Microsoft Word - 4 Parita.doc

Similar documents
Venerable Dhammavaro 釋法增

Namo Tassa Bhagavato Arahato Sammā Sambuddhassa

ARAHAÑ, SAMMâ-SAMBUDDHO BHAGAVâ, BUDDHAÑ BHAGAVANTAÑ ABHIVâDEMI Lord, the most Worthy One, the Perfectly Self-Enlightened One, The Buddha, I revere. 世

Microsoft Word - 3 Evening prayers.doc

鏅?璇?

Vandana Buddhist Recitals (BMV)

untitled


绗竴绡?鍓嶈


Microsoft Word - 2 Morning prayers.doc

Content 目 錄 專 題 報 導 植 根 上 座 部 佛 教 於 台 灣 0.1 植 根 上 座 部 佛 教 於 台 灣 之 芻 議 ( 上 ) / 觀 淨 尊 者 願 正 久 住 台 灣 慶 定 長 老 往 緬 甸 隨 喜 供 養 帕 奧 禪 師 暨 禮 邀 之 紀 錄...

绗簩绡?鏃╄

日常课诵.doc

The Vinaya

âràdhanà Vipatti pañibàhàya, sabbasampatti siddhiyà, Sabbadukkhavinàsàya, parittaü bråtha maïgalaü. Vipatti pañibàhàya, sabbasampatti siddhiyà, Sabbab

64

早课

untitled

佛弟子 日常課誦本 - 目次 - 1. 禮讚佛陀 三皈依 2. 十學處 3. 制戒的十種利益 4. 隨念佛 法 僧 ( 禮敬三寶 ) 5. 轉法輪經 6. 無我相經 7. 吉祥經 8. 寶經 9. 戶外經 10. 寶藏經 11. 慈愛經 12. 慈愛修習 Mettā-Bhāvanā 13. 法集論

佛陀最初的格言偈 无数生死轮回中, 无法寻获造屋人, 每次流转都是苦 造屋的人已发现, 无法再造屋子了 一切椽木已摧毁, 柱梁也都已折断 心已不再去造作, 一切爱欲皆尽灭 十二缘起法之流转 无明缘行 行缘识 识缘名色 名色缘六入 六入缘触 触缘受 受缘爱 爱缘取 取缘有 有缘生 生缘于老 死 愁 悲

(Microsoft Word - \315\355\325n_\260\315\235h\214\246\325\325_.doc)

Namo Tassa Bhagavato Arahato Sammā Sambuddhassa

( ) - 2 -


Microsoft Word - pujabook1.doc

Microsoft Word - Three Paritta Chanting.doc

如来禅修中心和闭关负责人欢迎禅修者来参加密集内观禅修 我们希望这次禅修能为修行者提供一个机会培养对于获得导向涅槃的内观智至关重要的正念 闭关中, 禅师将会给出坐禅, 行禅和日常生活中的修行指导 并根据小参中禅修者的报告给出开发内观阶智的意见 本闭关手册包括以下几个部分 : 闭关基本规定, 小参报告的

prayer2015slides

百业经白话文

Microsoft Word Metta.doc

untitled

Namo Tassa Bhagavato Arahato Sammasambuddhassa

Pâ LI CHANTING THAI TRADITION/ 巴利课诵泰国式. ARADHANA DEVâ 邀请天众 * 沙满达甲咖蛙累素阿达拉卡展杜爹蛙达 * SAMANTA CAKKAVALESU ATRAGACCHANTU DEVATA, 愿来自十方世界的诸天天众, 皆来云集于此, 沙贪芒目尼

Dhammika

Dhammānussati 法随念 Svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehi-passiko, opanayiko, paccattaṁ veditabbo viññūhi. 刷卡陀峇卡哇答汤摩山弟梯国阿嘎离国 A 喜巴西国喔巴那夷国

李 琼 评扎迪 史密斯的 白牙 要是他 指艾伯特 加勒比海移民 真的回去 了 那么他将要面临的失败是明摆在那儿的 因为当地并没有发生什么变化 这就是移民的悲剧 他们比他们离弃的故乡变化得更 快 于是他们永远也不可能因回到家乡而感 到幸福 可是 他们在移居的国家也不幸福 因为这不是家乡 瞿世镜



國立嘉義高中96學年度資優班語資班成班考國文科試題

《奉持八关斋戒》

Access to the Breath

<4D F736F F D20A5F1A4FBA473A6DBA662C149AE76BB50B0A8AFAAB944A440AC78A67BA976C149BEC7ABE4B751AABAB56FAE692E646F63>



Microsoft Word - Sacca_01. Final Copy.doc

2 / 菩提道次第略论 啰啰 阇

<4D F736F F D C2E0BEC7A6D2A4ADB14DB0EAA4E52DB8D5C344A8F72E646F63>

未完成的追踪(提纲)

转正法轮

超度往生者

印 度 菩 提 伽 耶 金 刚 座 释 迦 摩 尼 佛 等 身 像 我 只 宣 说 一 法 苦 的 起 因, 以 及 朝 向 灭 苦 的 道 路 正 如 海 水 只 有 一 味, 我 的 教 法 只 涉 及 苦 及 苦 之 息 灭

上座部佛教念诵集 (Theravàda Buddhist Chants) 玛欣德尊者编译 Translated & Edited by Mahinda Bhikkhu (China) 云南省佛教协会印行

超度往生者

身心清淨靜坐法 Rest for mind and body 佛陀教育基金會印贈


Microsoft Word - pali chanting _Wesak day_-FINAL_v2_-0.6&1.1-After printing _with amendment_v2-B5 paper

untitled

1,569 12, 931, ,388 2, , ,129 87,522 1, , ,

市 立 永 平 高 中 無 填 報 無 填 報 (02) 市 立 樹 林 高 中 已 填 報 已 填 報 (02) 市 立 明 德 高 中 已 填 報 (02) 市 立 秀 峰 高 中 已 填 報

2. 禁 止 母 乳 代 用 品 之 促 銷 活 動, 以 及 不 得 以 贊 助 試 用 或 免 費 等 方 式, 取 得 奶 瓶 及 安 撫 奶 嘴 認 證 說 明 以 贊 助 試 用 或 免 費 等 方 式, 取 得 奶 瓶 及 安 撫 奶 嘴, 並 在 婦 產 科 門 診 兒 科 門 診 產

因 味 V 取 性 又 鸟 U 且 最 大 罗 海 惜 梅 理 春 并 贵 K a t h l ee n S c h w e r d t n er M f l e z S e b a s t i a n C A Fe rs e T 民 伊 ' 国 漳 尤 地 视 峰 州 至 周 期 甚 主 第 应

99710b45zw.PDF

* ( 6 ) : : www. bph. com. cn * ISBN X/I.904 : 12.00

57v05-輸出

该 奈 自 受 PZ 多 透 soc i e B t h y. y t is NA YL OR exp os ed t h a t b e i n g wh o res or sa in t es s e s we r e m ad e n b ot om. M ean wh i l e NA YL

(Microsoft Word - \250F\252\371\252G\270g\301\277\270q-0524.docx)

2010 年第三届 OWL 喜乐杯卡拉 OK 歌唱赛您的幸运号 ( 用于抽奖 ): 年第三届 OWL 喜乐杯卡拉 OK 歌唱赛您的幸运号 ( 用于抽奖 ): 年第三届 OWL 喜乐杯卡拉 OK 歌唱赛您的幸运号 ( 用于抽奖 ): 年第三届 OWL 喜乐杯卡


(Microsoft Word - 37 \252\376\277\375\245|.doc)

<4D F736F F D20BFAAB7A2C4E3B5C4C7B1C4DC2E646F63>

untitled

Microsoft Word - 圓覺經23_SC.doc

骨头的故事

Microsoft Word - 同声2013第一期2.docx

专 业 基 础 课 ( 必 修 ) MA118 数 学 分 析 (C 类 )( 1) EC109 经 济 学 原 理 AC311 会 计 学 MA077 线 性 代 数 (B 类 ) EC104 经 济 与 管 理 精 要 CS1

无上的布施

Microsoft Word - 8 Punna.doc

其比伦, 实尔达摩 [11] 中, 具足如斯宝, 由此真谛故, 愿一切安乐 佛陀所赞叹, 修定念相继, 净念无间断 [12],( 可证殊胜果 ), 实尔达摩中, 具足如斯宝, 由此真谛故, 愿一切安乐 四双八辈 [13] 者, 贤者所称赞, 佛陀之弟子, 施彼得大果 [14], 唯诸僧伽中, 具足如

