Mettasuttavannana 巴漢對照《小誦注釋‧慈經注》

Similar documents
Microsoft Word - Mettasuttavannana_cusinju_pa_han.doc

KARANĪYA METTĀ SUTTA

untitled

生與死的尊嚴 生與死的尊嚴

慈經注

戒菸實務個案自助手冊105年Ver.2

佛化家庭手冊 佛化家庭 一 淨化人間, 必定要淨化社會 二 淨化人間的著力點, 是從淨化家庭開始

71 新約聖經的福音 3

untitled

男人的大腦 女人的大腦

0 0 = 1 0 = 0 1 = = 1 1 = 0 0 = 1


2 阿彌陀佛與淨土法門 一 阿彌陀佛與淨土法門 ( 一 ) 阿彌陀佛的意思

巴利語入門 PĀḶI PRIMER 第三一課



安身 安心 安家 安業 安身 安心 安家 安業

第三章 五戒、八戒與十戒的內容



為什麼要做佛事 一 前言

NAAC_FNEC.indd

转正法轮

心 五 四 運 動 二 十 一 世 紀 的 生 活 主 張

老人憂鬱症的認識與老人自殺問題

POINT 1 配合不同症狀或目的, 有效地攝取最需要的五種營養素! POINT 不須進行複雜的營養計算和熱量計算工作! 第一類穀類 第二類肉 魚 蛋 乳製品 第三類蔬菜 海藻 水果

untitled

<4D F736F F D20A1B6C9A2B2A5B4C890DBA1B7>

_BK07.ps, page Preflight ( _BK07.indd )


心 靈 環 保 心 靈 環 保 是 全 球 性 的 運 動

(Microsoft Word - 37 \252\376\277\375\245|.doc)

16?????[?????~???Q??

Microsoft Word - Mettasuttavannana_cucinju-UTF doc

漢譯南傳大藏經翻譯的問題

五 四 五 說 ( 代 序 ) 李 澤 厚 劉 再 復 I I II IV V VII 第 一 篇 五 四 新 文 化 運 動 批 評 提 綱 附 論 一 中 國 貴 族 精 神 的 命 運 ( 提 綱 )

寫 作 背 景 導 讀 [98] L Lyman Frank Baum

2

南關五年路康莊 02 築夢南關回顧 感恩驀然回首,恩如泉湧,南關讓我不再是原來的我

Session 15-Col-1.pdf

Content 目 錄 專 題 報 導 植 根 上 座 部 佛 教 於 台 灣 0.1 植 根 上 座 部 佛 教 於 台 灣 之 芻 議 ( 上 ) / 觀 淨 尊 者 願 正 久 住 台 灣 慶 定 長 老 往 緬 甸 隨 喜 供 養 帕 奧 禪 師 暨 禮 邀 之 紀 錄...

Microsoft Word - _m30.doc

64

《相應部疏》-- 〈第十 入出息相應疏〉

untitled

Guji Guji (Peter Pan Prize) NSO NSO& 2014 Guji Guji 20


中 國 澳 門 特 區 博 彩 業 與 社 會 發 展 前 言 [1] [2] [3] 1. 賭 王 病 情 一 度 惡 劣 明 報 2009 年 8 月 5 日 A4 頁 到 截 稿 日 為 止 (2009 年 11 月 5 日 ), 賭 王 病 情

除 十 五 種 貪 欲 得 十 六 心 無 礙 解 脫 5-6) 有 精 進 斷 不 善 法, 有 精 進 長 養 善 法 7-8) 有 喜, 有 喜 處 9-10) 有 身 猗 息, 有 心 猗 息 11-12) 有 定, 有 定 相 13-14) 有 捨 善 法, 有 捨 不 善 法 成 實 論

Sian L.Yen , 1980 Sian L.Yen

本 土 天 蝗 傳 奇 - 台 灣 大 蝗 生 活 史 及 生 態 習 性 的 研 究 摘 要 台 灣 大 蝗 在 交 配 時 警 覺 性 降 低, 蝗 會 背 著 蝗 跳 到 遠 處, 但 不 會 飛, 肚 子 餓 時 會 進 食, 但 蝗 不 會 交 配 後 蝗 會 選 擇 土 質 堅 實 植

