我以頭禮敬, 三種至上法 ; 對法諸過惡, 願法原諒我!( 一拜 ) 1 三種法是指教理 禪修與證悟, 也可以指戒 定 慧 2

Supa ipanno bhagavato sāvakasa gho, ujupa ipanno bhagavato sāvakasa gho, ñāyapa ipanno bhagavato sāvakasa gho, sāmīcipa ipanno bhagavato sāvakasa gho; yadida : cattāri purisayugāni a ha purisapuggalā, esa bhagavato sāvakasa gho; āhuneyyo, pāhuneyyo, dakkhi eyyo, añjalikara īyo, anuttara puññakkhetta lokassā ti. Sa gha jīvita-pariyanta sara a gacchāmi. Ye ca sa ghā atītā ca ye ca sa ghā anāgatā, paccuppannā ca ye sa ghā aha vandāmi sabbadā. N atthi me sara a añña Sa gho me sara a vara, etena sacca-vajjena hotu me jaya-ma gala. Uttama gena vande ha sa gha ca tividhottama, sa ghe yo khalito doso sa gho khamatu ta mama. 世尊的聲聞僧團是善行道者, 世尊的聲聞僧團是正直行道者, 世尊的聲聞僧團是如理行道者, 世尊的聲聞僧團是正當行道者 也即是四雙八輩, 此乃世尊的聲聞僧團, 應受供養, 應受供奉, 應受佈施, 應受合掌, 是世間無上的福田 盡形壽我皈依僧! 我時刻禮敬, 過去諸僧伽, 未來諸僧伽, 及現在僧伽 我無他皈依, 僧爲至上依 ; 以此真實語, 願勝利吉祥! 2 我以頭禮敬, 三種至上僧 ; 對僧諸過惡, 願僧原諒我!( 一拜 ) Mahàmaïgalasuttaü Eva me suta : eka samaya bhagavā Sāvatthiya viharati Jetavane anāthapi ikassa ārāme. atha kho aññatarā devatā abhikkantāya rattiyā, abhikkantava ā, kevalakappa Jetavana obhāsetvā yena bhagavā ten upasa kami, upasa kamitvā bhagavanta abhivādetvā ekamanta a hāsi. ekamanta hitā kho sā devatā bhagavanta gāthāya ajjhabhāsi:- Bahū devā manussā ca, ma galāni acintayu, āka khamānā sotthāna, brūhi ma galamuttama. Asevanā ca bālāna, pa itānañca sevanā, pūjā ca pūjanīyāna, eta ma galamuttama. 大吉祥經 如是我聞 : 一時世尊住在沙瓦提城遮答林給孤獨園 爾時, 在深夜, 有位容色殊勝的天人照亮了整座遮答林, 來到世尊之處 來到之後, 禮敬世尊, 然後站在一邊 站在一邊的那位天人以偈頌對世尊說 : 衆多天與人, 思惟諸吉祥, 希望得福祉, 請說最吉祥 世尊說 : 不親近愚人, 應親近智者, 敬奉可敬者, 此爲最吉祥 2 三種僧是指修行佛法但尚未證悟出世間法的出家佛弟子, 已經證悟第一預流果 第 3 二一來果 第三不還者, 以及無學聖者, 即阿拉漢 4