Microsoft Word - nikaya_selected.doc

Ps22Pdf


Microsoft Word - Mettasuttavannana_cusinju_pa_han.doc

untitled

AL O 2SiO 2H O AL O 2SiO + 2H O CaCO3 + CaO CO2 CaSO4 + CaO SO3 CaSO3 + CaO SO2 2AL O + 6SiO 3AL O 2SiO + 4SiO

散播慈爱 关于 慈爱经 与 蕴护经 的教法 缅原著缅译英英编者出版地址 达别坎大长老 (Thabyekan Sayadaw) 旃地玛比丘 (Venerable Candimā) 烈瓦达比丘 (Venerable Revata) 净法比丘 (Venerable Dhammasubho) 光明山普觉禅寺

提! 如来悉知悉见, 是诸众生得如是无量福德 何以故? 是诸众生无复我相 人相 众生相 寿者相 ; 无法相, 亦无非法相 何以故? 是诸众生若心取相, 则为著我人众生寿者 若取法相, 即著我人众生寿者 何以故? 若取非法相, 即著我人众生寿者, 是故不应取法, 不应取非法 以是义故, 如来常说 :

, , %

untitled

2 阿彌陀佛與淨土法門 一 阿彌陀佛與淨土法門 ( 一 ) 阿彌陀佛的意思


訪 談 後 的 檢 討 ~~~~~~~~~~~~~~~~p.18,19 2

I 宋 出 认 V 司 秋 通 始 司 福 用 今 给 研 除 用 墓 本 发 共 柜 又 阙 杂 既 * *" * " 利 牙 激 I * 为 无 温 乃 炉 M S H I c c *c 传 统 国 古 代 建 筑 的 砺 灰 及 其 基 本 性 质 a 开 始 用 牡 壳 煅 烧 石 灰 南

untitled

Microsoft Word - 上士道_04SC.doc

Sian L.Yen , 1980 Sian L.Yen

Transcription:

佛教课诵经文集 第四篇护卫偈请法偈 ĀRĀDHANĀ DHAMMADESANĀ BRAHMĀ CA LOKĀDHIPATΙ SAHAMPATI, KATAÑJALĪ ANDHIVARAM AYĀCATHA, SANTĪDHA SATTĀPPARAJAKKHA- JĀTIKĀ, DESETU DHAMMAM ANUKAMPIMAM PAJAM. 梵天天王, 世界最高的天主, 莎汉跋帝, 恭敬合掌向佛劝请 : 世尊, 唯愿世尊悲悯众生, 为那些眼睛里只有少许尘垢的众生宣示正法吧! 请护卫偈 ĀRĀDHANĀ PARITTA VIPATTIPATIBĀHĀYA SABBASAMPATTISIDDHIYĀ SABBADUKKHAVINĀSĀYA PARITTAM BRŪTHA MAŃGALAM. VIPATTIPATIBĀHĀYA SABBASAMPATTISIDDHIYĀ SABBADUKKHAVINĀSĀYA PARITTAM BRŪTHA MAŃGALAM. VIPATTIPATIBĀHĀYA SABBASAMPATTISIDDHIYĀ SABBADUKKHAVINĀSĀYA PARITTAM BRŪTHA MAŃGALAM. 为了祛除一切的灾难, 摧毁一切的病苦, 获得一切的幸福, 请您 ( 为我等 ) 诵念护卫偈 为了祛除一切的灾难, 摧毁一切的恐惧, 获得一切的幸福, 请您 ( 为我等 ) 诵念护卫偈 为了祛除一切的灾难, 摧毁一切的疾病, 获得一切的幸福, 请您 ( 为我等 ) 诵念护卫偈 十方世界 SAMANTĀ CAKKAVĀĻESU SAMANTĀ CAKKAVĀĻESU ATRĀGACCHANTU DEVATĀ, SADDHAMMAM MUNIRĀJASSA. 愿来自十方世界的诸天天众皆来云集于此, 聆听法王牟尼的正法, 指引天堂及解脱之道 29

SUŅANTU SAGGAMOKKHADAM, ( PARITVΑNA METTAM SAMETTĀ BHADANTĀ AVIKKHITTACITTA PARITTAM BHAŅANTU ). SAGGE KΑME CA RŪPE GIRISIKHARATATE CANTALIKKHE VIMĀNE, DIPE RATTHE CA GĀME TARUVANAGAHANE GEHAVATTHUMHI KHETTE, BHUMMĀ CĀYANTU DEVĀ JALATHALAVISAME YAKKHA GANDHABBA NĀGĀ, THIŢŢHANTĀ SANTIKE YAM MUNIVARAVACANAM SĀDHAVO ME SUŅANTU. DHAMMASSAVANAKĀLO AYAMBHADANTĀ. DHAMMASSAVANAKĀLO AYAMBHADANTĀ. DHAMMASSAVANAKĀLO AYAMBHADANTĀ. BUDDHADASSANAKĀLO AYAMBHADANTĀ. DHAMMASSAVANAKĀLO AYAMBHADANTĀ. SANGHAPAYIRŪPΑSANAKĀLO AYAMBHADANTĀ. 善哉, 尊者, 散发慈心, 心念专注聆听教诲 欲界及色界, 空居天直至地居天的天众们, 无论是居住于山峰上, 悬崖间, 于林木 于岛屿 于城镇 于村落 于田野或于住屋的周围 让这些来自水陆空三际的神祗们乃至夜叉 干达婆 哪伽等等 愿你们皆来聆听我 ( 等 ) 的诵念, 有关牟尼 ( 世尊 ) 的教诲 诸位, 这正是聆听正法的时候了. 诸位, 这正是聆听正法的时候了. 诸位, 这正是聆听正法的时候了. 诸位, 这正是觐见佛陀的时候了. 诸位, 这正是聆听正法的时候了. 诸位, 这正是礼敬僧伽的时候了. 皈依偈 SARANAGAMANA PĀTHA NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAM- BUDDHASSA. (3 Times) 礼敬于世尊, 阿罗汉 正等正觉者 ( 三次 ) 30

BUDDHAM SARAŅAM GACCHĀMI, DHAMMAM SARAŅAM GACCHĀMI, SANGHAM SARAŅAM GACCHĀMI. DUTIYAMPI BUDDHAM SARAŅAM GACCHĀMI, DUTIYAMPI DHAMMAM SARAŅAM GACCHĀMI, DUTIYAMPI SANGHAM SARAŅAM GACCHĀMI, TATIYAMPI BUDDHAM SARAŅAM GACCHĀMI, TATIYAMPI DHAMMAM SARAŅAM GACCHĀMI, TATIYAMPI SANGHAM SARAŅAM GACCHĀMI, BUDDHAM JĪVITAM YĀVA NIBBĀNAM SARAŅAM GACCHĀMI, DHAMMAM JĪVITAM YĀVA NIBBĀNAM SARAŅAM GACCHĀMI, SAŃGHAM JĪVITAM YĀVA NIBBĀNAM SARAŅAM GACCHĀMI. DUTIYAMPI BUDDHAM JĪVITAM YĀVA NIBBĀNAM SARAŅAM GACCHĀMI, DUTIYAMPI DHAMMAM JĪVITAM YĀVA NIBBĀNAM SARAŅAM GACCHĀMI, DUTIYAMPI SAŃGHAM JĪVITAM YĀVA NIBBĀNAM SARAŅAM GACCHĀMI. TATIYAMPI BUDDHAM JĪVITAM YĀVA NIBBĀNAM SARAŅAM GACCHĀMI, TATIYAMPI DHAMMAM JĪVITAM YĀVA NIBBĀNAM SARAŅAM GACCHĀMI, TATIYAMPI SAŃGHAM JĪVITAM YĀVA NIBBĀNAM SARAŅAM GACCHĀMI. 我皈依佛, 我皈依法, 我皈依僧 第二次我皈依佛, 第二次我皈依法, 第二次我皈依僧 第三次我皈依佛, 第三次我皈依法, 第三次我皈依僧 直至圆满解脱, 我尽形寿皈依佛, 直至圆满解脱, 我尽形寿皈依法, 直至圆满解脱, 我尽形寿皈依僧 第二次直至圆满解脱, 我尽形寿皈依佛, 第二次直至圆满解脱, 我尽形寿皈依法, 第二次直至圆满解脱, 我尽形寿皈依僧 第三次直至圆满解脱, 我尽形寿皈依佛, 第三次直至圆满解脱, 我尽形寿皈依法, 第三次直至圆满解脱, 我尽形寿皈依僧 31