所 3 學 分 課 程, 及 兩 門 跨 領 域 課 程 共 6 學 分 以 上 課 程 學 生 在 修 課 前, 必 須 填 寫 課 程 修 課 認 定 表, 經 班 主 任 或 指 導 教 授 簽 名 後 始 認 定 此 課 程 學 分 ) 10. 本 規 章 未 盡 事 宜, 悉 依 學 位

前言 人類的歷史, 因 一個簡單的思維 而改變! 1776 Thomas Paine COMMON SENSE

untitled

sle cover 1

Microsoft Word - Lecture13_1.doc

10 不住在水裡的淡水龜 超級大 宅龜 台灣難得仍能保留少數的食蛇龜穩定族群, 在保育研究上顯得重要與珍貴

CO 2 以鄰為壑的台灣建築產業

55202-er-ch03.doc

Microsoft Word - 立法會十四題附件.doc

理性真的普遍嗎 注意力的爭奪戰 科學發展 2012 年 12 月,480 期 13

中部 第六 假如希望經(âkaïkheyyasutta§)

untitled

Microsoft Word - ACL chapter02-5ed.docx

<4D F736F F D20B3E6A4B830312D2D2DBCC6BD75BB50BEE3BCC6AABAA55BB4EEB942BAE22E646F6378>

三 有情世界 57 人人都當環保警察 57 把仇恨留在過去 60 從兩岸伸出友誼的手 63 心靈環保解仇恨 66 把怨仇一筆勾銷 69 到窮國當義工 72 閏七月的鬼月禁忌 75 不棄養狗 78

T209_06

執 種 子 就 是 攝 大 乘 論 的 三 種 熏 習 一 樣 的 無 始 戲 論 因 這 是 因 緣 淨 不 淨 業 因 已 熏 習 故 是 增 上 緣 它 是 個 增 上 緣 由 我 愛 無 間 已 生 故 它 也 是 個 增 上 緣 也 是 增 上 緣 這 是 標 所 由 就 是 立 出 來

2 part 01 浴室 浴室收納原則 要在浴室用的東西一定要收在浴室 從內容物只剩一點的洗滌劑容器開始整理 減少相同物品的數量 多的物品只要 1~2 個就夠了 每天要用的東西別放在浴室櫃子裡


(定)苏泊尔招股说明书 doc

printing.indd



日 常 生 活 中 的 佛 法 什 麼 是 佛 法?

26 头 孢 他 啶 注 射 剂 27 头 孢 他 美 酯 口 服 常 释 剂 型 28 头 孢 吡 肟 注 射 剂 29 头 孢 硫 脒 注 射 剂 30 头 孢 唑 肟 注 射 剂 31 头 孢 替 安 注 射 剂 32 头 孢 哌 酮 注 射 剂 33 头 孢 哌 酮 舒 巴 坦 注 射 剂

當母親禱告時

有你真好文山融合之愛 ( ) 孩子的另一扇門 ( 特生 / 郁絜爸爸 ) 3 82


我 為 你 祝 福 從 心 經 談 如 何 安 定 人 心

佛化長青手冊 緣起

Chapter 3 Camera Raw Step negative clarity +25 ] P / Step 4 0 ( 下一頁 ) Camera Raw Chapter 3 089

Microsoft Word - 玫瑰經

(Microsoft Word ,3\244\356\306[\265\245\253\371\241]\244G\241^\252\370)

老人也是公司的寶 63 有條件的愛太辛苦 66 不要被愛情沖昏了頭 69 別玩劈腿遊戲 72 愛情不是人生的唯一 75 恐怖的愛 78 三 生涯規畫 81 人生規畫 81 忙人時間最多 84 非結婚不可嗎? 87 賺錢的福報 90 面對貧窮的勇氣 93 中年別盲目轉業 96 人到中年百事哀? 99

mark Tuesdays with Morrie Mitch Albom TEL(02) FAX(02)

如来禅修中心和闭关负责人欢迎禅修者来参加密集内观禅修 我们希望这次禅修能为修行者提供一个机会培养对于获得导向涅槃的内观智至关重要的正念 闭关中, 禅师将会给出坐禅, 行禅和日常生活中的修行指导 并根据小参中禅修者的报告给出开发内观阶智的意见 本闭关手册包括以下几个部分 : 闭关基本规定, 小参报告的