Patirūpadesavāso ca, pubbe ca katapuññatā, attasammāpa īdhi ca, eta ma galamuttama. Bāhusaccañca sippañca, vinayo ca susikkhito, subhāsitā ca yā vācā, eta ma galamuttama. Mātāpitu upa hāna, puttadārassa sa gaho, anākulā ca kammantā, eta ma galamuttama. Dānañca dhammacariyā ca, ñātakānañca sa gaho, anavajjāni kammāni, eta ma galamuttama. Ārati virati pāpā, majjapānā ca saññamo, appamādo ca dhammesu, eta ma galamuttama. Gāravo ca nivāto ca, santu hi ca kataññutā, kālena dhammasava a, eta ma galamuttama. Khantī ca sovacassatā, sama ānañca dassana, kālena dhammasākacchā, eta ma galamuttama. Tapo ca brahmacariyañca, ariyasaccānadassana, nibbānasacchikiriyā ca, eta ma galamuttama. Phu hassa lokadhammehi, citta yassa na kampati, asoka viraja khema, eta ma galamuttama. Etādisāni katvāna, sabbatthamaparājitā, sabbattha sotthi gacchanti ta, tesa ma galamuttaman ti. (etena saccavajjena hotu me jayama gala, etena saccavajjena hotu te jayama gala, etena saccavajjena hotu te jayama gala.) 居住適宜處, 往昔曾修福, 自立正志願, 此爲最吉祥 博學技術精, 善學於律儀, 所說皆善語, 此爲最吉祥 奉侍父母親, 愛護妻與子, 做事不混亂, 此爲最吉祥 佈施與法行, 接濟諸親族, 行為無過失, 此爲最吉祥 遠離. 離惡事, 自制不飲酒, 於法不放逸, 此爲最吉祥 恭敬與謙虛, 知足與感恩, 適時聽聞法, 此爲最吉祥 忍耐與柔順, 得見諸沙門, 適時討論法, 此爲最吉祥 苦行與梵行, 徹見諸聖諦, 證悟於涅槃, 此爲最吉祥 接觸世間法, 心毫不動搖, 無愁. 無染. 安, 此爲最吉祥 依此實行後, 各處無能勝, 一切處平安, 是其最吉祥 ( 以此真實語, 願我勝吉祥! 以此真實語, 願你勝吉祥! 以此真實語, 願你勝吉祥!) 5 6

Ratanasuttaü 寶經 Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe, sabbe va bhūtā sumanā bhavantu, athopi sakkacca su antu bhāsita. Tasmā hi bhūtā nisāmetha sabbe, metta karotha mānusiyā pajāya, divā ca ratto ca haranti ye bali, tasmā hi ne rakkhatha appamattā. Ya kiñci vitta idha vā hura vā, saggesu vā ya ratana pa īta, na no sama atthi Tathāgatena, idam pi Buddhe ratana pa īta, Khaya virāga amata pa īta, yadajjhagā Sakyamunī samāhito, na tena dhammena sam atthi kiñci, idam pi Dhamme ratana pa īta, Ya buddhase ho pariva ayī suci, samādhimānantarikaññamāhu, samādhinā tena samo na vijjati, idam pi Dhamme ratana pa īta, 世尊說 : 凡會集此諸鬼神, 無論地居或空居, 願一切鬼神歡喜, 請恭敬聽聞所說 故一切鬼神傾聽 : 散播慈愛給人類, 日夜持來獻供者, 故應保護莫放逸 所有此. 他世財富, 或於天界殊勝寶, 無有等同如來者 此乃佛之殊勝寶, 盡. 離貪. 不死. 殊勝, 得定釋迦牟尼證, 無有等同彼法者 此乃法之殊勝寶, 最勝佛所讚清淨, 謂爲無間三摩地, 不見等同該定者 此乃法之殊勝寶, 7 8

Ye puggalā a ha sata pasatthā, cattāri etāni yugāni honti, te dakkhi eyyā sugatassa sāvakā, etesu dinnāni mahapphalāni, Ye suppayuttā manasā da hena, nikkāmino gotamasāsanamhi, te pattipattā amata vigayha, laddhā mudhā nibbuti bhuñjamānā, Yath indakhīlo pa havi sito siyā, catubbhi vātebhi asampakampiyo, tathūpama sappurisa vadāmi, yo ariyasaccāni avecca passati, Ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni, kiñcāpi te honti bhusappamattā, na te bhava a hama ādiyanti, Sahāv assa dassanasampadāya, tay assu dhammā jahitā bhavanti, sakkāyadi hi vicikicchitañca, sīlabbata vāpi yadatthi kiñci. 9 爲諸善士稱讚者, 他們乃四雙八輩, 善逝弟子應供養, 佈施於此得大果 以堅固意. 善用者, 苟答馬教中離欲, 彼達利得. 入不死, 無償獲得享寂滅 猶如帝柱依地立, 四面來風不動搖 ; 我說譬如善男子, 決定見諸聖諦者 凡明瞭諸聖諦者, 由深慧者所善說, 即使他們極放逸, 亦不再受第八有 彼成就見之同時, 實已斷除三種法 : 有身邪見與懷疑 戒禁取乃至其餘 ; 10

