Similar documents
Microsoft Word - nikaya_selected.doc

(Microsoft Word - \336D\267\250\335\206\275\233.doc)

巴利學習系列Ⅱ. 《尼柯耶》選讀

2 佛陀的第一次開示 ( 續上 ) yo cayam attakilamathanuyogo dukkho anariyo anatthasamhito 對自我折磨的依戀, 是痛苦 不值得及無益 然後, 他敘述了他所實行的道路 --- 中道 Middle Path, 並說明修行的成果 : Ete k

转正法轮

untitled

Content 目 錄 專 題 報 導 植 根 上 座 部 佛 教 於 台 灣 0.1 植 根 上 座 部 佛 教 於 台 灣 之 芻 議 ( 上 ) / 觀 淨 尊 者 願 正 久 住 台 灣 慶 定 長 老 往 緬 甸 隨 喜 供 養 帕 奧 禪 師 暨 禮 邀 之 紀 錄...

百业经白话文

佛弟子 日常課誦本 - 目次 - 1. 禮讚佛陀 三皈依 2. 十學處 3. 制戒的十種利益 4. 隨念佛 法 僧 ( 禮敬三寶 ) 5. 轉法輪經 6. 無我相經 7. 吉祥經 8. 寶經 9. 戶外經 10. 寶藏經 11. 慈愛經 12. 慈愛修習 Mettā-Bhāvanā 13. 法集論


Dhammacakkappavattana Sutta 轉法輪經

untitled

公共圖書館利用教育方案規劃之研究


<4D F736F F D B0EABB79A4E5B8D5C344BBBCB065AAA9>


康體藝術

1,569 12, 931, ,388 2, , ,129 87,522 1, , ,



日常课诵.doc

Microsoft Word - 第三章第一節第二節.doc

untitled

Microsoft Word - 黃玉緞 _民間文學教案設計_民歌擬作舉隅

湖北省高中课程改革重大项目

建筑学院建筑学本科专业建设发展规划.doc

untitled

untitled

BQY.PS2

<4D F736F F D20322EABEDA473A5C1B6A1B6C7BBA1AAECB1B42E646F63>

Microsoft Word - 8-柯香君-原稿初修-0516.doc

untitled

书 名 : 额 尔 古 纳 河 右 岸 作 者 : 迟 子 建 出 版 社 : 北 京 十 月 文 艺 出 版 社 出 版 日 期 : 开 本 : 正 16 开 页 数 :262 ISBN:

untitled

Ps22Pdf

)001 (131 ) : ISBN / :

...T.U.p65

书 名 : 作 者 : 出 版 社 : 中 国 电 影 出 版 社 版 权 所 有 : 烨 子 工 作 室 类 别 : 中 国 传 世 情 爱 小 说 出 版 时 间 :2005 年 10 月 字 书 数 :150 千 字 号 :ISBN /B 0030

untitled

ISBN Z

untitled

Ps22Pdf

Ps22Pdf

untitled

: : ISBN /B 007 :

untitled

()001 ( 131 ) : ISBN / I1021 :7.50

untitled

untitled

Ps22Pdf

马来西亚、约旦(上).doc

untitled

untitled

()001 ( 131 ) : ISBN / I1020 :6.50

國立嘉義高中96學年度資優班語資班成班考國文科試題

Microsoft Word - 01壹、端正法 3.7.doc

关于试行《高等学校从事有害健康工种人员营养保健等级和标准的暂行规定》的通知

ZHFX1302.mps

市 立 永 平 高 中 無 填 報 無 填 報 (02) 市 立 樹 林 高 中 已 填 報 已 填 報 (02) 市 立 明 德 高 中 已 填 報 (02) 市 立 秀 峰 高 中 已 填 報

2. 禁 止 母 乳 代 用 品 之 促 銷 活 動, 以 及 不 得 以 贊 助 試 用 或 免 費 等 方 式, 取 得 奶 瓶 及 安 撫 奶 嘴 認 證 說 明 以 贊 助 試 用 或 免 費 等 方 式, 取 得 奶 瓶 及 安 撫 奶 嘴, 並 在 婦 產 科 門 診 兒 科 門 診 產

<4D F736F F D20A5F1A4FBA473A6DBA662C149AE76BB50B0A8AFAAB944A440AC78A67BA976C149BEC7ABE4B751AABAB56FAE692E646F63>


未完成的追踪(提纲)