ARAHAÑ, SAMMâ-SAMBUDDHO BHAGAVâ, BUDDHAÑ BHAGAVANTAÑ ABHIVâDEMI Lord, the most Worthy One, the Perfectly Self-Enlightened One, The Buddha, I revere. 世

common sense agent of articulation 447

肆 研 究 方 法 進 行 本 研 究 前, 我 們 首 先 對 研 究 中 所 用 到 名 詞 作 定 義 定 義 : 牌 數 : 玩 牌 時 所 使 用 到 撲 克 牌 數 次 數 : 進 行 猜 心 術 遊 戲 時, 重 複 分 牌 次 數 數 : 進 行 猜 心 術 遊 戲 時, 每 次 分


Microsoft Word - pujabook1.doc

02 2 成立 Facebook 粉絲專頁 Facebook Facebook Facebook 1, Facebook Facebook 1 Facebook 2-21

0223

14: 6 不做清單上的事, 並不代表我們就可以隨心所欲 ; 我們不做, 是為了更深一層的原因 同樣, 也沒有人會因不受這些清單的捆綁, 就更能活出 豐盛的生命來 14: 15 8: : 17 在所有十誡中, 第十誡往往是最先遭破壞的一條 22: 37, 39 凡是使我們不能愛神與愛

愛滋實務與治理的政治 - 綜合論壇 以及面對這一連串以 責任 為架構衍生出來的愛滋政策如何造就了台灣現在的愛滋處境

sp pdf

目錄

LSM Chinese

我 說 : 你 這 個 人, 誰 嫁 給 你, 誰 倒 楣! 你 這 個 人 根 本 不 適 合 結 婚 的 他 問 : 為 什 麼? 我 說 : 你 啊! 要 求 不 合 理 他 問 : 法 師! 您 的 意 見 怎 麼 樣? 我 說 : 一 切 隨 緣, 如 以 高 標 準 選 太 太, 到 最

Transcription:

Khuddakapatha-atthakatha(KhA) 9. Mettasuttavannana 巴漢對照 小誦注釋 慈經注 明法比丘譯 from Chattha Savgayana (CS) Released by Dhammavassarama 法雨道場 255 B.E. (2007A.D.) (with CSCD & PTS page number ; use UTF ) Mettasuttavannana 慈經注 目錄 9. Mettasuttavannana 慈經注... 9-0-.Nikkhepappayojanam 安置的目的... 9-0-2.Nidanasodhanam 因緣釐清... 序分... 7 9-.Pathamagathavannana 第一偈釋義... 7 9-2.Dutiyagathavannana 第二偈釋義... 4 9-3.Tatiyagathavannanā 第三偈釋義... 8 正宗分... 9 9-4.Catutthagāthāvaṇṇanā 第四偈釋義... 20 9-5.Pañcamagāthāvaṇṇanā 第五偈釋義... 22 9-6.Chaṭṭhagāthāvaṇṇanā 第六偈釋義... 24 9-7.Sattamagāthāvaṇṇanā 第七偈釋義... 25 9-8.Aṭṭhamagāthāvaṇṇanā 第八偈釋義... 26 9-9.Navamagāthāvaṇṇanā 第九偈釋義... 27 流通分... 29 9-0.Dasamagāthāvaṇṇanā 第十偈釋義... 29