NATTHI ME SARAŅAM AÑÑAM, BUDDHO ME SARAŅAM VARAM ; ETENA SACCAVAJJENA, SOTTHI TE HOTU SABBADĀ. NATTHI ME SARAŅAM AÑÑAM, DHAMMO ME SARAŅAM VARAM ; ETENA SACCAVAJJENA, SOTTHI TE HOTU SABBADĀ. NATTHI ME SARAŅAM AÑÑAM, SA GHO ME SARAŅAM VARAM ; ETENA SACCAVAJJENA, SOTTHI TE HOTU SABBADĀ. 真实言行偈 SACCAKIRIYĀGĀTHĀ 大悲世尊偈 于我并无其它皈依处, 佛陀是我最上的皈依处, 以这虔诚的真实语, 愿你得到幸福与安乐 于我并无其它皈依处, 法是我最上的皈依处, 以这虔诚的真实语, 愿你得到幸福与安乐 于我并无其它皈依处, 僧伽是我最上的皈依处, 以这虔诚的真实语, 愿你得到幸福与安乐 MAHĀKĀRUNIKONĀTHOTIĀDI GĀTHĀ 具足大悲心的世尊, MAHĀKĀRUŅIKO NĀTHO 为了一切众生的利益, ATTHĀYA SABBAPĀNĪNAM, 圆满一切波罗蜜, PŪRETVĀPĀRAMĪ SABBĀ 自证无上的菩提, PATTO SAMBODHIMUTTAMAM, 以这真实的话语, ETENA SACCAVAJJENA MĀ HONTU SABBUPADDAVĀ. 愿一切的障碍皆消除 MAHĀKĀRUŅIKO NĀTHO HITĀYA SABBAPĀNĪNAM, PŪRETVĀPĀRAMĪ SABBĀ PATTO SAMBODHIMUTTAMAM, ETENA SACCAVAJJENA MĀ HONTU SABBUPADDAVĀ. MAHĀKĀRUŅIKO NĀTHO SUKHĀYA SABBAPĀNĪNAM, PŪRETVĀPĀRAMĪ SABBĀ PATTO SAMBODHIMUTTAMAM, ETENA SACCAVAJJENA MĀ HONTU SABBUPADDAVĀ. 具足大悲心的世尊, 为了一切众生的幸福, 圆满一切波罗蜜, 自证无上的菩提, 以这真实的话语, 愿一切的障碍皆消除 具足大悲心的世尊, 为了一切众生的安乐, 圆满一切波罗蜜, 自证无上的菩提, 以这真实的话语, 愿一切的障碍皆消除 32

YO CAKKHUMĀ MOHA MALĀPAKADDHO, SĀMAM VA BUDDHO SUGATO VIMUTTO ; MĀRASSA PĀSĀ VINIMOCAYANTO PĀPESI KHEMAM JANATAM VINEYYAM. BUDDHAM VARATAM SIRASĀ NAMĀMI, LOKASSA NĀTHAÑCA VINĀYAKAÑCA ; TANTEJASĀ TE JAYASIDDHI HOTU, SABBAN- TARĀYΑ CA VINĀSAMENTU. DHAMMO DHAJO YO VIYA TASSA SATTHU, DASSESI LOKASSA VISUDDHIMAGGAM ; NIYYĀNIKO DHAMMADHARASSA DHĀRΙ, SĀTĀVAHO SANTIKARO SUCIŅŅO DHAMMAM VARATAM SIRASĀ NAMĀMI, MOHAPPADĀLAM UPASANTADĀHAM ; TANTEJASĀ TE JAYASIDDHI HOTU, SABBAN- TARĀYĀ CA VINĀSAMENTU. SADDHAMMASENĀ SUGATĀNUGO YO, LOKASSA PĀPŪPAKILESAJETĀ; SANTO SAYAM SANTINIYOJAKO CA, SVĀKKHĀTADHAMMAM VIDITAM KAROTI. SAŃGHAM VARANTAM SIRASĀ NAMĀMI, BUDDHĀNUBUDDHAM SAMASĪLADIŢŢHIM ; TANTEJASĀ TE JAYASIDDHI HOTU, SABBANTARĀYĀ CA VINĀSAMENTU. 礼敬胜利偈 NAMAKARASIDDHI GĀTHĀ 灭痴离垢, 具足慧眼, 自证成佛, 善逝, 自在的解脱者, 脱离了魔罗的罗网, 他引导众生从险难中达到安稳之处 我俯首顶礼无上的佛陀, 世间的护卫者及 ( 人天 ) 的导师, 以此威德力故, 愿你获得胜利与成就, 愿所有的险难都得以消除 佛陀的教法, 犹如 ( 引领军队的 ) 旗帜, 为世人指引清净之道, 那依法奉行的人, 势将得到 ( 苦的 ) 解脱, 若人如法 ( 依教 ) 地奉行必定获得幸福与安乐 我俯首顶礼那殊胜的法, 它去除了 ( 无明 ) 热恼, 而 ( 使人 ) 获得清凉, 以此威德力故, 愿你获得胜利, 愿你一切皆成就, 愿你所有的险难都得以消除 正法的军队, 善逝的追随者, 战胜了世间一切的罪恶与垢染, 获得自心的平和与寂静, 不再有任何的系缚,( 因他们已 ) 体证那详尽解说的正法 我俯首顶礼那尊敬的僧伽, 那随佛而证悟的团体, 戒行及知见皆圆满, 以此威德力故, 愿你获得胜利, 愿你一切皆成就, 愿你所有的险难都得以消除 33

礼敬廿八位佛之偈 SAMBUDDHE AŢŢHAVĪ SAÑCĀDIGĀTHĀ 我向那廿八位正等正觉,, SAMBUDDHE ATTHAVĪSAÑCA 那一千两百位正等正觉,, DVĀDASAÑCA SAHASSAKE PAÑCASATASAHASSĀNI 那五万位正等正觉,, NAMĀMI SIRASĀ AHAM. 致以崇高的敬礼 TESAM DHAMMAÑCA SAÑGHAÑCA ĀDARENA NAMĀMIHAM NAMAKĀRĀNUBHĀVENA HANTVĀ SABBE UPADDAVE ANEKΑ ANTARĀYĀPI VINASSANTU ASESATO. SAMBUDDHE PAÑCAPAÑ- ÑΑSAÑCA CATUVĪSATISA- HASSAKE DASASATASAHA- SSĀNI NAMĀMI SIRASĀ AHAM. TESAM DHAMMAÑCA SAÑGHAÑCA ĀDARENA NAMĀMIHAM NAMAKĀRĀNUBHĀVENA HANTVĀ SABBE UPADDAVE ANEKΑ ANTARĀYĀPI VINASSANTU ASESATO. SAMBUDDHE NAVUTTARASATE AŢŢHACATTĀĻĪSASAHASSAKE VĪSATISATASAHASSĀNI NAMĀMI SIRASĀ AHAM. TESAM DHAMMAÑCA SAŃGHAÑCA ĀDARENA NAMĀMIHAM NAMAKĀRĀNUBHĀVENA HANTVĀ SABBE UPADDAVE ANEKΑ ANTARĀYĀPI VINASSANTU ASESATO. 同时我也向一切诸佛所宣说的教法及其追随者, 致以崇高的敬礼 以此礼敬的威力, 愿一切的困扰及一切障碍都得以摧毁 我向那五十五位正等正觉, 那两万四千位正等正觉, 那一百万位正等正觉, 致以崇高的敬礼 同时我也向一切诸佛所宣说的教法及其追随者, 致以崇高的敬礼 以此礼敬的威力, 愿一切的困扰及一切障碍都得以摧毁 我向那一百零九位正等正觉, 那四万八千位正等正觉, 那两百万位正等正觉, 致以崇高的敬礼 同时我也向一切诸佛所宣说的教法及其追随者, 致以崇高的敬礼 以此礼敬的威力, 愿一切的困扰及一切障碍都得以摧毁 34