catūh apāyehi ca vippamutto, cha cābhi hānāni abhabbo kātu, etena saccenā suvatthi hotu. Kiñcāpi so kamma karoti pāpaka, kāyena vācā uda cetasā vā, abhabbo so tassa pa icchādāya, abhabbatā di hapadassa vuttā, Vanappagumbe yathā phussitagge, gimhānamāse pa hamasmi gimhe, tathūpama dhammavara adesayī, nibbānagāmi parama hitāya, idam pi Buddhe ratana pa īta, Varo varaññū varado varāharo, anuttaro Dhammavara adesayī, idam pi Buddhe ratana pa īta, Khī a purā a nava natthi sambhava, Virattacittā āyatike bhavasmi, te khī abījā aviru hicchandā, nibbanti dhīrā yathā ya padīpo, 他已解脫四惡趣, 不可能造六逆罪 即使他造作惡業, 由身或語或心念, 不可能將它覆藏, 謂見道者不可能 猶如熱季第一月, 花開林中樹叢上 ; 譬如所示最上法, 導向涅槃至上利 此乃佛之殊勝寶, 最勝者知. 與. 持勝, 無上者教示勝法 此乃佛之殊勝寶, 已盡舊者新不生, 於未來有心離染, 彼盡種子不增欲, 諸賢寂滅如此燈 11 12

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe, Tathāgata devamanussapūjita, Buddha namassāma suvatthi hotu. Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe, Tathāgata devamanussapūjita, Dhamma namassāma suvatthi hotu. Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe, Tathāgata devamanussapūjita, Sa gha namassāma suvatthi hotu. ( Etena saccavajjena dukkhā vūpasamentu me, etena saccavajjena bhayā vūpasamentu me, etena saccavajjena rogā vūpasamentu me.) 沙咖天帝說 : 凡會集此諸鬼神, 無論地居或空居, 天人敬奉如來佛, 我等禮敬願安樂! 凡會集此諸鬼神, 無論地居或空居, 天人敬奉如來法, 我等禮敬願安樂! 集會在此諸鬼神, 無論地居或空居, 天人敬奉如來僧, 我等禮敬願安樂! ( 以此真實語, 願我諸苦息! 以此真實語, 願我怖畏息! 以此真實語, 願我諸疾息!) Karaõãyamettasuttaü Kara īyamatthakusalena, yanta santa pada abhisamecca: sakko ujū ca sūjū ca, suvaco c assa mudu anatimānī; Santussako ca subharo ca, appakicco ca sallahukavutti, santindriyo ca nipako ca, appagabbho kulesu ananugiddho. Na ca khudda samācare kiñci, yena viññū pare upavadeyyu. sukhino vā khemino hontu, sabbe sattā bhavantu sukhitattā. 13 應作慈愛經 善求義利 領悟寂靜境界後應當作 : 有能力, 正直, 誠實, 順從, 柔和, 不驕慢 ; 知足, 易扶養, 少事務, 生活簡樸, 諸根寂靜, 賢明, 不無禮與不貪著居家 ; 只要會遭智者譴責, 即使是小事也不做 願一切有情幸福 安穩! 自有其樂! 14

Ye keci pā abhūt atthi, tasā vā thāvarā vā anavasesā, dīghā vā ye mahantā vā, majjhimā rassakā ukathūlā; Di hā vā yeva addi hā, ye ca dūre vasanti avidūre, bhūtā vā sambhavesī vā, sabbe sattā bhavantu sukhitattā. Na paro para nikubbetha, nātimaññetha katthaci na kañci; byārosanā pa ighasaññā, nāññamaññassa dukkhamiccheyya. Mātā yathā niya putta, āyusā ekaputtamanurakkhe; evam pi sabbabhūtesu, mānasa bhāvaye aparimā a. Mettañca sabbalokasmi, mānasa bhāvaye aparimā a, uddha adho ca tiriyañca, asambādha avera asapatta. Ti hañcara nisinno vā, sayāno vā yāvat assa vigatamiddho, eta sati adhi heyya, brahmameta vihāra idhamāhu. Di hiñca anupagamma, sīlavā dassanena sampanno, kāmesu vineyya gedha, na hi jātu gabbhaseyya punaretī ti. (Etena saccavajjena sotthi me hotu sabbadā. etena saccavajjena sabbarogo vinassatu. etena saccavajjena hotu me jayama gala.) 凡所有的有情生類, 動搖的或不動的, 毫無遺漏, 長的或大的, 中的 短的 細的或粗的, 凡是見到的或沒見到的, 住在遠方或近處的, 已生的或尋求出生的, 願一切有情自有其樂! 不要有人欺騙他人, 不要輕視任何地方的任何人, 不要以忿怒 瞋恚想, 而彼此希望對方受苦! 正如母親對待自己的兒子, 會以生命來保護唯一的兒子 ; 也如此對一切生類培育無量之心! 以慈愛對一切世界培育無量之心, 上方 下方及四方, 無障礙 無怨恨 無敵對! 站立 行走 坐著或躺臥, 只要他離開睡眠, 皆應確立如此之念, 這是他們於此所說的梵住 不接受邪見, 持戒, 具足徹見, 調伏對諸欲的貪求, 確定不會再投胎! ( 以此真實語, 願我常平安! 以此真實語, 願諸病消失! 以此真實語, 願我勝吉祥!) Khandha Parittaü Virūpakkhehi me metta, metta erāpathehi me, chabyāputtehi me metta, metta ka hāgotamakehi ca. 蘊護衛經 我散播慈愛給維盧巴, 我散播慈愛給伊拉巴, 我散播慈愛給差標子, 我散播慈愛給黑苟丹 3 15 3 維盧巴等為四類蛇王族 16