9. Mettasuttavaṇṇanā 慈經注 9-0-.Nikkhepappayojanaṁ 安置的目的 Idāni Nidhikaṇḍānantaraṁ nikkhittassa Mettasuttassa vaṇṇanākkamo anuppatto. Tassa idha nikkhepappayojanaṁ vatvā tato paraṁ 現在, 且置 寶藏經, 輪到 慈經 的詮釋, 它放在這裡的目的, 因此, 說下一個 Yena vuttaṁ yadā yattha, yasmā cetesa dīpanā; Nidānaṁ sodhayitvāssa, karissāmatthavaṇṇanaṁ. ( 我將 ) 解釋由誰說? 何時? 何處? 為什麼的目的 ; 澄清它的因緣之後, 然後我將作義釋 Cetasa, 形 ( 在 合 中 ) 有目的的 Tattha (CS:pg.98) yasmā Nidhikaṇḍena dānasīlādipuññasampadā vuttā, sā ca sattesu mettāya katāya mahapphalā hoti yāva Buddhabhūmiṁ pāpetuṁ samatthā, tasmā tassā puññasampadāya upakāradassanatthaṁ, 此處說, 由 寶藏經 說布施 持戒等功德財, 它於有情作慈可得大果, 乃至達到佛地, 由此可見功德財資助之義 yasmā vā saraṇehi Sāsane otaritvā sikkhāpadehi sīle patiṭṭhitānaṁ Dvattiṁsākārena rāgappahānasamatthaṁ, Kumārapañhena mohappahānasamatthañca kammaṭṭhānaṁ dassetvā, Maṅgalasuttena tassa pavattiyā maṅgalabhāvo attarakkhā ca, Ratanasuttena tassānurūpā pararakkhā, Tirokuṭṭena Rattanasutte vuttabhūtesu ekaccabhūtadassanaṁ vuttappakārāya puññasampattiyā pamajjantānaṁ vipatti ca, Nidhikaṇḍena Tirokuṭṭe vuttavipattipaṭipakkhabhūtā sampatti ca dassitā, dosappahānasamatthaṁ pana kammaṭṭhānaṁ adassitameva, tasmā taṁ dosappahānasamatthaṁ kammaṭṭhānaṁ dassetuṁ idaṁ Mettasuttaṁ idha nikkhittaṁ. Evañhi suparipūro hoti Khuddakapāṭhoti idamassa idha nikkhepappayojanaṁ. C 或者說, 歸依了佛教, 已建立了學處戒的立足處之後, 以 三十二身分 斷貪染的奢摩他 ; 以 問童子 顯示斷癡的奢摩他之業處 ; 以 吉祥經 生起吉祥事來自護 ; 以 寶經 連同 吉祥經 護他 ; 在 牆外經 和 寶經 為諸眾生中牆外的某一類眾生 ( 鬼 ), 為他們的失落 失意植福來說的 ; 寶藏經 和 牆外經 達成和展現對治失敗的眾生所說 但是並沒有說到斷瞋的業處, 因此, 作為斷瞋業處的這 慈經, 顯示放置在此 這樣 小誦 把它放在這裡的目的是圓滿的 Idāni yāyaṁ-- 9-0-2.Nidānasodhanaṁ 因緣釐清 Blue color paragraphs are added on KhA., the rest are the same with SnA.-8.Mettasuttavaṇṇanā

Yena vuttaṁ yadā yattha, yasmā cetesa dīpanā; Nidānaṁ sodhayitvāssa, karissāmatthavaṇṇanan ti. 現在依以上的計劃 ( 我將 ) 解釋由誰 何時 何處 為什麼說的目的 ; 澄清它的因緣之後, 然後我將作義釋 Mātikā nikkhittā, tattha (KhA.232.) idaṁ Mettasuttaṁ Bhagavatāva vuttaṁ, na sāvakādīhi, tañca pana yadā Himavantapassato devatāhi ubbāḷhā bhikkhū Bhagavato santikaṁ āgatā, tadā Sāvatthiyaṁ tesaṁ bhikkhūnaṁ parittatthāya kammaṭṭhānatthāya ca vuttanti evaṁ tāva saṅkhepato etesaṁ padānaṁ dīpanā nidānasodhanā veditabbā. 且置本母, 此處 慈經 ( 應作慈經 ) 中 ( 世尊 ) 說.. 若要得到寂靜, 應該善巧於 作利益 (karaṇīyamatthakusalena) ( 因緣 ) 怎樣生起? 由於喜瑪拉雅山麓諸 ( 樹 ) 神的騷擾, 諸比丘去覲見住在舍衛城的世尊 世尊在此經所說, 即是護衛和業處的義理 這是簡略地說 Vitthārato pana evaṁ veditabbā Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati upakaṭṭhāya vassūpanāyikāya, tena kho pana samayena sambahulā nānāverajjakā bhikkhū Bhagavato santike kammaṭṭhānaṁ gahetvā tattha tattha vassaṁ upagantukāmā Bhagavantaṁ upasaṅkamanti. Tatra sudaṁ Bhagavā rāgacaritānaṁ saviññāṇaka-aviññāṇakavasena ekādasavidhaṁ asubhakammaṭṭhānaṁ, dosacaritānaṁ catubbidhaṁ mettādikammaṭṭhānaṁ, mohacaritānaṁ maraṇassatikammaṭṭhānādīni, vitakkacaritānaṁ ānāpānassatipathavīkasiṇādīni, saddhācaritānaṁ Buddhānussatikammaṭṭhānādīni, Buddhicaritānaṁ catudhātuvavatthānādīnīti (CS:pg.99) iminā nayena caturāsītisahassappabhedacaritānukūlāni kammaṭṭhānāni katheti. 詳細說則是..某時, 雨安居即將來臨, 世尊住在舍衛城 那時有各國比丘親近 往詣世尊, 覲見世尊, 取得業處之後, 在不同的地方雨安居 世尊對 ( 貪 ) 染行者說修習有意識 無意識十一種不淨業處 2, 對瞋行者說修慈 ( 悲喜捨 ) 四種業處, 對癡行者說修死隨念業處等, 對尋行者 ( 散亂心重者 ) 說修安般念 地遍等 ( 業處 )( 清淨道論 (Vism.4.) 說地遍是適合一切性行 ), 對信行者 ( 信心偏強者 ) 說修佛隨念業處等, 對覺行者 ( 明覺強者 ) 說修四界差別等, 這是講配合八萬四千 ( 表示各種類型 ) 性行的業處 ( 附錄 ) 2 雨安居.. vassāvāsa, 有時譯作夏安居 夏坐 坐夏 結夏安居 雨季不適合長遊行或到處遊化, 所以規定比丘要在一個定點住下來, 好好用功修行 時間是 6 月 6 日到 0 月 5 日 在印度有三季..夏季 ( 農曆 2 月 6 到 6 月 5) 雨季(6 月 6 到 0 月 5) 冬季(0 月 6 到 2 月 5), 取其中雨季的三個月 有意識 無意識十一種不淨業處..在本注釋書中並無詳細說明內容 別的作品說 有意識 ( 活人 ) 指三十二身分 ; 無意識( 死人 ) 指十不淨觀 業處.. Kammaṭṭhāna 中 指工作之處 作業之地 以修禪來說, 則是指禪修的方法 清淨道論 歸納出四十種業處 2