NAMO ARAHATO SAMMĀSAMBUDDHASSA MAHESINO, NAMO UTTAMADHAMMASSA SVĀKKHĀTASSEVA TENIDHA. NAMO MAHĀSAŃGHASSĀPI VISUDDHASĪLADIŢŢHINO, 八南无偈 NAMOKĀRAŢŢHAKA GĀTHĀ 礼敬卓越的圣者 阿罗汉 正等正觉 礼敬无上的妙法, 此法世尊已详尽解说 礼敬圣洁的僧伽, 戒行圆满, 无诸邪见 NAMO OMĀTYĀRADDHASSA RATANATTAYASSA SĀDHUKAM, NAMO OMAKĀTĪTASSA TASSA VATTHUTTAYASSAPI, NAMO KARĀPPABHĀVENA VIGACCHANTU UPADDAVĀ. NAMO KĀRĀNUBHĀVENA SUVATTHI HONTU SABBADĀ, NAMO KĀRASSA TEJENA VIDHIMHI HOMI TEJAVĀ. 礼敬三宝, 以 om 为首作为吉祥的开端 礼敬三宝,( 使我们 ) 断除了一切的邪恶 以此礼敬的力量, 愿一切的障碍皆消除 以此礼敬的力量, 愿它带来永恒的幸福 以此如实的敬礼, 愿我获得一切的成就 何名无念? 若见一切法, 心不染着, 是为无念 用即遍一切处, 亦不着一切处, 但净本心, 使六识出六门, 于六尘中无染无杂, 来去自由, 通用无滞, 即是般若三昧, 自在解脱, 名无念行 若百物不思, 当令念绝, 即是法缚, 即名边见 [ 六祖坛经 ] 般若第二 无火热如贪, 无执紧如瞋, 无网密如痴, 无流急如爱 [ 南传法句经新译 ]251 偈 35

蕴护卫偈 KHANDHA PARITTĀ VIRŪPAKKHEHI ME METTAM, METTAM ERĀPATHEHI ME, CHABYĀPUTTEHI ME METTAM, METTAM KAŅHĀGOTAMA KEHI CA, APĀDAKEHI ME METTAM, METTAM DIPĀDAKEHI ME, CATUPPADEHI ME METTAM, METTAM BAHUPPADEHI ME. MĀ MAM APĀDAKO HIMSI, MĀ MAM HIMSI DIPĀDAKO, MĀ MAM CATUPPADO HIMSI, MĀ MAM HIMSI BAHUPPADO. SABBE SATTĀ SABBE PĀŅĀ, SABBE BHŪTĀ CA KEVALĀ, SABBE BHADRĀNI PASSANTU, MĀ KIÑCI PĀPAMĀGAMĀ,. APPAMĀŅO BUDDHO, APPAMĀŅO DHAMMO, APPAMĀŅO SAŃGHO, PAMĀŅAVANTĀNI SIRIMSAPĀNI, AHI VICCHIKĀ SATAPADĪ UŅŅĀNĀBHĪ SARABŪ MŪSIKĀ, KATĀ ME RAKKHĀ KATĀ ME PARITTĀ, PAŢIKKAMANTU BHŪTΑNI, SOHAM NAMO BHAGAVATO, NAMO SATTANNAM SAMMΑSAMBUDDHĀNAM. 我散发慈心给予广目, 给予伊罗钵多我散发慈心, 我散发慈心给予舍婆子, 给予黑瞿昙我散发慈心 我散发慈心给予无足的众生, 给予两足的众生我散发慈心, 给予多足的众生我散发慈心, 我散发慈心给予四足的众生 愿无足的众生别伤害我, 愿两足的众生别伤害我, 愿四足的众生别伤害我, 愿多足的众生别伤害我 一切有情, 一切生物, 一切生命, 所有一切, 愿他们都远离险难, 愿他们都吉祥幸福 佛无量 法无量 僧无量 但爬行的众生, 蛇 蝎 蜈蚣 蜘蛛 蜥蜴 鼠等却有限量, 愿我作出的护卫, 使这些众生都避开我, ( 在此 ) 我礼敬世尊, 我礼敬七位正等正觉者 36

孔雀护卫偈 MORA PARITTĀ UDETAYAÑCAKKHUMĀ EKARĀJĀ HARISSAVAŅŅO PAŢHAVIPPA- BHĀĀSO TAM TAM NAMĀSSΑMI HARISSAVAŅŅAM PATHAVIP- PABHĀSAM TAYAJJA GUTTĀ VIHAREMU DIVASAM. YE BRĀHMAŅĀ VEDAGU SABBADHAMME TE ME NAMO TE CA MAM PĀLAYANTU NAMATTHU BUDDHĀNAM, NAMATTHU BODHIYĀ NAMO VIMUTTĀNAM NAMO VIMUTTIYĀ. IMAM SO PARITTAM KATVĀ MORO CARATI ESANĀ. APETAYAÑCAKKHUMĀ EKARĀJĀ HARISSAVAŅŅO PAŢHAVIPPA- BHĀSO TAM TAM NAMASSĀMI HARISSAVAŅŅAM PAŢHAVIPPA- BHĀSAM TAYAJJA GUTTĀ VIHAREMU RATTIM. YE BRĀHMAŅΑ VEDAGU SABBADHAMME TE ME NAMO TE CA MAM PĀLAYANTU NAMATTHU BUDDHĀNAM, NAMATTHU BODHIYĀ NAMO VIMUTTĀNAM NAMO VIMUTTIYĀ. IMAM SO PARITTAM KATVĀ MORO VĀSAMAKAPPAYĪ TI. 那金光闪烁, 具足慧眼, 独一无二的 君王, 上升了 ( 这里指的是太阳 ) 它的光辉照亮了大地,( 在此 ) 我向您致以敬礼, 那金碧辉煌的照亮世间者, 由于您的护卫, 我们才得以远离险难, 而日日无忧地生活 我向那亲证诸法实相的沙门致以无上的敬礼, 我向佛陀及其所证悟的法, 致以无上的敬礼, 我向那从一切系缚中解脱出来的崇高尊者致以无上的敬礼, 愿他们都护佑着我 当孔雀作了这护卫后, 他就到处去寻找了 那金光闪烁, 具足慧眼, 独一无二的 君王, 下沉了 ( 这里指的是太阳 ) 它的光辉 ( 依然 ) 照亮了大地, 我向您致以敬礼, 那金碧辉煌的照亮世间者, 由于您的护卫, 我们才得以远离险难, 而夜夜无忧地生活 我向那亲证诸法实相的沙门致以无上的敬礼, 我向佛陀及其所证悟的法, 致以无上的敬礼, 我向那从一切系缚中解脱出来的崇高尊者致以无上的敬礼, 愿他们都护佑着我 当孔雀作了这护卫后, 他快乐地过着他的一生 37

鹌鹑护卫偈 VAŢŢAKA PARITTĀ ATTHI LOKE SĪLAGUNO SACCAM SOCEYYANUDDAYĀ, TENA SACCENA KĀHĀMI SACCAKIRIYAMANUTTARAM. ĀVAJJITVĀ DHAMMABALAM SARITVĀ PUBBAKE JINE, SACCABALAMAVASSĀYA SACCAKIRIYAMAKĀSAHAM, SANTI PAKKHĀ APATTANĀ SANTI PĀDĀ AVAÑCANĀ, MĀTĀ PITĀ CA NIKKHANTĀ JΑTĀVEDA PAŢIKKAMA. SAHA SACCE KATE MAYHAM MAHĀPAJJALITO SIKHĪ, VAJJESI SOĻASA KARĪSĀNI UDAKAM PATVĀ YATHĀ SIKHĪ, SACCENA ME SAMO NATTHI ESΑ ME SACCAPĀRAMĪ TI. 于这世间 ( 实 ) 存在着那戒, 真诚正直, 清净, 慈悲的德行 以这虔诚的真实语, 我将作出无上的誓愿 思维正法的力量, 及忆念过去一切征服者 ( 佛 ) 的威力, 以这虔诚的真实语, 我今发出无上的誓愿 愿那些具有翅膀但却不能飞的, 那些具有脚但却不能走的, 以及那些父母出去找食物的动物 ( 的平安 ), 啊! 迦达畏达火, 退回去吧! 当我发出这虔诚的真实语, 那熊熊炽热的火焰, 退避了十六咖里沙尼, 犹如火遇到水一样 这就是我所作的无上誓愿, 这就是我所成就圆满的实语波罗蜜 善知识! 一切修多罗及诸文字, 大小二乘, 十二部经, 皆因人置, 因智慧性, 方能建立 若无世人, 一切万法本自不有, 故知万法本自人兴, 一切经书, 因人说有 有识生胎中, 作恶堕地狱, 行善升天界, 漏尽得涅盘 [ 南传法句经新译 ]126 偈 [ 六祖坛经 ] 般若第二 38