Ps22Pdf

6 h h 3 h 3 ha 3 1 I 2 o o a 3 t y 3 t y 3 y t y 3 t y 3 y tsu 3 tsu 3 su 4 17

Ps22Pdf

bnb.PDF

Ps22Pdf

sp pdf

序 言 這 本 小 冊 子 內 容 取 自 於 在 YouTube ( 上 的 六 部 影 片 系 列 最 初 的 目 的 是 要 在 洛 杉 磯 州 政 府 拘 留 中 心 使 用, 因 為 在 那 裡 無 法 藉 由 影 片

序 顯如法師 (1949.6~ ) 俗名江宏裕 出生於台 灣 嘉義市 父親是中醫師 他生性好讀書 謹言慎行 孤 僻 孝順 法師在高中畢業後不久 即禮當時台北 慧日講堂住持 印海法師(今駐錫美國 加州 洛杉磯 法印寺)為師出家 退役後 考上政治大學哲學系 因不滿所學課程 遂輟學 1979

111

Undangan Finalis

Persuasive Techniques (motorcycle helmet)

标题

Microsoft Word - China translation AOP 2011.KJ proofread.doc

编后记

a ia ua i u o i ei uei i a ii o yo ninu nyn aia ua i i u y iu y a A o



第十二章 羧酸及其衍生物

* ( 6 ) : : www. bph. com. cn * ISBN X/I.904 : 12.00

(Microsoft Word - \250F\252\371\252G\270g\301\277\270q-0524.docx)

Access to the Breath

Ps22Pdf


Sian L.Yen , 1980 Sian L.Yen

五花八门宝典(一).doc

Microsoft Word - LA 土地行政-補充教材-01.doc

第 9 卷 江 南 大 学 学 报 人 文 社 会 科 学 版 Z 第 2 期 掌握 是指在 表 层 知 识 教 学 过 程 中 学 生 对 表 层 知 识 的 掌 想 方法有所悟 有所体会 5 数学思想 方法教学是循环往 握 学生掌握 了 一 定 量 的 数 学 表 层 知 识 是 学 生 能 够


2.181% 0.005%0.002%0.005% 2,160 74,180, ,000, ,500,000 1,000,000 1,000,000 1,000,000 2

福嚴推廣教育班第7期(《空之探究》)

跨 境 犯 罪 案 例 報 告 擄 人 勒 贖 案 件 檢 座 約 晚 上 12 點 半 在 辦 公 室 可 以 嗎? 24 日 清 晨 見 過 證 據 資 料 後, 同 意 緊 急 上 線, 並 立 即 製 作 聲 請 書, 並 獲 得 法 院 准 許, 此 後 一 路 積 極 續 線 及 擴 線

5. 閱 讀 下 文, 推 斷 內 最 適 合 填 入 的 詞 語 依 序 為 何? 人 也 真 是 一 個 絕 字, 一 邊 向 左, 一 邊 向 右, 一 副 的 樣 子, 偏 又 相 連 著, 各 說 各 話 各 走 各 路, 卻 又 人, 這 麼 一 個 簡 單 的 字, 竟 包 含 如 此

涓浗鏂囧寲

25 管 理 学 西 南 财 经 大 学 规 划 基 金 项 目 农 地 承 包 经 营 权 流 转 的 管 理 机 制 创 新 刘 志 文 26 管 理 学 西 南 交 通 大 学 规 划 基 金 项 目 消 费 者 感 知 风 险 及 营 销 和 公 共 对 策 研 究 叶 乃 沂 27 管 理

:,,,, ( CIP ) /,. :, ISBN CIP ( 2001) : : 127, : : : ht t p: / / www. nwpup. com : :

Ps22Pdf

树木(一)

Transcription:

A I

U A A

DIgha-nikAya Majjhima-nikAya S ṁyutta-nikaya A guttara-nikaya DIgha-nikAya,22.