六種性行適應的業處 業處適合者業處適合者 地遍..以泥土當對象 一切 佛隨念..念佛是阿羅漢等功德 信 水遍..以水當對象 一切 十 法隨念..念法是親見等功德 信 十火遍..以火當對象 一切 隨 僧隨念..念僧是正直等功德 信 風遍..以風吹動當對象一切念戒隨念..念戒是無瑕等功德信遍青遍..以青色當對象瞋捨隨念..念布施功德信 黃遍..以黃色當對象 瞋 天隨念..念天人乃修善而生 信 赤遍..以紅色當對象 瞋 死隨念..念死而覺知無常 覺 白遍..以白色當對象 瞋 寂止隨念..念涅槃的寂靜 覺 光明遍..以光當對象 一切 身至念..念 32 種身體成份 貪 虛空遍..以空間當對象 一切 安那般那念..專注呼吸 癡. 尋 膨脹相..看膨脹的屍体 貪 四 慈無量心..散發慈愛給眾生 瞋 十青瘀相..看青瘀的屍体 貪 無 悲無量心..散發悲憫給眾生 冷漠 膿爛相..看膿爛的屍体貪量喜無量心..散發隨喜給眾生瞋 嫉不斷壞相..看斷壞的屍体貪捨無量心..平等心對待眾生偏頗 食殘相..看動物吃剩屍体貪四無空無邊..念遍相的空隙空 空一切淨散亂相..看屍体的散落貪色定識無邊..專注 空無邊 之禪心一切 斬斫相..看被砍斷的屍体 貪 無所有..念 識無邊 空掉 一切 血塗相..看流血的屍体貪非想非非想..念 無所有 寂靜一切蟲聚相..看蛆蟲爬滿屍体貪食厭想..厭惡食物覺 骸骨相..看白骨 貪 四界差別..修硬. 軟 冷. 熱等 覺 * 遍禪..地 水 青 黃 赤 白遍的修法, 取一尺大小的圓盤裝泥土等材料, 放置在不近不遠的面前, 開眼看, 閉眼想, 直到閉眼與開眼一樣見到實物般, 再繼續修至光耀明亮, 再入定 風遍取風吹動樹葉的動相, 火遍則對火堆留一尺大小的木板圓洞看著火 光明遍觀光源 ( 不能太刺眼 ), 虛空遍取透過樹葉縫隙看虛空 * 空無邊等四無色禪..由九種遍禪 ( 不包括虛空遍 ) 修到第四禪, 再轉修 Atha kho pañcamattāni bhikkhusatāni Bhagavato santike kammaṭṭhānaṁ uggahetvā sappāyasenāsanañca gocaragāmañca pariyesamānāni anupubbena gantvā paccante himavantena saddhiṁ ekābaddhaṁ nīla-kāca-maṇi-sannibha-silātalaṁ sītala-ghana-c-chāya-nīla-vanasaṇḍa-maṇḍitaṁ muttā-jāla-rajata-paṭṭa-sadisa-vālukā-kiṇṇa-bhūmi-bhāgaṁ suci-sāta-sītala-jalāsaya-parivāritaṁ pabbata-m-addasaṁsu. 那時有五百比丘在世尊的面前取得業處之後, 尋找接近乞食村莊的適當住所, 最後找到一處鄉下的地方, 與喜瑪拉雅山毗連, 他們見到山的表面好像鑲著綠寶石, 它是裝飾著涼爽 稠密 有遮蔭的綠叢林, 而地面上就像散佈著珍珠網或銀片, 而且還圍繞著乾淨的 舒適 涼爽的湖泊 Atha te bhikkhū tatthekarattiṁ vasitvā pabhātāya rattiyā sarīraparikammaṁ katvā 五百比丘.. pañcamattāni bhikkhusatāni 五百 是取大約的數字, 印度人的數字觀念是, 兩百 三百 四百都可能說是 五百 比丘.. bhikkhu( 梵 bhikṣu<bhikṣ 乞討 ), 在佛教中指出家受具足戒之男子 佛陀對比丘的期許則是.. 法句經 (Dh.v.362).. 手已被完全調伏 (saṁyato)( 不玩弄手或用手拍打別人等 ), 腳已被完全調伏 ( 不玩弄腳等 ), 及言語已被完全調伏 ( 不說謊等 ), 最高的 ( 心 ) 已被完全調伏, 內在得樂 (ajjhattarato) 已定 (samāhito) 孤獨 (eko) 完全滿足 (santusito) 名比丘 3

