(Microsoft Word - 37 \252\376\277\375\245|.doc)

Similar documents
Microsoft Word Metta.doc

身心清淨靜坐法 Rest for mind and body 佛陀教育基金會印贈

KARANĪYA METTĀ SUTTA

(Microsoft Word - \315\355\325n_\260\315\235h\214\246\325\325_.doc)

如来禅修中心和闭关负责人欢迎禅修者来参加密集内观禅修 我们希望这次禅修能为修行者提供一个机会培养对于获得导向涅槃的内观智至关重要的正念 闭关中, 禅师将会给出坐禅, 行禅和日常生活中的修行指导 并根据小参中禅修者的报告给出开发内观阶智的意见 本闭关手册包括以下几个部分 : 闭关基本规定, 小参报告的

<4D F736F F D20A1B6C9A2B2A5B4C890DBA1B7>

Microsoft Word - pujabook1.doc

散播慈爱 关于 慈爱经 与 蕴护经 的教法 缅原著缅译英英编者出版地址 达别坎大长老 (Thabyekan Sayadaw) 旃地玛比丘 (Venerable Candimā) 烈瓦达比丘 (Venerable Revata) 净法比丘 (Venerable Dhammasubho) 光明山普觉禅寺

64


Namo Tassa Bhagavato Arahato Sammasambuddhassa

百业经白话文

Microsoft Word - Three Paritta Chanting.doc

Content 目 錄 專 題 報 導 植 根 上 座 部 佛 教 於 台 灣 0.1 植 根 上 座 部 佛 教 於 台 灣 之 芻 議 ( 上 ) / 觀 淨 尊 者 願 正 久 住 台 灣 慶 定 長 老 往 緬 甸 隨 喜 供 養 帕 奧 禪 師 暨 禮 邀 之 紀 錄...

6 h h 3 h 3 ha 3 1 I 2 o o a 3 t y 3 t y 3 y t y 3 t y 3 y tsu 3 tsu 3 su 4 17

Access to the Breath

未完成的追踪(提纲)

untitled

( ) - 2 -

2.181% 0.005%0.002%0.005% 2,160 74,180, ,000, ,500,000 1,000,000 1,000,000 1,000,000 2






à










¹ ¹



會訊完成婉婷970918修.doc

國立嘉義高中96學年度資優班語資班成班考國文科試題

因 味 V 取 性 又 鸟 U 且 最 大 罗 海 惜 梅 理 春 并 贵 K a t h l ee n S c h w e r d t n er M f l e z S e b a s t i a n C A Fe rs e T 民 伊 ' 国 漳 尤 地 视 峰 州 至 周 期 甚 主 第 应


公共圖書館利用教育方案規劃之研究


<4D F736F F D B0EABB79A4E5B8D5C344BBBCB065AAA9>


康體藝術


untitled

AL O 2SiO 2H O AL O 2SiO + 2H O CaCO3 + CaO CO2 CaSO4 + CaO SO3 CaSO3 + CaO SO2 2AL O + 6SiO 3AL O 2SiO + 4SiO

C doc

散播慈爱 关于 慈爱经 与 蕴护经 的教法 缅文著者 : 达别坎大长老 (Thabyekan Sayadaw) 缅译英 : 旃地玛尊者 (Venerable Candimà) 雷瓦达尊者 (Venerable Revata) 英编者 : 净法尊者 (Venerable Dhammasubho) 云南

******股票型证券投资基金

Microsoft Word - ~ doc

untitled

第五章 独立审计存在的问题

untitled

Microsoft Word - 四無量心內文_定_.doc

Undangan Finalis

Microsoft Word - Mettasuttavannana_cusinju_pa_han.doc

Microsoft Word - 托管协议FINAL doc

市 立 永 平 高 中 無 填 報 無 填 報 (02) 市 立 樹 林 高 中 已 填 報 已 填 報 (02) 市 立 明 德 高 中 已 填 報 (02) 市 立 秀 峰 高 中 已 填 報