Dhammacakkappavattana-Vagga Dutiya Tathagatena Vutta 1 1.Evam me sutam ekam samayam BhagavA BArANasiyaM viharati Isipatane MigadAye M M M

A A M A

2.Tatra kho BhagavA pañcavaggiye bhikkhu Amantesi Dve me bhikkhave anta pabbajitena na sevittabba Katame dve ñ U

S ṁyutta-nikaya 56,11.TathAgatena vutta,1 ñña ND ññ dd A A SArattha-ppakAsinI Buddhaghosa s Commentary on the S ṁyutta-nikaya.vol..iii

3.Yo cayam kamesu kamesu khallikanuyogo hino gammo puthujjaniko anariyo anatthasamhito yo cayam attakilamathanuyogo dukkho anariyo anattha- samhito Ete te bhikkhave ubho ante anupa- gamma majjhima patipada TathAgatena abhisam- buddha cakkhukarani ñanakarani upasamaya abhiññaya sambodhaya nibbanaya s vattati I

I M A

A T A NI ñan NI A ñña A

A A 4.KatamA ca sa bhikkhave majjhima patipada TathAgatena abhisambuddha cakkhukarani ñana- karani upasamaya abhiññaya sambodhaya nibba- naya samvattati Ayam eva ariyo atthaggiko maggo seyyathidam sammaditthi samma- sagkappo sammavaca sammakammanto sammaajivo sammavayamo sammasati sammasamadhi Ayam kho sa bhikkhave majjhima patipada TathAgatena abhisambuddha cakkukarani ñanakarani upasamaya abhiññaya sambodhaya nibbanaya samvattati

A TT A G

A A A A A A I A A A

A A A

5.IdaM kho pana bhikkhave dukkham ariya- saccam JAti pi dukkha jara pi dukkha vyadhi pi dukkha maranam pi dukkham sokaparidevadu- kkhadomanassupayasa pi dukkha appiyehi sampa- yogo dukkho piyehi vippayogo dukkho yam pi- ccham na labhati tam pi dukkham sagkhittena pañcupadanakkhandha pi dukkha

A A A N A A A M

M ñ A A A

NA n A

N

G

ñ G A

G A ñana

6.IdaM kho pana bhikkhave dukkhasamudayam ariyasaccam YAyaM tanha ponobbhavika nandiragasahagata tatra tatrabhinandini seyyathidam KAmataNhA bhavatanha vibhavatanha N A A I A A

A I A N A N A

N A G N A

I A U

7.IdaM kho pana bhikkhave dukkhanirodham ariyasaccam Yo tassa yeva tanhaya asesa- viraganirodho cago patinissaggo mutti analayo N A A

A A T A A

G A AñAN

A AN

A

M A

A A

A

A

8.IdaM kho pana bhikkhave dukkhanirodha- gamini patipada ariyasaccam Ayam eva ariyo atthaggiko maggo seyyathidam sammaditthi la-pe sammasamadhi

A I T A

A I

G A A A

TT TT A

ñña

A U ñan ñan

ñan

ñan

ñan ñan ñan ñan 9.IdaM dukkham ariyasaccan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi ñanam udapadi pañña udapadi vijja udapadi Aloko udapadi TaM kho panidam dukkham ariyasaccam pariññeyyan ti me bhikkhave pubbe la pariññatan ti me bhikkhave pubbe ananussutesu

dhammesu cakkhum udapadi pe Aloko udapadi A

ñan A ñña A A A A A

10.IdaM dukkhasamudayam ariyasaccan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi ñanam udapadi pañña udapadi vijja udapadi Aloko udapadi TaM kho panidam dukkhasamudayam ariyasaccam pahatabban ti me bhikkhave pubbe la pe pahinan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi pe Aloko udapadi

11.IdaM dukkhanirodham ariyasaccan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi ñanam udapadi pañña udapadi vijja udapadi Aloko udapadi TaM kho panidam

dukkhanirodham ariyasaccam sacchikatabban ti me bhikkhave pubbe la pe sacchikatan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi pe Aloko udapadi

G A

12.IdaM dukkhanirodhagamini patipada ariyasa- ccan ti me bhikkhave pubbe ananussutesu dhamme- udapadi su cakkhum udapadi ñanam udapadi pañña vijja udapadi Aloko udapadi Tam kho panidam dukkhanirodhagamini patipada ariyasaccam bhaveta- bban ti me bhikkhave pa bhavitan ti me bhi- kkhave pubbe ananussutesu dhammesu cakkhum

udapadi ñanam udapadi pañña udapadi vijja udapadi Aloko udapadi

A A

A

13.YAva kivañca me bhikkhave imesu catusu ariyasaccesu evam tiparivattam dvadasakaram yathabhutam ñanadassanam na suvisuddham ahosi neva tavaham bhikkhave sadevake loke samara- ke sabrahmake sassamanabrahmaniya pajaya sadeva- manussaya anuttaram sammasambodhim abhisam- buddho ti paccaññasim