胜幡经 DHAJAGGASUTTAM EVAMME SUTAM, EKAM SAMAYAM BHAGAVĀ SΑVATTHIYAM VIHARATI JETAVANE ANĀTHA PINDIKASSA ĀRĀME, TATRA KHO BHAGAVĀ BHIKKHŪ ĀMANTESI BHIKKHAVOTI. BHADANTETI TE BHIKKHŪ BHAGAVATO PACCA- SSOSUM, BHAGAVĀ ETADAVOCA : BHŪTAPUBBAM BHIKKHAVE DEVĀSURASAŃGĀMO SAMUPABYUĻHO AHOSI, ATHA KHO BHIKKHAVE SAKKO DEVĀNAMINDO DEVE TĀVATIMSE ĀMANTESI : SACE MĀRISĀ DEVĀNAM SAŃGΑMAGATĀNAM UPPAJJEYYA BHAYAM VΑ CHAMBHITATTAM VĀ LOMAHAMSO VĀ MAMEVA TASMIM SAMAYE DHAJAGGAM ULLOKEYYĀTHA, MAMAM HI VO DHAJAGGAM ULLOKAYATAM YAMBHAVISSATI, BHAYAM VΑ CHAMBHITATTAM VĀ LOMAHAMSO VĀ, SO PAHIYYISSATI. NO CE ME DHAJAGGAM ULLOKEY- YĀTHA, ATHA PAJĀPATISSA DEVARAJĀSSA DHAJAGGAM ULLOKEYYĀTHA, PAJĀPATISSA HI VO DEVARĀJASSA DHAJAGGAM ULLOKAYATAM YAMBHA- VISSATI BHAYAM VĀ CHAMBHITATTAM VĀ LOMAHAMSO VĀ, SO PAHIYYISSATI. NO CE PAJĀPATISSA DEVARĀJASSA DHAJAGGAM ULLO- KEYYĀTHA. ATHA VARUŅASSA DEVARĀJASSA DHAJAGGAM ULLOKEYYĀTHA, VARUŅASSA HI VO DEVARĀJASSA DHAJAGGAM ULLOKAYATAM YAMBHA- VISSATI BHAYAM VĀ CHAMBHITATTAM VĀ LOMAHAMSO VĀ, SO PAHIYYISSATI. NO CE VARUŅASSA DEVARĀJASSA DHAJAGGAM ULLOKEY- YĀTHA, ATHA ĪSĀNASSA DEVARĀJASSA DHAJAGGAM ULLOKEYYATHA, ĪSĀNASSA HI VO DEVARAJASSA DHAJAGGAM ULLOKAYĀTHAM YAMBHA- VISSATI BHAYAM VĀ CHAMBHITATTAM VĀ LOMAHAMSO VĀ, SO PAHIYYISSATĪTI. TAM KHO PANA BHIKKHAVE SAKKASSA VĀ DEVĀNAMINDASSA DHAJA- GGAM ULLOKAYATAM, PAJĀPATISSA VĀ DEVARĀJASSA DHAJAGGAM ULLO- KAYATAM, VARUŅASSA VĀ DEVARĀJASSA DHAJAGGAM ULLOKAYATAM, ĪSĀNASSA VĀ DEVARĀJASSA DHAJAGGAM ULLOKAYATAM, YAMBHA- VISSATI BHAYAM VĀ CHAMBHITATTAM VĀ LOMAHAMSO VĀ, SO PAHIY- YETHĀPI NOPI PAHIYYETHA.TAM KISSA HETU? SAKKO HI BHIKKHAVE DEVĀNAMINDO AVĪTARĀGO AVĪTADOSO AVĪTAMOHO, BHIRU CHAMBHĪ UTRĀSĪ PALĀYĪTI. AHAÑCA KHO BHIKKHAVE EVAM VADĀMI : SACCE TUMHĀKAM BHIKKHAVE ARAÑÑAGATĀNAM VĀ RUKKHAMŪLAGATĀNAM VĀ SUÑÑΑGĀRAGATĀNAM VĀ UPPAJJEYYA BHAYAM VĀ CHAMBHITATTAM VĀ LOMAHAMO VΑ, MAMEVA TASMIM SAMAYE ANUSSAREYYĀTHA. ITIPI SO BHAGAVΑ ARAHAM SAMMΑSAMBUDDHO, VIJJĀCARANASAMPANNO SUGATO LOKAVIDŪ, ANUTTARO PURISADAMMASĀRATHI, SATTHĀ DEVAMA- NUSSĀNAM BUDDHO BHAGAVĀTI. MAMAM HI VO BHIKKHAVE ANUSSA- RATAM YAMBHAVISSATI BHAYAM VĀ CHAMBHITATTAM VĀ LOMAHAM- SO VĀ PAHIYYISSATI, NO CE MAM ANUSSAREYYĀTHA, ATHA DHAMMAM ANUSSAREYYĀTHA : SVĀKKHĀTO BHAGAVATĀ DHAMMO, SANDIŢŢHIKO AKĀLIKO EHIPASSIKO,OPANAYIKO PACCATTAM VEDITABBO VIÑÑŪHITI, DHAMMAM HI VO BHIKKHAVE ANUSSARATAM YAMBHAVISSATI 39

BHAYAM VĀ CHAMBHITATTAM VĀ LOMAHAMSO VĀ, SO PAHIYYISSATI. NO CE DHAMMAM ANUSSAREYYĀTHA, ATHA SAŃGHAM ANUSSAREY- YĀTHA : SUPAŢIPANNO BHAGAVATO SĀVAKASAŃGHO, UJUPAŢIPANNO BHAGAVATO SĀVAKASAŃGHO, ÑΑYAPAŢIPANNO BHAGAVATO SĀVAKA- SAŃGHO, SĀMICIPAŢIPANNO BHAGAVATO SĀVAKASAŃGHO, YADIDAM ; CATTĀRI PURISAYUGĀNI, AŢŢHA PURISAPUGGALĀ, ESA BHAGAVATO SĀVAKASAŃGHO, ĀHUNEYYO PĀHUNEYYO DAKKHIŃEYYO AÑJALĪKARANĪYO, ANUTTARAM PUÑÑAKKHETTAM LOKASSĀTI, SAŃGHAM HI VO BHIKKHAVE ANUSSARATAM YAMBHAVISSATI BHAYAM VĀ CHAMBHITATTAM VĀ LOMAHAMSO VĀ, SO PAHIYYISSATI. TAM KISSA HETU? TATHĀGATO HI BHIKKHAVE ARAHAM SAMMĀSAMBUDDHO, VĪTARĀGO VĪTADOSO VĪTAMOHO, ABHIRU ACCHAMBHĪ ANUTRĀSĪ APALĀYĪTĪ. IDAMAVOCA BHAGAVĀ. IDAM VATVĀNA SUGATO, ATHĀPARAM ETADAVOCA SATTHĀ : ARAÑÑE RUKKHAMŪLE VΑ SUÑÑAGĀRE VĀ BHIKKHAVO ANUSSARE- THA SAMBUDDHAM BHAYAM TUMHĀKA NO SIYĀ, NO CE BUDDHAM SAREYYĀTHA LOKAJETTHAM NARĀSABHAM ATHA DHAMMAM SAREYYĀTHA NIYYĀNIKAM SUDESITAM, NO CE DHAMMAM SAREYYĀTHA NIYYĀNIKAM SUDESITAM ATHA SAŃGHAM SAREYYĀTHA PUÑÑAKKHETTAM ANUTTARAM. EVAMBUDDHAM SARANTĀNAM DHAMMAM SAŃGHAÑCA BHIKKHAVO BHAYAM VĀ CHAMBHITATTAM VĀ LOMAHAMSO NA HESSATĪTI. 胜幡经 法增译 如是我闻, 一时佛在舍卫国祗树给孤独园 尔时佛告比丘言 : 比丘们! 比丘们答曰 : 世尊! 佛言 : 比丘们, 久远以前, 天神与修罗作战 诸天之主帝释对三十三天神说 : 诸位进入战埸时若是恐惧, 惊慌和肌肉麻木时, 只要望着我的战幡的顶端, 那么你将能克服你的恐惧, 惊慌和肌肉麻木 你若是没见到我的战幡的顶端, 那你望着天王帕加帕底战幡的顶端, 你将能克服你的恐惧, 惊慌和肌肉麻木 你若是没见到帕加帕底战幡的顶端, 那你望着天王瓦鲁纳战幡的顶端, 你将能克服你的恐惧, 惊慌和肌肉麻木 你若是没见到天王瓦鲁纳战幡的顶端, 那你望着天王伊娑纳战幡的顶端, 你将能克服你的恐惧, 惊慌和肌肉麻木 现在, 比丘们, 那些天神望着一面或其它这四面战幡的, 任何的恐惧, 惊慌和肌肉麻木有可能被克服, 也有可能不能被克服, 为什么呢? 因为诸天之主帝释还未能去除贪欲 瞋恚和愚痴 ; 他胆祛 惊慌 怖畏以及逃离 让我告诉你, 比丘们, 若你进入森林, 树下, 静空闲处时, 你若恐惧, 惊慌和肌肉麻木时, 在那时你只要忆念佛, 想他的确是世尊, 远离尘垢, 断尽无明烦恼的阿罗汉, 自证成正等正觉, 明 40