Apādakehi me metta, metta dipādakehi me, catuppadehi me metta, metta bahuppadehi me. Mā ma apādako hi si, mā ma hi si dipādako, mā ma catuppado hi si, mā ma hi si bahuppado. Sabbe sattā, sabbe pā ā, sabbe bhūtā ca kevalā, sabbe bhadrāni passantu, mā kañci pāpa māgamā. Appamā o buddho, appamā o dhammo, appamā o sa gho. Pamā avantāni siri sapāni: ahi, vicchikā, satapadī, u ānābhī, sarabhū, mūsikā. Katā me rakkhā, katā me parittā, pa ikkamantu bhūtāni. So ha namo bhagavato, Namo sattanna sammāsambuddhānan ti. 我散播慈愛給無足者, 我散播慈愛給二足者, 我散播慈愛給四足者, 我散播慈愛給多足者 願無足者勿傷害我, 願二足者勿傷害我, 願四足者勿傷害我, 願多足者勿傷害我 一切有情 一切有息者 一切生類之全部, 願見到一切祥瑞, 任何之惡皆不會到來! 佛無量, 法無量, 僧無量, 爬行類卻有限量 : 蛇 蠍 蜈蚣 蜘蛛 蜥蜴 老鼠 我已作保護, 我已作護衛, 願諸 傷害性 生類皆退避 我禮敬彼世尊! 我禮敬七位正等覺者! Dasadhammà Suttaü Eva me suta : eka samaya bhagavā Sāvatthiya viharati Jetavane anāthapi ikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū bhagavato paccassosu. bhagavā etadavoca: Dasayime, bhikkhave, dhammā pabbajitena abhi ha paccavekkhitabbā. Katame dasa? Veva iyamhi ajjhūpagato ti pabbajitena abhi ha paccavekkhitabba ; Parapa ibaddhā me jīvikā ti pabbajitena abhi ha paccavekkhitabba ; Añño me ākappo kara īyo ti pabbajitena abhi ha paccavekkhitabba ; 17 十法經 如是我聞 : 一時, 世尊住在沙瓦提城遮答林給孤獨園 於其處, 世尊稱呼比庫們 : 諸比庫 那些比庫應諾世尊 : 尊者 世尊如此說 : 諸比庫, 此十種法爲出家者應當經常地省察 哪十種呢? 一 出家者應當經常地省察 : 我已經捨離了美好 二 出家者應當經常地省察 : 我的生活依賴他人 三 出家者應當經常地省察 : 我的行儀舉止應 與在家人 不同 18