14.Yato ca kho me bhikkhave imesu catusu ariyasaccesu evam tiparivattam dvadasakaram yathabhutam ñanadassanam suvisuddham ahosi athaham bhikkhave sadevake loke samarake sabrah- make sassamanabrahmaniya pajaya sadevamanussaya anuttaram sammasambodhim abhisambuddho ti pa- ccaññasim ñanañca pana me dassanam udapadi AkuppA me cetovimutti ayam antima jati natthidani punabbhavo ti

G ñan

15.Idam avoca BhagavA attamana pañcavaggi- ya bhikkhu Bhagavato bhasitam abhinandum ima- smim ca pana veyyakaranasmim bhaññamane Aya- smato KoNDaññassa virajam vitamalam dhamma- cakkhum udapadi yam kiñci samudayadhammam sabban tam nirodhadhamman ti M I M A

16.Evam pavattite ca pana BhagavatA dhammacakke BhummA deva saddam anussavesum Etam BhagavatA BArANasiyam Isipatane MigadAye anuttaram dhammacakkam pavattitam appativattiyam samanena va brahmanena va devena va MArena va BrahmunA va kenaci va lokasmin ti M

17.BhummAnaM devanam saddam sutva CAtummahArAjikA deva saddam anussavesum Etam BhagavatA BArANasiyam Isipatane MigadAye anuttaram dhammacakkam pavattitam appativattiyam samanena va brahmanena va devena va MArena va BrahmunA va kenaci va lokasmin ti 18.CAtummahArAjikAnaM devanam saddam sutva TAvatiMsA deva YAmA deva TusitA deva NimmAnaratI deva Paranimmittavasavattino deva Brahma- kayika deva saddam anussavesum Etam BhagavatA BArANasiyaM Isipatane MigadAye anuttaram dhammacakkam pavattitam appativattiyam samanena va brahmanena va devena va MArena va BrahmunA va kenaci va lokasmin ti

19.Iti ha tena khanena tena layena tena muhu- ttena yava BrahmalokA saddo abbhuggacchi ayañ ca dasasahassi lokadhatu sagkampi sampakampi sampavedhi appamano ca ul Aro obhaso loke patur ahosi atikkamma devanam devanubhavan ti

20.Atha kho BhagavA udanam udanesi AññAsi vata bho KoNDañño aññasi vata bho KoNDañño ti Iti hidam Ayasmato KoNDaññassa AññAta-KoNDañño tveva namam ahosi ti ñña ND ññ ñña

G A G A

A ' A NA ñ A NA

A a 1.Evam me sutam ekam samayam BhagavA BArANasiyaM viharati Isipatane MigadAye 2.Tatra kho BhagavA pañcavaggiye bhikkhu Amantesi Dve me bhikkhave anta pabbajitena na sevittabba Katame dve 3.Yo cayam kamesu kamesu khallikanuyogo hino gammo puthujjaniko anariyo anatthasamhito yo cayam attakilamathanuyogo dukkho anariyo anatthasamhito Ete te bhikkhave ubho ante anupakamma majjhima patipada TathAgatena abhisambuddha cakkhukarani ñanakarani upasamaya abhiññaya sambodhaya nibbanaya s ṁvattati 4.KatamA ca sa bhikkhave majjhima patipada TathAgatena abhisambuddha cakkukarani ñanakarani upasamaya abhiññaya sambodhaya nibbanaya samvattati Ayam eva ariyo atth giko maggo seyyathidam sammaditthi sammasagkappo sammavaca sammakammanto sammaajivo

sammavayamo sammasati sammasamadhi Ayam kho sa bhikkhave majjhima patipada TathAgatena abhisambuddha cakkukarani ñanakarani upasamaya abhiññaya sambodhaya nibbanaya samvattati 5.IdaM kho pana bhikkhave dukkham ariya- saccam JAti pi dukkha jara pi dukkha vyadhi pi dukkha maranam pi dukkham sokaparidevadu- kkhadomanassupayasa pi dukkha appiyehi sampa- yogo dukkho piyehi vippayogo dukkho yam pi- ccham na labhati tam pi dukkham s khittena pañcupadanakkhandha pi dukkha 6.IdaM kho pana bhikkhave dukkhasamudayam ariyasaccam YAyaM tanha ponobbhavika nandiragasahagata tatra tatrabhinandini seyyathidam KAmataNhA bhavatanha vibhavatanha 7.IdaM kho pana bhikkhave dukkhanirodham ariyasaccam Yo tassa yeva tanhaya asesa- viraganirodho cago patinissaggo mutti analayo 8.IdaM kho pana bhikkhave dukkhanirodhagamini patipada ariyasaccam