tassa avidūre aññataraṁ gāmaṁ piṇḍāya pavisiṁsu. 那時那些比丘在那裡度過一夜, 隔天天亮, 做好身體的準備 ( 如洗臉 刷牙等 ) 之後, 進入距離不遠的某個村莊托缽 Gāmo ghana-nivesana-sanniviṭṭha-kula-sahassayutto, manussā (KhA.233.) cettha saddhā pasannā te paccante pabbajitadassanassa dullabhatāya bhikkhū disvā eva pītisomanassajātā hutvā te bhikkhū bhojetvā idheva, bhante, temāsaṁ vasathā ti yācitvā pañca padhānakuṭisatāni kāretvā tattha mañca-pīṭha-pānīya-paribhojanīya-ghaṭādīni sabbūpakaraṇāni paṭiyādesuṁ. 該村莊是密集的社區, 有一千戶人家, 村民有信仰的清淨心, 他們很難得見到出家人,( 他們 ) 看見諸比丘之後, 生歡喜心, 供養諸比丘之後, 他們 ( 邀請 ) 說.. 大德! 這三個月住在我們這裡吧! 乞求之後, 他們蓋了五百間臨時的茅屋 (padhānakuṭi) 之後, 並且供應..床 椅 壺 水壺 甕等必需品 Bhikkhū dutiyadivase aññaṁ gāmaṁ piṇḍāya pavisiṁsu. Tatthapi manussā tatheva upaṭṭhahitvā vassāvāsaṁ yāciṁsu. Bhikkhū asati antarāye ti 第二天, 諸比丘進入別的村莊托缽 村民也同樣地服侍他們, 並且乞求他們在那裡安居 諸比丘 ( 因為 ) 沒有障礙 而同意 adhivāsetvā taṁ vanasaṇḍaṁ pavisitvā sabbarattindivaṁ āraddhavīriyā yāmaghaṇḍikaṁ koṭṭetvā yonisomanasikārabahulā viharantā rukkhamūlāni upagantvā nisīdiṁsu. Sīlavantānaṁ bhikkhūnaṁ tejena vihatatejā rukkhadevatā attano attano vimānā oruyha dārake gahetvā ito cito vicaranti. ( 諸比丘 ) 進入叢林之後, 日以繼夜發勤精進, 有夜分三個時分打板, 時常練習從根源作意 2, 坐在靠近樹下 具戒的諸比丘以 ( 精進 ) 火攻 ( 毒 ) 火 3, 樹神受到挫折, 便和他們的孩子從自己的宮殿下來, 走來走去 Seyyathāpi nāma rājūhi vā rājamahāmattehi vā gāmakāvāsaṁ gatehi gāmavāsīnaṁ gharesu okāse gahite gharamanussakā gharā nikkhamitvā aññatra vasantā Kadā nu gamissantī ti dūratova olokenti, evameva devatā attano attano vimānāni chaḍḍetvā ito cito ca vicarantiyo dūratova olokenti Kadā nu bhadantā gamissantī ti. 好像一個區域的房子被國王或大臣徵用, 居民必須要撤離, 另覓住處, 從遠處看,( 內心想.. ) 他們什麼時候將會離開? 同樣地, 諸樹神從自己的宮殿下來, 走來走去, 他們從遠處看, 諸大德什麼時候將會離開? 2 3 夜分三個時分打板.. yāmaghaṇḍikaṁ koṭṭetvā 打板, 敲打木塊作為報時 集眾 一夜打三次, 第一次打板 (6pm), 靜坐 第二次打板 (0pm), 睡覺 第三次打板 (2am),( 起床 ) 靜坐 從根源作意.. (yoniso manasikārā; proper consideration 古譯作: 如理作意 ) 經中說諸佛覺悟之前都是以觀智, 從根源作意 (yoniso manasikārā ahu paññāya abhisamayo): 有生故有老死, 緣生故有老死 乃至 有無明故有行, 緣無明而有行 ; 無生故無老死, 生滅乃老死滅 乃至 無無明故無行, 無明滅乃行滅 ( 相應部 S.2.4~0./II,5~0 S.2.65./II,04~5; 長部 D.4/II,3.; 雜阿含 369 經 ) 詳見..明法比丘.. 從根源作意 ( 一 )( 二 ) ( 法雨雜誌 第 2 期,2005..) 以 ( 精進 ) 火攻 ( 貪瞋癡 ) 火.. tejena vihatatejā, 表達精進滅煩惱, 這是罕用語 清淨道論 (Vism.3.).. 精進( 英雄本色 ) 可以燒盡一切煩惱 (vīriyañhi kilesānaṁ ātāpana-paritāpanaṭṭhena) 4