行具足 善逝 世间解 无上士调御丈夫 天人师 佛 善教的尊者 比丘们, 你若忆念佛, 任何恐惧, 惊慌和肌肉麻木都能克服 若你不能忆念佛, 那你要忆念法, 想世尊所善妙及详尽解说之法, 须经学习和奉行, 亲自体会和自见, 是可奉行, 可得成果, 超越时间与空间, 请来亲自查看, 向内返照, 智者皆能各自证知 你若忆念法, 任何恐惧, 惊慌和肌肉麻木都会消失 若你不能忆念法, 那你要忆念僧, 想僧伽是世尊的追随者, 良好地修行佛法 ; 僧伽是世尊的追随者, 直接地修行佛法 ; 僧伽是世尊的追随者, 正确地修持佛法以求脱离苦, 僧伽是世尊的追随者, 适当地依教拳行, 修习清净梵行, 他们即是四双八辈人 ( 向须沱洹, 须沱洹, 向斯陀含, 斯陀含, 向阿那含, 阿那含, 向阿罗汉, 阿罗汉 ), 那才是世尊的追随者僧伽, 应当虔诚礼敬 应当热忱欢迎 应当布施供养 应当合什敬礼, 是世间的无上福田 你若忆念僧, 任何恐惧, 惊慌和肌肉麻木都会消失 为什么是这样呢? 因为如来, 及我的弟子们, 是阿罗汉, 圆满觉悟, 祛除贪欲, 瞋恚和愚痴, 不会胆祛, 惊慌, 怖畏和逃离 世尊欲重宣此义, 说言 : 比丘们若住于林中, 或树荫下, 无人空闲处, 心中忆念佛, 不会知道恐惧和灾患 若不能忆念佛 ----- 世上最高者, 人中勇健者 那么心中忆念法, 常常要应用的指导法则, 若不能忆念法 ----- 世尊所善教的引导解脱的法理 那么心中忆念僧伽, 人们能种下好种子的无上良田 若你皈依佛, 法及僧伽, 那么恐惧, 惊慌和肌肉麻木将不会出现 盎哥摩罗护卫偈 ANGULIMĀLA PARITTĀ YATOHAM BHAGINI ARIYAYA JĀTIYĀ JĀTO, NĀBHIJANĀMI SAÑCICCA PAŅAM JIVITĀ VOROPETĀ. TENA SACCENA SOTTHI TE HOTU SOTTHI GABBHASSA. 姐妹, 自我入圣以来, 我不曾蓄意去夺取任何众生的生命, 以这真实的话语, 愿你获得平安, 愿你胎中的孩子也一样平安 41

七觉支偈 BOJJHAŃGA PARITTĀ BOJJHANGO SATISAŃKHĀTO DHAMMĀNAM VICAYO TATTHĀ VIRIYAMPĪTIPASSADDHI BOJJHAŃGĀ CA TATHĀPARE. SAMĀDHUPEKKHA BOJJHAŃGĀ SATTETE SABBADASSINĀ, MUNINĀ SAMMADAKKHĀTĀ BHĀVITĀ BAHULĪKATĀ. SAMVATTANTI ABHIÑÑĀYA NIBBĀNĀYA CA BODHIYĀ, ETENA SACCAVAJJENA SOTTHI TE HOTU SABBADĀ. EKASMIM SAMAYE NĀTHO MOGGALLĀNAÑCA KASSAPAM, GILĀNE DUKKHITE DISVĀ BOJJHAŃGE SATTA DESAYI, TE CA TAM ABHINANDITVĀ ROGĀ MUCCIMSU TANKHANE, ETENA SACCAVAJJENA SOTTHI TE HOTU SABBADĀ. EKADĀ DHAMMARĀJĀPI GELAÑÑENĀBHIPΙĻITO, CUNDATTHERENA TAÑÑEVA BHANĀPETVĀNA SĀDARAM. SAMMODITVĀ CA ĀBĀDHĀ TAMHĀ VUTTHĀSI THĀNASO, ETENA SACCAVAJENA SOTTHI TE HOTU SABBADĀ. PAHĪNĀ TE CA ĀBĀDHĀ TINNANNAMPI MAHESINAM, MAGGĀHATAKILESĀVA PATTĀNUPPATTIDHAMMATAM, ETENA SACCAVAJJENA SOTTHI TE HOTU SABBADĀ. 开悟的条件即是 : 念觉支, 择法觉支, 精进觉支, 喜觉支, 轻安觉支 还有定觉支, 以及舍觉支 这七觉支都是所有智者牟尼 ( 佛 ) 所详尽解说的 若能不断的修习与提升, 势将获得神通 ( 特别的知识 ), 悟道及涅盘 以此真实的话语, 愿你永远平安无恙 曾有一次, 佛见目犍连及迦叶尊者受到疾病的折磨, 佛为他们开示七觉支法 当他们获得法的喜乐, 即时从病痛中得以解脱出来, 以此真实的话语, 愿你永远平安无恙 曾有一次, 当法王 ( 佛 ) 染上了疾病, 佛叫纯陀长老亲切关怀地诵出此经 ( 七觉支法 ) 当佛获得法的喜乐, 即时从病痛中解脱出来, 以此真实的话语, 愿你永远平安无恙 这三位大圣者的病得以去除, 就如正道破除一切的烦恼, 依大自然的法而得以解脱 以此真实的话语, 愿你永远平安无恙 42

阿达那地雅护卫偈 ĀTĀNĀTIYA PARITTĀ VIPASSISSA NAMATTHU CAKKHUMANTASSA SIRĪMATO SIKHISSAPI NAMATTHU SABBABHŪTĀNUKAMPINO. VESSABHUSSA NAMATTHU NHĀTAKASSA TAPASSINO, NAMATTHU KAKUSANDHASSA MĀRASENAPPAMADDINO. KONĀGAMANASSA NAMATTHU BRĀHMANASSA VUSĪMATO, KASSAPASSA NAMATTHU VIPPAMUTTASSA SABBADHI. AŃGΙRASASSA NAMATTHU SAKYAPUTTASSA SIRĪMATO, YO IMAM DHAMMAMADESESI SABBADUKKHĀPANŪDANAM. YE CĀPI NIBBUTĀ LOKE YATHĀBHŪTAM VIPASSISUM, TE JANĀ APISUNĀ MAHANTĀ VĪTASĀRADĀ. HITAM DEVAMANUSSĀNAM YAM NAMASSANTI GOTAMAM, VIJJĀCARANASAMPANNAM MAHANTAM VĪTASĀRADAM. VIJJĀCARANASAMPANNAM BUDDHAMVANDĀMA GOTAMAN TI. 骨架为城廓, 血肉作涂饰, 蕴藏老病死, 憍慢与虚伪 [ 南传法句经新译 ]150 偈 礼赞毗婆尸佛 具足慧眼 光耀庄严 ; 礼赞尸弃佛, 慈心悲悯一切众生 礼赞毗舍浮佛 精进不懈 断除垢染 ; 礼赞拘留孙佛, 粉碎魔王及其军队 礼赞拘那伽摩那佛 圆满完成清净圣洁梵行 : 礼赞迦叶佛 从一切 ( 烦恼 ) 中解脱出来 礼赞昂其拉萨佛, 那伟大的释迦子, 开示正法, 祛除一切的苦痛 一切诸佛皆如实的照见诸法实相, 并于世间体证涅盘 他们 ( 佛 ) 语言柔和, 是具足无上智慧的尊者 礼赞世尊 ( 乔达摩 ), 为了人天的利益与安乐, 成就无上智慧, 明行具足 在此, 对那明行两具足的乔达摩佛, 我们向您致以崇高的敬礼 多生轮回中, 探寻造屋者, 而未得见之, 再生实是苦 [ 南传法句经新译 ]153 偈 43