2. 禁 止 母 乳 代 用 品 之 促 銷 活 動, 以 及 不 得 以 贊 助 試 用 或 免 費 等 方 式, 取 得 奶 瓶 及 安 撫 奶 嘴 認 證 說 明 以 贊 助 試 用 或 免 費 等 方 式, 取 得 奶 瓶 及 安 撫 奶 嘴, 並 在 婦 產 科 門 診 兒 科 門 診 產

<4D F736F F D20A5F1A4FBA473A6DBA662C149AE76BB50B0A8AFAAB944A440AC78A67BA976C149BEC7ABE4B751AABAB56FAE692E646F63>



转正法轮

<4D F736F F D C2E0BEC7A6D2A4ADB14DB0EAA4E52DB8D5C344A8F72E646F63>


ARAHAÑ, SAMMâ-SAMBUDDHO BHAGAVâ, BUDDHAÑ BHAGAVANTAÑ ABHIVâDEMI Lord, the most Worthy One, the Perfectly Self-Enlightened One, The Buddha, I revere. 世

âràdhanà Vipatti pañibàhàya, sabbasampatti siddhiyà, Sabbadukkhavinàsàya, parittaü bråtha maïgalaü. Vipatti pañibàhàya, sabbasampatti siddhiyà, Sabbab

99710b45zw.PDF

日常课诵.doc


Microsoft Word - STEPS Standard Chinese Instrument.doc

Microsoft Word - China translation AOP 2011.KJ proofread.doc

Microsoft Word - 01壹、端正法 3.7.doc

a ia ua i u o i ei uei i a ii o yo ninu nyn aia ua i i u y iu y a A o


超度往生者

New Doc 1

57v05-輸出

佛弟子 日常課誦本 - 目次 - 1. 禮讚佛陀 三皈依 2. 十學處 3. 制戒的十種利益 4. 隨念佛 法 僧 ( 禮敬三寶 ) 5. 轉法輪經 6. 無我相經 7. 吉祥經 8. 寶經 9. 戶外經 10. 寶藏經 11. 慈愛經 12. 慈愛修習 Mettā-Bhāvanā 13. 法集論

超度往生者

序 顯如法師 (1949.6~ ) 俗名江宏裕 出生於台 灣 嘉義市 父親是中醫師 他生性好讀書 謹言慎行 孤 僻 孝順 法師在高中畢業後不久 即禮當時台北 慧日講堂住持 印海法師(今駐錫美國 加州 洛杉磯 法印寺)為師出家 退役後 考上政治大學哲學系 因不滿所學課程 遂輟學 1979

Vandana Buddhist Recitals (BMV)

Microsoft Word - pali chanting _Wesak day_-FINAL_v2_-0.6&1.1-After printing _with amendment_v2-B5 paper

<AA6BA8A3A4BAA4E56C6F676F2E706466>





77 ( ) http: www. qdpub. com ( 0532) ( ) ( 850mm 1168mm) ISBN

" ) * #%$ # " " " " "! " " " " " ##$ # " )! % #+$ " " & "! ( #($ " #!$ #"! ", % #-$!" # $ " "

5 Ν !! !! 5 6! 5 6! /! 0 5 # / # /! /!

Mettasuttavannana 巴漢對照《小誦注釋‧慈經注》

Ps22Pdf

Transcription:

116 附錄四 : 附錄四 : 資具取用時的省思 護衛經 發願與回向功德 資具 ( 衣 食 住 藥 ) 取用時的省思 Ta kha ikapaccavekkha apā ha Pa isa khā yoniso cīvara pa isevāmi, yāvadeva sītassa pa ighātāya, u hassa pa ighātāya, a sa-makasa-vātātapa-siri sapasamphassāna pa ighātāya, yāvadeva hirikopīna-pa icchādanattha. 我如理省思所受用之衣, 只是為了防禦寒冷, 為了防禦炎熱, 為了防禦虻 蚊 風吹 日曬 爬蟲類的觸惱, 只是為了遮蔽羞處 Pa isa khā yoniso pi apāta pa isevāmi, n eva davāya na madāya na ma anāya na vibhūsanāya, yāvadeva imassa kāyassa hitiyā yāpanāya vihi suparatiyā brahma-cariyānuggahāya, iti purā añca vedana pa iha khāmi navañca vedana na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā ti. 我如理省思所受用的食物, 不為嬉戲, 不為驕慢, 不為裝飾, 不為莊嚴, 只是為了此身住立存續, 為了停止傷害, 為了資助梵行, 如此我將消除舊受, 並使新受不生, 我將維持生命 無過且安住 Pa isa khā yoniso senāsana pa isevāmi, yāvadeva sītassa pa ighātāya, u hassa pa ighātāya, a sa-makasa- vātātapasiri sapa-samphassāna pa ighātāya, yāvadeva utuparissaya vinodana pa isallānārāmattha. 我如理省思所受用的坐臥處, 只是為了防禦寒冷, 為了防禦炎熱, 為了防禦虻 蚊 風吹 日曬 爬蟲類的觸惱, 只是為了免除季候的危險, 而好獨處 ( 禪修 ) 之樂

附錄四 : 117 Pa isa khā yoniso gilāna-paccaya-bhesajja-parikkhāra pa isevāmi, yāvadeva uppannāna veyyābādhikāna vedanāna pa ighātāya, abyāpajjha-paramatāyā ti. 我如理省思所受用的病者所需之醫藥資具, 只是為了防禦已生起的病苦之受, 為了儘量沒有身苦 蘊護衛經 Khandha Paritta Sabbā-sīvisajātīnam, dibbamantāgadam viya; yam nāseti visam ghoram, sesañcāpi parissayam. 猶如天咒與仙丹, 此護蘊經否定了毒禍與眾危急, 所有極毒的生物 Ā ākkhetamhi sabbattha, sabbadā sabba-pā inam; sabba-sopi nivāreti, parittam tam bha āma he. 在 ( 佛陀 ) 的庇佑下, 所有處, 時時, 為眾生, 隨機, 此經能避免 ( 災害 ) 來吧! 讓我們共同誦念此護衛經 Virūpakkhehi me metta, metta erāpathehi me, chabyāputtehi me metta, metta ka hāgotamakehi ca. 我散播慈愛給維盧巴卡, 我散播慈愛給伊拉巴他, 我散播慈愛給差比阿子, 我散播慈愛給黑苟答馬 Apādakehi me metta, metta dipādakehi me, catuppadehi me metta, metta bahuppadehi me. 我散播慈愛給無足者, 我散播慈愛給二足者, 我散播慈愛給四足者, 我散播慈愛給多足者 Mā ma apādako hi si, mā ma hi si dipādako, mā ma catuppado hi si, mā ma hi si bahuppado. 願無足者勿傷害我, 願二足者勿傷害我, 願四足者勿傷害我, 願多足者勿傷害我