Tato evaṁ samacintesuṁ paṭhamavassūpagatā bhikkhū avassaṁ temāsaṁ vasissanti, mayaṁ pana tāva ciraṁ dārake gahetvā okkamma vasituṁ na sakkoma, handa mayaṁ bhikkhūnaṁ bhayānakaṁ ārammaṇaṁ dassemā ti. 接下來, 他們想.. 最初雨安居 ( 前安居 ), 諸比丘會住三個月 但是我們跟孩子不能躲在一邊那麼久 讓我們現恐怖的模樣來把這些比丘嚇走 Tā rattiṁ bhikkhūnaṁ samaṇadhammakaraṇavelāya bhiṁsanakāni yakkharūpāni nimminitvā purato (CS:pg.200) purato tiṭṭhanti, bheravasaddañca karonti. Bhikkhūnaṁ tāni rūpāni disvā tañca saddaṁ sutvā hadayaṁ phandi, dubbaṇṇā (KhA.234.) ca ahesuṁ uppaṇḍuppaṇḍukajātā. 當晚上諸比丘作沙門法時, 夜叉現恐怖形象站在面前, 他們製造恐怖的聲音 諸比丘看到恐怖形象, 聽到恐怖聲音, 心裡驚嚇, 顏容憔悴, 變成蒼白, Tena te bhikkhū cittaṁ ekaggaṁ kātuṁ nāsakkhiṁsu, tesaṁ anekaggacittānaṁ bhayena ca punappunaṁ saṁviggānaṁ sati sammussi, tato tesaṁ muṭṭhasatīnaṁ duggandhāni ārammaṇāni payojesuṁ, tesaṁ tena duggandhena nimmathiyamānamiva matthaluṅgaṁ ahosi, gāḷhā sīsavedanā uppajjiṁsu, na ca taṁ pavattiṁ aññamaññassa ārocesuṁ. 心不能專注 ( 一境 ) 當他們一再生起悚懼, 就忘失正念 當他們忘失正念, 諸樹神便施放臭味, 施放臭味讓腦筋產生窒息感, 頭部有壓迫感 雖然如此, 他們沒有互相轉告 Athekadivasaṁ Saṅghattherassa upaṭṭhānakāle sabbesu sannipatitesu Saṅghatthero pucchi Tumhākaṁ, āvuso, imaṁ vanasaṇḍaṁ paviṭṭhānaṁ katipāhaṁ ativiya parisuddho chavivaṇṇo ahosi pariyodāto, vippasannāni ca indriyāni, etarahi panattha kisā dubbaṇṇā uppaṇḍuppaṇḍukajātā, kiṁ vo idha asappāyan ti. 接著, 有一天, 大家在集合時等候著僧伽中的長老 (Saṅghatthero) 僧伽長老 ( 到了之後 ) 問.. 諸友! 你們剛進入叢林的幾天, 皮膚白淨有光澤, 諸根明亮, 而現在卻顏容憔悴, 變為蒼白, 你們 ( 住 ) 在這裡有什麼不對勁嗎? Tato eko bhikkhu āha-- Ahaṁ, bhante, rattiṁ īdisañca īdisañca bheravārammaṇaṁ passāmi ca suṇāmi ca, īdisañca gandhaṁ ghāyāmi, tena me cittaṁ na samādhiyatī ti, eteneva upāyena sabbeva te taṁ pavattiṁ ārocesuṁ. 那時有一比丘說.. 大德! 我在晚上看到和聽到如此這般可怕的東西, 以及聞到臭味, 因此心不得安寧 所有的比丘都告知他們的見聞 Saṅghatthero āha-- Bhagavatā, āvuso, dve vassūpanāyikā paññattā, amhākañca idaṁ senāsanaṁ asappāyaṁ, āyāmāvuso, Bhagavato santikaṁ gantvā aññaṁ sappāyasenāsanaṁ pucchāmā ti. 僧伽長老說.. 世尊宣佈說.. 友! 兩種雨安居 2 我們住的這個地方不適當 2 作沙門法時.. samaṇa-dhamma-karaṇa-velāya 指精進修禪或靜坐的時段 兩種雨安居..是表示如果破了前安居, 還可以作後安居 增支部 A.2.-0/I,5... 前(purimikā 5