无畏偈 ABHAYA PARITTĀ YANDUNNIMITTAM AVAMANGA- LAÑCA, YO CĀMANĀPO SAKUŅASSA SADDO, PĀPAGGAHO DUSSUPINAM AKANTAM, BUDDHĀNUBHĀVENA VINĀSAMENTU. YANDUNNIMITTAM AVAMAŃGA- LAÑCA, YO CĀMANĀPO SAKUŅASSA SADDO, PĀPAGGAHO DUSSUPINAM, AKANTAM DHAMMĀNUBHĀVENA VINĀSAMENTU. YANDUNNIMITTAM AVAMANGA- LAÑCA, YO CĀMANĀPO SAKUŅASSA SADDO, PĀPAGGAHO DUSSUPINAM AKANTAM, SAŃGHĀNUBHĀVENA VINĀSAMENTU. 任何不祥的征兆, 任何不悦耳的乌啼声, 恶星, 梦靥以及一切不如意的事, 愿以佛力的加持, 一一化解, 消失 任何不祥的征兆, 任何不悦耳的乌啼声, 恶星, 梦靥以及一切不如意的事, 愿以法力的加持, 一一化解, 消失 任何不祥的征兆, 任何不悦耳的乌啼声, 恶星, 梦靥以及一切不如意的事, 愿以僧伽力的加持, 一一化解, 消失 三十波罗蜜 TIMSA PĀRAMĪ PAŢHAMAM DĀNAPĀRAMĪ DĀNAUPAPĀRAMĪ DĀNAPARAMATTHAPĀRAMĪ, DUTIYAM SĪLAPĀRAMI SĪLAUPAPĀRAMĪ SĪLAPARAMATTHAPĀRAMĪ, TATIYAM NEKKHAMMAPĀRAMĪ NEKKHAMMAUPAPĀRAMĪ NEKKHAMMA PARAMATTHAPĀRAMĪ, CATUTTHAM PAÑÑĀPĀRAMĪ PAÑÑAUPAPĀRAMĪ PAÑÑĀPARAMATTHAPĀRAMĪ, PAÑCAMAM VIRIYAPĀRAMĪ VIRIYAUPAPĀRAMĪ VIRIYAPARAMATTHAPĀRAMĪ, CHAŢŢHAMAM KHANTĪPĀRAMĪ KHANTĪUPAPĀRAMĪ KHANTĪPARAMATTHAPĀRAMĪ, SATTAMAM SACCĀPĀRAMĪ SACCΑUPAPĀRAMĪ SACCĀPARAMATTHAPĀRAMĪ, ATTHAMAM ADHIŢŢHĀNAPĀRAMĪ ADHIŢŢHĀNAUPAPĀRAMĪ ADHIŢŢHĀNAPARAMATTHAPĀRAMĪ, NAVAMAM METTĀPĀRAMĪ METTΑUPAPĀRAMĪ METTĀPARAMATTHAPĀRAMĪ, DASAMAM UPEKKHĀPĀRAMĪ UPEKKHAUPAPĀRAMĪ UPEKKHĀPARAMATTHA- PĀRAMĪ, SAMATIMSAPĀRAMĪ METTĪ METTΑ KARUŅĀ MUDITĀ KUSALASAMPANNO. UPEKKHĀ 44

三十波罗蜜 法增译 第一 : 普通布施波罗蜜, 上乘布施波罗蜜, 最高布施波罗蜜 第二 : 普通持戒波罗蜜, 上乘持戒波罗蜜, 最高持戒波罗蜜 第三 : 普通出离波罗蜜, 上乘出离波罗蜜, 最高出离波罗蜜 第四 : 普通智慧波罗蜜, 上乘智慧波罗蜜, 最高智慧波罗蜜 第五 : 普通精进波罗蜜, 上乘精进波罗蜜, 最高精进波罗蜜 第六 : 普通忍辱波罗蜜, 上乘忍辱波罗蜜, 最高忍辱波罗蜜 第七 : 普通真诚波罗蜜, 上乘真诚波罗蜜, 最高真诚波罗蜜 第八 : 普通欲愿波罗蜜, 上乘欲愿波罗蜜, 最高欲愿波罗蜜 第九 : 普通慈心波罗蜜, 上乘慈心波罗蜜, 最高慈心波罗蜜 第十 : 普通舍波罗蜜, 上乘舍波罗蜜, 最高舍波罗蜜 这三十种波罗蜜, 加上友情, 慈心 悲心 喜心 舍心修习圆满具足 苦缠偈 DUKKHAPPATTĀDI GĀTHĀ DUKKHAPATTĀ CA NIDDUKKHĀ BHAYAPPATTĀ CA NIBBHAYĀ, SOKAPPATTĀ CA NISSOKĀ HONTU SABBEPI PĀŅINO. ETTĀVATĀ CA AMHEHI SAMBHATAM PUÑÑASAMPADAM. SABBE DEVĀNUMODANTU SABBASAMPATTISIDDHIYĀ. DĀNAM DADANTU SADDHĀYA SĪLAM RAKKHANTUSABBADĀ. BHĀVANĀBHIRATĀ HONTU GACCHANTU DEVATĀGATĀ. SABBE BUDDHĀ BALAPPATTĀ PACCEKĀNAÑCA YAM BALAM, ARAHANTĀNAÑCA TEJENA RAKKHAM BANDHĀMI SABBASO. 陷入痛苦中的 ( 众生 ), 愿他们皆离苦 陷入恐惧中的 ( 众生 ), 愿他们皆离恐惧 陷入悲恸中的 ( 众生 ), 愿他们都离悲恸, 愿一切众生皆如是 我们所获得的及所累积的功德, 愿一切天人皆来随喜 ( 分享 ), 愿他们都得到幸福与安乐 以虔诚的心布施, 好好守持戒律, 喜欢修习禅定 ( 心智的培育 ), 势将往生天界 以佛, 辟支佛及阿罗汉们所成就的威德力, 愿此线所绕之处皆受到护卫 45

佛胜吉祥偈 JAYAMAŃGALA AŢŢHAGĀTHĀ BĀHUM SAHASSAMABHINIMMI- TASĀVUDHANTAM, GRĪME- KHALAM UDITAGHORASASE- NAMĀRAM, DĀNĀDIDHAMMA VIDHINĀ JITAVĀ MUNINDO, TANTEJASĀ BHAVATU TE JAYAMAŃGALĀNI. MĀRĀTIREKAMABHIYUJJHITA- SABBARATTIM, GHORAMPAN ĀĻAVAKA MAKKHAMATHAD- DHA YAKKHAM, KHANTĪSUDAN- TA VIDHINĀ JITAVĀ MUNINDO, TANTEJASĀ BHAVATU TE JAYAMAŃGALĀNI. NĀĻΑGIRIM GAJAVARAM ATIMATTABHŪTAM, DĀVAGGICAKKAMASANĪVA SUDĀRUŅANTAM, METTAM- BUSEKA VIDHINĀ JITAVĀ MUNINDO, TANTEJASĀ BHAVATU TE JAYAMAŃGALĀNI. UKKHITTAKHAGGAMATIHATTHA SUDĀRUŅANTAM, DHΑVANTI YOJANA PATHAŃGULIMĀLAVAN- TAM, IDDHĪBHISANKHATAMANO JITAVĀ MUNINDO, TANTEJASĀ BHAVATU TE JAYAMAŃGALĀNI. KATVĀNA KATTHAMUDARAM IVA GABBHINΙYĀ, CIÑCĀYA DUŢŢHAVACANAM JANAKĀ- YAMAJJHE, SANTENA SOMA VIDHINĀ JITAVĀ MUNINDO, TANTEJASĀ BHAVATU TE JAYAMAŃGALĀNI. 展现千手之相, 手中各执兵器, 指挥着大军的魔罗, 骑在基立米卡拉象上怒吼着, 牟尼世尊以法降服了他, 以此威力故, 愿你获得胜吉祥 威力胜于魔罗, 日夜宣战是那可怖的夜叉阿拉哇卡, 火爆急躁及自大, 牟尼世尊以无比的忍辱调服了它, 以此威力故, 愿你获得胜吉祥 醉狂的象那拉其陵, 狂如森林的大火, 威如火轮, 猛如雷电, 牟尼世尊施以慈悲的甘露调服了它, 以此威力故, 愿你获得胜吉祥 穷凶极恶的盎哥摩罗, 以熟练的手挥着大刀, 追赶了三由旬的路, 那佩带指环的恶魔, 牟尼世尊以神变的力量调服了他, 以此威力故, 愿你获得胜吉祥 以木块伪装着大肚子, 迦杜瓦娜于众人前 ( 对佛 ) 作出毁谤, 牟尼世尊以默然的方法加以化解, 以此威力故, 愿你获得胜吉祥 46