Kacci nu kho me attā sīlato na upavadatī ti pabbajitena abhi ha paccavekkhitabba ; Kacci nu kho ma anuvicca viññū sabrahmacārī sīlato na upavadantī ti pabbajitena abhi ha paccavekkhitabba ; Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo ti pabbajitena abhi ha paccavekkhitabba ; Kammassako mhi kammadāyādo kammayoni kammabandhu kammapa isara o, ya kamma karissāmi kalyā a vā pāpaka vā tassa dāyādo bhavissāmī ti pabbajitena abhi ha paccavekkhitabba ; Kathambhūtassa me rattindivā vītipatantī ti pabbajitena abhi ha paccavekkhitabba ; Kacci nu kho aha suññāgāre abhiramāmī ti pabbajitena abhi ha paccavekkhitabba ; Atthi nu kho me uttarimanussadhammā alamariyañā adassanaviseso adhigato, So ha pacchime kāle sabrahmacārīhi pu ho na ma ku bhavissāmī ti pabbajitena abhi ha paccavekkhitabba. Ime kho, bhikkhave, dasadhammā pabbajitena abhi ha paccavekkhitabbā ti. Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun ti. 四 出家者應當經常地省察 : 我是否不會由戒而譴責自己? 五 出家者應當經常地省察 : 有識的同梵行者檢問時, 是否不會以戒譴責我? 六 出家者應當經常地省察 : 一切我所喜愛 可意的會分散 別離 七 出家者應當經常地省察 : 我是業的所有者, 業的繼承者, 以業為起源, 以業為親屬, 以業為皈依處 無論我造的是善或惡之業, 我將是它的承受者 八 出家者應當經常地省察 : 我如何度過日日夜夜呢? 九 出家者應當經常地省察 : 我是否樂於空閒處呢? 十 出家者應當經常地省察 : 我是否有證得上人法 能爲聖者的殊勝智見呢? 在我最後時刻, 當同梵行者們問及時, 我將不會羞愧? 諸比庫, 此十種法乃出家者應當經常地省察 世尊如此說已, 那些比庫滿意與歡喜世尊之所說 Brahmavihàrapharaõaü Sabbe sattā, averā hontu, abyāpajjhā hontu, anīghā hontu, sukhī attāna pariharantu. Sabbe sattā, dukkhā pamuccantu. Sabbe sattā, mā laddhasampattito vigacchantu. Sabbe sattā, kammassakā, kammadāyādā, kammayonī, kammabandhū, kammapa isara ā, ya kamma karissanti kalyā a vā pāpaka vā, tassa dāyādā bhavissanti. 19 梵住遍滿 願一切有情無怨敵, 無瞋害, 無惱亂, 保持自己的快樂! 願一切有情脫離痛苦! 願一切有情不失去已得的成就! 一切有情是業的所有者, 業的繼承者, 以業為起源, 以業為親屬, 以業為皈依處 無論所造的是善或惡之業, 都將是它的承受者 20

Atãtapaccavekkhaõapàñha Cãvara Ajja mayā apaccavekkhitvā ya cīvara paribhutta ta yāvadeva sītassa pa ighātāya, u hassa pa ighātāya, a sa-makasa-vātātapasiri sapa-samphassāna pa ighātāya, yāvadeva hirikopīnapa icchādanattha. Piõóapàta Ajja mayā apaccavekkhitvā yo pi āto paribhutto so n eva davāya na madāya na ma anāya na vibhūsanāya, yāvadeva imassa kāyassa hitiyā yāpanāya vihi suparatiyā brahmacariyānuggahāya, iti purā añca vedana pa iha khāmi navañca vedana na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsu vihāro cā ti. Senàsana Ajja mayā apaccavekkhitvā ya senāsana paribhutta ta yāvadeva sītassa pa ighātāya, u hassa pa ighātāya, a sa-makasavātātapa-siri sapa-samphassāna pa ighātāya, yāvadeva utuparissaya vinodana pa isallānārāmattha. Bhesajja Ajja mayā apaccavekkhitvā yo gilāna-paccaya-bhesajja-parikkhāro paribhutto so yāvadeva uppannāna veyyābādhikāna vedanāna pa ighātāya, abyāpajjhaparamatāyā ti. 資具受用後的省思 衣今天那些我所未經省思而受用之衣, 只是為了防禦寒冷, 為了防禦炎熱, 為了防禦虻 蚊 風吹 日曬 爬蟲類的觸惱, 只是為了遮羞 食物今天那些我所未經省思而受用的食物, 不為嬉戲 不為驕慢 不為裝飾 不為莊嚴, 只是為了此身住立存續, 為了停止傷害, 為了資助梵行, 如此我將退除舊受 ( 飢餓之苦 ), 並使新受不生 ( 吃過飽之苦 ), 我將維持生命 無過且安住 住所今天那些我所未經省思而受用的床座, 只是為了防禦寒冷, 為了防禦炎熱, 為了防禦虻 蚊 風吹 日曬 爬蟲類的觸惱, 只是為了免除季候的危險, 而好獨處 ( 禪修 ) 之樂 藥物今天那些我所未經省思而受用的病者所需之醫藥資具, 只是為了防禦已生起的病苦之受, 為了儘量沒有身苦 21 22