118 附錄四 : Sabbe sattā, sabbe pā ā, sabbe bhūtā ca kevalā, sabbe bhadrāni passantu, mā kañci pāpam āgamā. 一切有情 一切有息者 一切生類之全部, 願見到一切祥瑞, 任何惡事皆不會到來! Appamā o buddho, appamā o dhammo, appamā o sa gho. Pamā avantāni siri sapāni: ahi-icchikā, satapadī, u ānābhī, sarabhū, mūsikā. 佛無量, 法無量, 僧無量 爬行類卻有限量 : 蛇 蠍 蜈蚣 蜘蛛 蜥蜴 老鼠 Katā me rakkhā, katā me parittā, pa ikkamantu bhūtāni. So ha namo bhagavato, namo sattanna sammā-sambuddhānan ti. 我已作保護, 我已作護衛, 願諸 [ 傷害性 ] 生類皆退避 我禮敬彼世尊! 禮敬七位全自覺者! 應行慈愛經 Kara īya Metta Sutta Yassā nubhāvato yakkhā, neva dassenti bhīsanam; yamhi cevā nuyuñjanto, rattindiva matandito. 由於慈愛的無比威力, 妖魔不敢掘示畏怖的影像 Sukham supati sutto ca, Pāpam kiñci na passati; evamādigu ūpetam, paritam tam; bha āma he. 誰若日夜精進修持此慈愛經, 他將能安眠及不會有夢魔 來吧! 讓我們共同誦念有此及其他利益之慈愛經文 Kara īyam attha kusalena, yanta santa pada abhisamecca: sakko ujū ca sūjū ca, suvaco c assa mudu anatimānī; 善求義利 領悟寂靜境界後應當作 : 有能力 正直 誠實, 順從 柔和 不驕慢 ;

附錄四 : 119 Santussako ca subharo ca, appa-kicco ca sallahuka-vutti, sant indriyo ca nipako ca, appagabbho kulesu ananugiddho. 知足 易扶養, 少事務 生活簡樸, 諸根寂靜 賢明, 不無禮與不貪著居家 ; Na ca khudda samācare kiñci, yena viññū pare upavadeyyu. sukhino vā khemino hontu, sabbe sattā bhavantu sukhitattā. 只要會遭智者譴責, 即使是小事也不做 願一切有情幸福 安穩! 自有其樂! Ye keci pā a-bhūt atthi, tasā vā thāvarā vā anavasesā, dīghā vā ye mahantā vā, majjhimā rassakā ukathūlā; 凡所有的有情生類, 動搖的或不動的, 毫無遺漏, 長的或大的, 中的 短的 細的或粗的, Di hā vā yeva addi hā, ye ca dūre vasanti avidūre, bhūtā vā sambhavesī vā, sabbe sattā bhavantu sukhitattā. 凡是見到的或沒見到的, 住在遠方或近處的, 已生的或尋求出生的, 願一切有情自有其樂! Na paro para nikubbetha, nātimaññetha katthaci na kañci; byārosanā pa igha-saññā, nāññamaññassa dukkham iccheyya. 不要有人欺騙他人, 不要輕視任何地方的任何人, 不要以忿怒 瞋恚想, 而彼此希望對方受苦! Mātā yathā niya putta, āyusā ekaputtam anurakkhe; evam pi sabba-bhūtesu, mānasa bhāvaye aparimā a. 正如母親對待自己的兒子, 會以生命來保護唯一的兒子 ; 也如此對一切生類培育無量之心!

120 附錄四 : Mettañca sabba-lokasmi, mānasa bhāvaye aparimā a, uddha adho ca tiriyañca, asambādha avera asapatta. 以慈愛對一切世界培育無量之心, 上方 下方及四方, 無障礙 無怨恨 無敵對! Ti hañcara nisinno vā, sayāno vā yāvat assa vigatamiddho, eta sati adhi heyya, brahmam-eta vihāra idham-āhu. 站立 行走 坐著或躺臥, 只要他離開睡眠, 皆應確立如此之念, 這是他們於此所說的梵住 Di hiñca anupagamma, sīlavā dassanena sampanno, kāmesu vineyya gedha, na hi jātu gabbhaseyya punaretī ti. 不接受邪見, 持戒, 具足徹見, 調伏對諸欲的貪求, 確定不會再投胎! 慈心誦 Mettā Chants Sabbe sattā, sabbe pā ā, sabbe bhūtā, sabbe puggalā, sabbe atta-bhāva-pariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā. 一切眾生, 一切活著的眾生, 一切有形體的眾生, 一切有名相的眾生, 一切有身軀的眾生, 一切雌性的 一切雄性的 所有聖者 所有非聖者, 所有天神 所有人類, 所有苦道中的眾生 Averā hontu, abyāpajja hontu, anīghā hontu, sukhī attānam pariharantu. Dukkhā muccantu, yathā-laddha-sampattito mā vigacchantu kammassakā. 願他們脫離危難和仇敵, 願他們脫離內心的痛苦, 願他們脫離身體的痛苦, 願他們每天生活安樂 無困擾, 願他們現今無痛苦, 願他們以正當途徑所獲取的資產沒有減少, 無有損失或被盜, 反而有更多的增加, 願他們依據個人所造的因果而受生