SACCAM VIHĀYA MATISACCAKA VĀDAKETUM, VADΑBHIROPITAMANAM ATIANDHABHŪTAM, PAÑÑAPADĪPAJALITO JITAVĀ MUNINDO, TANTEJASĀ BHAVATU TE JAYAMAŃGALĀNI. NANDOPANANDABHUJAGAM VIBUDHAM MAHIDDHIM PUTTENA THERA BHUJAGENA DAMĀPAYANTO, IDDHŪPADESA VIDHINĀ JITAVĀ MUNINDO, TANTEJASĀ BHAVATU TE JAYAMAŃGALĀNI. DUGGĀHADIŢŢHIBHUJAGENA SUDATTHAHATTHAM BRAHMAM VISUDDHI JUTIMIDDHIBAKĀBHI- DHĀNAM, ÑĀŅĀGADENA VIDHINĀ JITAVĀ MUNINDO, TANTEJASĀ BHAVATU TE JAYAMAŃGALĀNI. ETĀPI BUDDHA JAYAMANGA- LA AŢŢHAGĀTHĀ, YO VĀCANO DINADINE SARATE MATANDĪ, HITVĀNANEKAVIVIDHĀNI CUPADDAVĀNI, MOKKHAM SUKHAM ADHIGAMEYYA NARO SAPAÑÑO. 沙加卡心识被蒙蔽, 言论罔顾真理, 高弹自己的论调如高举旗帜一般, 牟尼世尊以明灯似的智慧调服了他, 以此威力故, 愿你获得胜吉祥 拥有大神力, 但具有邪见的蛇王南多巴难陀, 佛遣大弟子目犍连化现蛇王相而制服它, 牟尼世尊加以开导的方法, 感化了他, 以此威力故, 愿你获得胜吉祥 受邪见系缚, 犹如被蛇紧缠双手一样, 那具大威力及光芒灿烂的梵天天神萨迦卡, 牟尼世尊以智慧的法药调服了他, 以此威力故, 愿你获得胜吉祥 这八首佛胜吉祥偈, 应当天天诵念, 时时思惟, 以便祛除种种的障碍, 有智慧的人, 皆可获得安乐与解脱 人若前放逸, 今止而不犯, 如月出云散, 普明照世间 人若前作恶, 今则奉诸善, 如月出云散, 普明照世间 [ 南传法句经新译 ]172,173 两偈 汝修三昧, 本出尘劳, 淫心不除, 尘不可出 纵有多智, 禅定现前, 如不断淫, 必落魔道, 上品魔王, 中品魔民, 下品魔女 彼等诸魔, 亦有徒众, 各各自谓, 成无上道 [ 楞严经 ] 47

胜利偈 JAYAPARITTAM MAHĀKĀRUŅIKO NĀTHO HITĀYA SABBAPĀŅINAM PŪRETVĀ PĀRAMĪ SABBĀ PATTO SAMBODHIMUTTAMAM, ETENA SACCAVAJJENA HOTU TE JAYAMAŃGALAM. JAYANTO BODHIYĀ MŪLE SAKYĀNAM NANDIVAD- DHANO EVAM TVAM VIJAYO HOHI JAYASSU JAYAMAŃGALE. APARĀJITA- PALLAŃKE SΙSE PAŢHAVIPOKKHARE ABHISEKE SABBABUDDHĀNAM AGGAPPATTO PAMODATI. SUŅAKKHATTAM SUMAŃGALAM SUPABHĀTAM SUHUTTHITAM, SUKHAŅO SUMUHUTTO CA SUYIŢŢHAM BRAHMACĀRISU, PADAKKHIŅAM KΑYAKAM- MAM VΑCΑKAMMAM PADAKKHINAM PADAKKHINAM MANOKAM- MAM PAŅIDHΙ TE PADAKKHIŅĀ PADAKKHIŅĀNI KATVĀNA LABHAN- TATTHE PADAKKHIŅE. SO ATTHALADDHO SUKHITO VIRUĻHO BUDDHASĀSANE AROGO SUKHITO HOHI SAHA SABBEHI ÑĀTIBHI, SĀ ATTHALADDHĀ SUKHITĀ VIRUĻHĀ BUDDHASĀSANE AROGA SUKHITĀ HOHI SAHA SABBEHI ÑĀTIBHI, TE ATTHALADDHĀ SUKHITĀ VIRUĻHĀ BUDDHASĀSANE AROGĀ SUKHITĀ HOTHA SAHA SABBEHI ÑĀTIBHI. SAKKATVĀ BUDDHAPATANAM OSATHAM UTTAMAM VARAM HITAM DEVAMANUSSĀNAM BUDDHATEJENA SOTTHINĀ NASSANTUPADDAVΑ SABBE DUKKHĀ VŪPASAMENTU TE. SAKKATVĀ DHAMMARATANAM OSATHAM UTTAMAM VARAM PARIĻΑHŪPASAMANAM DHAMMATEJENA SOTTHINĀ NASSANTUPADDAVĀ SABBE BHAYĀ VŪPASAMENTU TE. SAKKATVΑ SANGHAKATANAM OSATHAM UTTAMAM VARAM AHUNEYYAM PAHUNEYYAM SAŃGHATEJENA SOTTHINĀ NASSANTUPADDAVΑ SABBE ROGĀ VŪPASAMENTU TE. NATTHI ME SARANAM AÑÑAM BUDDHO ME SARANAM VARAM ETENA SACCAVAJJENA HOTU TE JAYAMAŃGALAM. NATTHI ME SARANAM AÑÑAM DHAMMO ME SARANAM VARAM ETENA SACCAVAJJENA HOTU TE JAYAMAŃGALAM. NATTHI ME SARANAM AÑÑAM SANGHO ME SARANAM VARAM ETENA SACCAVAJJENA HOTU TE JAYAMAŃGALAM. YAŃKIÑCI RATANAM LOKE VIJJATI VIVIDHAM PUTHU RATANAM BUDDHASAMAM NATTHI TASMĀ SOTTHĪ BHAVANTU TE. YAŃKIÑCI RATANAM LOKE VIJJATI VIVIDHAM PUTHU RATANAM DHAMMASAMAM NATTHI TASMĀ SOTTHĪ BHAVANTU TE. YAŃKIÑCI RATANAM LOKE VIJJATI VIVIDHAM PUTHU RATANAM SANGHASAMAM NATTHI TASMĀ SOTTHĪ BHAVANTU TE. 48

胜利偈 法增译大悲的世尊, 为了一切众生的利益, 修持圆满一切的波罗蜜, 自证无上菩提, 以此真实语, 愿你得胜利 世尊在菩提树下的胜利, 为释迦人带来光荣, 胜利可属你, 愿你得胜利 以不败之姿安坐在诸佛加持的圣地宝座上, 世尊浸于无上成就的喜悦里 吉祥的星星, 吉祥的祝福, 一个吉祥的晨曦, 一个吉祥的供奉, 一个吉祥的时, 一个吉祥的辰, 善承的供养予梵行者 若身业以正行, 口业以正行, 意业以正行, 欲愿以正行, 以此诸正行, 必将导至涅盘 愿他获得利益与幸福, 在正法中成长, 无有诸病苦, 与他的眷属, 快乐的生活 愿她获得利益与幸福, 在正法中成长, 无有诸病苦, 与她的眷属, 快乐的生活 愿他们获得利益与幸福, 在正法中成长, 无有诸病苦, 与他们的眷属, 快乐的生活 礼敬于佛宝, 实为无上药, 福利予人天, 以佛大威力, 愿你得平安, 诸忧恼消除, 诸痛苦平息 礼敬于法宝, 实为无上药, 息灭众欲火, 以法大威力, 愿你得平安, 诸忧恼消除, 诸怖畏平息 礼敬于僧宝, 实为无上药, 应供善款待, 以僧大威力, 愿你得平安, 诸忧恼消除, 诸病苦平息 于我无他依, 佛为真皈依, 以此真实语, 愿你得胜利 于我无他依, 法为真皈依, 以此真实语, 愿你得胜利 于我无他依, 僧为真皈依, 以此真实语, 愿你得胜利 世上任何宝, 此处他处求, 无宝等佛宝, 愿你得安祥 世上任何宝, 此处他处求, 无宝等法宝, 愿你得安祥 世上任何宝, 此处他处求, 无宝等僧宝, 愿你得安祥 49