Abhayagàthà Ya dunnimitta avama galañca, yo cā manāpo saku assa saddo, pāpaggaho dussupina akanta, Buddhānubhāvena vināsamentu. Ya dunnimitta avama galañca, yo cā manāpo saku assa saddo, pāpaggaho dussupina akanta, Dhammānubhāvena vināsamentu. Ya dunnimitta avama galañca, yo cā manāpo saku assa saddo, pāpaggaho dussupina akanta, Sa ghānubhāvena vināsamentu. Dukkhappattā ca niddukkhā, bhayappattā ca nibbhayā, sokappattā ca nissokā, hontu sabbe pi pā ino! Ettāvatā ca amhehi, sambhata puñña-sampada, Sabbe devā anumodantu, sabba sampatti siddhiyā. Dāna dadantu saddhāya, sīla rakkhantu sabbadā, bhāvanābhiratā hontu, gacchantu devatāgatā. Sabbe Buddhā balappattā, Paccekānañca ya bala Arahantānañca tejena, rakkha bandhāma sabbaso! (3x) Bhavantu sabbama gala, rakkhantu sabbadevatā, Sabbabuddhānubhāvena, sadā sukhī bhavantu te. Bhavantu sabbama gala, rakkhantu sabbadevatā, sabbadhammānubhāvena, sadā sukhī bhavantu te. Bhavantu sabbama gala, rakkhantu sabbadevatā, sabbasa ghānubhāvena, sadā sukhī bhavantu te. 无畏偈 凡諸惡兆與不祥, 及不悅耳之鳥啼, 災星. 惡夢. 不如意, 以佛威力願消失! 凡諸惡兆與不祥, 及不悅耳之鳥啼, 災星. 惡夢. 不如意, 以法威力願消失! 凡諸惡兆與不祥, 及不悅耳之鳥啼, 災星. 惡夢. 不如意, 以僧威力願消失! 願一切衆生, 已得苦不苦, 已得怖不怖, 已得憂不憂! 至今爲我等, 所集功德果, 願諸天隨喜, 一切得成就! 以信施佈施, 願常守護戒, 願樂於禪修, 願得至天界! 以一切佛力, 諸獨覺之力, 及阿拉漢力, 結一切守護 ( 三遍 ) 願得諸吉祥, 願諸天守護 ; 依諸佛威力, 願你常快樂! 願得諸吉祥, 願諸天守護 ; 依諸法威力, 願你常快樂! 願得諸吉祥, 願諸天守護 ; 依諸僧威力, 願你常快樂! 23 24

Patthanà 發願 Ida me ñātīna hotu sukhitā hontu ñātayo. (3x) Iminā puñña-kammena mā me bāla-samāgamo, sata samāgamo hotu yāva nibbāna-pattiyā. Imāya dhammānudhamma-pa ipattiyā Buddha pūjemi Imāya dhammānudhamma-pa ipattiyā Dhamma pūjemi Imāya dhammānudhamma-pa ipattiyā Sa gha pūjemi Addhā imāya pa ipattiyā jā i-jarā-mara amhā parimuccissāmi. Ida me puñña āsavakkhayāvaha hotu. Ida me puñña nibbānassa paccayo hotu. Mama puññabhāga sabbasattāna bhājemi, Te sabbe me sama puññabhāga labhantu. Kāyena vācā cittena pamādena mayā kata, accaya khama me bhante bhūri-pañña tathāgata. Kāyena vācā cittena pamādena mayā kata, accaya khama me dhamma sandi hika akālika Kāyena vācā cittena pamādena mayā kata, accaya khama me sa gha puññakkhetta anuttara. 願此爲我親, 願諸親快樂!( 三遍 ) 以此功德業, 我不遇愚人, 願會遇善士, 直到證涅槃! 以此法隨法行, 我敬奉佛! 以此法隨法行, 我敬奉法! 以此法隨法行, 我敬奉僧! 切實依此而行, 我將解脫生 老 死! 願我此功德, 導向諸漏盡! 願我此功德, 爲證涅槃緣! 我此功德分, 迴向諸有情, 願彼等一切, 同得功德分! 由我身語意, 放逸作過失, 願廣慧. 如來 尊者原諒我! 由我身語意, 放逸作過失, 願自見. 無時 達摩原諒我! 由我身語意, 放逸作過失, 願無上福田 僧伽原諒我! Sādhu! Sādhu! Sādhu! 薩度! 薩度! 薩度! 25 26