附錄四 : 121 Puratthimāya disāya, pacchimāya disāya, uttarāya disāya, dakkhi āya disāya, puritthimāya anudisāya, pacchimāya anudisāya, uttarāya anudisāya, dakkhi āya anudisāya, he himāya disāya, uparimāya disāya. 在東方的, 在西方的, 在北方的, 在南方的, 在東南方的, 在西北方的, 在東北方的, 在西南方的, 在下方的, 在上方的 Sabbe sattā, sabbe pā ā, sabbe bhūtā, sabbe puggalā, sabbe atta-bhāva-pariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā. 一切眾生, 一切活著的眾生, 一切有形體的眾生, 一切有名相的眾生, 一切有身軀的眾生, 一切雌性的 一切雄性的 所有聖者 所有非聖者, 所有天神 所有人類, 所有苦道中的眾生 Averā hontu, abyāpajja hontu, anīghā hontu, sukhī attānam pariharantu. Dukkhā muccantu, yathā-laddha-sampattito mā vigacchantu kammassakā. 願他們脫離危難和仇敵, 願他們脫離內心的痛苦, 願他們脫離身體的痛苦, 願他們每天生活安樂 無困擾, 願他們現今無痛苦, 願他們以正當途徑所獲取的資產沒有減少, 無有損失或被盜, 反而有更多的增加, 願他們依據個人所造的因果而受生 Uddham yāva bhavaggā ca, adho yāva avīcito; Samantā ccakkavālesu, ye sattā pathavīcarā; Abyāpajjā niverā ca, nidukkhā ca nuppaddavā. 上至有頂天, 下至無間獄, 於普輪圍界, 地上走有情, 願無嗔無怨, 無苦及無難!

122 附錄四 : Uddham yāva bhavaggā ca, adho yāva avīcito; Samantā cakkavālesu, ye sattā satta udakecarā; Abyāpajjā niverā ca, nidukkhā ca nuppaddavā. 上至有頂天, 下至無間獄, 於普輪圍界, 水中游有情, 願無嗔無怨, 無苦及無難! Uddham yāva bhavaggā ca, adho yāva avīcito; Samantā cakkavālesu, ye sattā ākāsecarā; Abyāpajjā niverā ca, nidukkhā ca nuppaddavā. 上至有頂天, 下至無間獄, 於普輪圍界, 空中飛有情, 願無嗔無怨, 無苦及無難! 禮敬 Vandanā Imāya dhammānudhammapa ipattiyā Buddham pūjemi. 以此法隨法行, 我敬奉佛, Imāya dhammānudhammapa ipattiyā Dhammam pūjemi. 以此法隨法行, 我敬奉法, Imāya dhammānudhammapa ipattiyā Samgham pūjemi. 以此法隨法行, 我敬奉僧 Imāya dhammānudhammapa ipattiyā mātāpitaro pūjemi. 以此法隨法行, 我敬奉父母 Imāya dhammānudhammapa ipattiyā ācariye pūjemi. 以此法隨法行, 我敬奉師長 Addhā imāya pa ipattiyā jāti-jarā-byādhi-mara amhā parimuccissāmi. 確實依此而行, 我將解脫生 老 病 死