Ayam eva ariyo atthaggiko maggo seyyathidam sammaditthi la-pe sammasamadhi 9.IdaM dukkham ariyasaccam ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi ñanam udapadi pañña udapadi vijja udapadi Aloko udapadi TaM kho panidam dukkham ariyasaccam pariññeyyan ti me bhikkhave pubbe la pariññatan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi pe Aloko udapadi 10.IdaM dukkhasamudayam ariyasaccam ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi ñanam udapadi pañña udapadi vijja udapadi Aloko udapadi TaM kho panidam dukkhasamudayam ariyasaccam pahatabban ti me bhikkhave pubbe la pe pahinan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi pe Aloko udapadi 11.IdaM dukkhanirodham ariyasaccam ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi ñanam udapadi pañña udapadi vijja udapadi Aloko udapadi TaM kho panidam dukkhanirodham ariyasaccam sacchikatabban ti me

bhikkhave pubbe la pe sacchikatan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi pe Aloko udapadi 12.IdaM dukkhanirodhagamini patipada ariyasaccam ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi ñanam udapadi pañña udapadi vijja udapadi Aloko udapadi TaM kho panidam dukkhanirodhagamini patipada ariyasaccam bhavetabban ti me bhikkhave pa bhavitan ti me bhikkhave pubbe ananussutesu dhammesu cakkhum udapadi ñanam udapadi pañña udapadi vijja udapadi Aloko udapadi 13.YAva kivañca me bhikkhave imesu catusu ariyasaccesu evam tiparivattam dvadasakaram yathabhutam ñanadassanam na suvisuddham ahosi neva tavaham bhikkhave sadevake loke samarake sabrahmake sassamanabrahmaniya pajaya sadevamanussaya anuttaram sammasambodhim abhisambuddho ti paccaññasim 14.Yato ca kho me bhikkhave imesu catusu ariyasaccesu evam tiparivattam dvadasakaram yathabhutam ñanadassanam suvisuddham ahosi athaham bhikkhave sadevake loke samarake

sabrahmake sassamanabrahmaniya pajaya sadevamanussaya anuttaram sammasambodhim abhisambuddho ti paccaññasim ñanañca pana me dassanam udapadi AkuppA me cetovimutti ayam antima jati natthidani punabbhavo ti 15.Idam avoca BhagavA attamana pañcavaggiya bhikkhu Bhagavato bhasitam abhinandum ima- smim ca pana veyyakaranasmim bhaññamane Aya- smato KoNDaññassa virajam vitamalam dhamma- cakkhum udapadi yam kiñci samudayadhammam sabban tam nirodhadhamman ti 16.Evam pavattite ca pana BhagavatA dhamma- cakke BhummA deva saddam anussavesum Etam BhagavatA BArANasiyam Isipatane MigadAye anuttaram dhammacakkam pavattitam appativattiyam samanena va brahmanena va devena va MArena va BrahmunA va kenaci va lokasmin ti 17.BhummAnaM devanam saddam sutva CAtummahArAjikA deva saddam anussavesum Etam BhagavatA BArANasiyam Isipatane MigadAye anuttaram dhammacakkam pavattitam appativattiy ṁ samanena va brahmanena va

devena va MArena va BrahmuNA va kenaci va lokasmin ti 18.CAtummahArAjikAnaM devanam saddam sutva TAvatiMsA deva YAmA deva TusitA deva narati deva Paranimmittavasavattino deva kayika deva saddam anussavesum NimmA- Brahma- Etam BhagavatA BArANasiyaM Isipatane MigadAye anuttaram dhammacakkam pavattitam appativattiyam samanena va brahmanena va devena va MArena va BrahmunA va kenaci va lokasmin ti 19.Iti ha tena khanena tena layena tena muhuttena yava BrahmalokA saddo abbhuggacchi ayañ ca dasasahassi lokadhatu s kampi sampakampi sampavedhi appamano ca ul Aro obhaso loke patur ahosi atikkamma devanam devanubhavan ti 20.Atha kho BhagavA udanam udanesi AññAsi vata bho KoNDañño aññasi vata bho KoNDañño ti Iti hidam Ayasmato KoNDaññassa AññAta-KoNDañño tveva namam ahosi ti

M A

B

I ISBN 957-8397-17-8 ISBN 978-957-839-717-0