回向一切有情偈 Sabba-pattidānā Gāthā Puññassidāni katassa, yanaññāni katāni me, Tesañca bhāgino hontu, sattānantāppamā akā, 願我所作之功德, 現在或是於過去, 回向給于諸有情, 無邊無量無窮盡, 附錄四 : 123 Ye piyā gu avantā ca, mayham mātāpitādayo, Di hā me cāpyadi hā va, aññe majjhattaverino, 我所敬愛德行者, 父親母親如斯等, 能所悉見或不見, 中立或是敵對者, Sattā ti hanti lokasmim, tebhummā catuyonikā, Pañcekacatuvokārā, samsarantā bhavābhave, 世界一切之眾生, 三界四生諸有情, 五蘊一蘊或四蘊, 輪回大小世界中, Ñātam ye pattidānamme, anumodantu te sayam, Ye cimam nappajānanti, devā tesam nivedayum, 於此回向之功德, 願諸有情皆隨喜, 尚未知此回向者, 願諸天人代傳遞, Mayā dinnānapuññānam, anumodanahetunā, Sabbe sattā sadā hontu, averā sukhajīvino, Khemappadañca pappontu, tesāsā sijjhatam subhā. 由此隨喜所作因, 及我回向之功德, 願諸有情常安樂, 遠離一切仇與怨, 願諸眾生獲安穩, 一切願望皆成就

124 附錄四 : 隨喜功德 Puññanumodanā Ettāvatā ca ambehi, sambhatam puñña-sampadam, Sabbe devā anumodantu, sabba sampatti siddhiyā. 凡是我們所累積的功德與成就, 願一切諸天隨喜, 願一切獲得成就 Ettāvatā ca ambehi, sambhatam puñña-sampadam, Sabbe bhūtā anumodantu, sabba sampatti siddhiyā. 凡是我們所累積的功德與成就, 願一切生類隨喜, 願一切獲得成就 Ettāvatā ca ambehi, sambhatam puñña-sampadam, Sabbe sattā anumodantu, sabba sampatti siddhiyā. 凡是我們所累積的功德與成就, 願一切有情隨喜, 願一切獲得成就 Idam me ñātīnam hotu, sukhitā hontu ñātayo. (x3) 以此為我親, 願諸親快樂!( 三遍 ) Imam no puñña-bhāgam mātā-pitūnañca ācariyānañca sabba-sattānañca sabba-mittānañca sabba-ña inañca sabba-petānañca sabba-devatānañca bhajema. 我們與雙親 導師 所有眾生 朋友 親戚 鬼神和天神分享這些功德 Imam no puñña bhāgam, sabba sattānam dema. (x3) 我們與一切眾生分享這些功德, 願一切眾生得以分享這些功德, 並經常安康快樂 ( 三遍 )

發願 Patthanā Iminā puñña-kammena, mā me bāla-samāgamo. Satam samāgamo hotu, yāva nibbāna-pattiyā. 以此功德業, 我不遇愚人, 願會遇善士, 直到證涅槃! 附錄四 : 125 Idam me silam, magga-phala ñā assa paccayo hotu. Idam me puññam, āsavakkhayam vaham hotu. Idam me puññam, nibbānassa paccayo hotu. 願我此戒德, 為道果智緣 願我此功德, 導向諸漏盡 ; 願我此功德, 為證涅槃緣! Mama puñña-bhāgam, sabba-sattānam bhājemi, Te sabbe me samam puñña-bhāgam labhantu. 願此功德分, 回向諸有情, 願彼等一切, 同得功德分! ~Sādhu! Sādhu! Sādhu!~ 主要參考書目 : 帕奧禪林 DAILY CHANTS 每日課誦 馬來西亞 W.A.V.E. 印行 大護衛經 瑪欣德尊者編譯新加坡帕奧禪修中心倡印 巴利文譯華文課誦本 馬來西亞法光禪修林與寧心寺聯合倡印 課誦本 巴 英 中對照 馬來西亞古晉兜率天修行林倡印