的話, 上座下座 ( 一起去 ) 覲見世尊之後, 問其他適當的住處 Sādhu, bhante ti te bhikkhū therassa paṭissuṇitvā sabbeva senāsanaṁ saṁsāmetvā pattacīvaramādāya anupalittattā kulesu kañci anāmantetvā eva yena Sāvatthi tena cārikaṁ pakkamiṁsu. Anupubbena Sāvatthiṁ gantvā Bhagavato santikaṁ āgamiṁsu. 善哉! 大德 那些長老比丘整頓好住所, 帶著衣缽, 因為對諸村民沒有黏著, 就沒有任何通報, 他們就往舍衛城走, 漸次地抵達舍衛城覲見世尊 Bhagavā te bhikkhū disvā etadavoca-- Na, bhikkhave, antovassaṁ cārikā caritabbāti mayā sikkhāpadaṁ paññattaṁ, kissa (KhA.235.) tumhe cārikaṁ carathā ti. 世尊見到那些比丘, 說這.. 諸比丘! 我所宣佈的 ( 戒 ) 學,( 規定 ) 在雨安居期間不應該到處遊行, 為什麼你們還到處遊行? Te Bhagavato sabbamārocesuṁ. Bhagavā āvajjento sakalajambudīpe antamaso catupādapīṭhakaṭṭhānamattampi tesaṁ sappāyasenāsanaṁ nāddasa. 他們一五一十告訴世尊 世尊觀察整個閻浮提洲, 甚至於不見一張四腳椅子大小的別的地方更適合他們的住所 Atha te bhikkhū āha-- Na, bhikkhave, tumhākaṁ aññaṁ sappāyasenāsanaṁ atthi, tattheva tumhe viharantā āsavakkhayaṁ pāpuṇissatha, gacchatha, bhikkhave, tameva senāsanaṁ upanissāya viharatha, sace pana devatāhi abhayaṁ icchatha, imaṁ parittaṁ uggaṇhatha. Etañhi vo parittañca kammaṭṭhānañca bhavissatī ti idaṁ suttamabhāsi. 然後, 對那些比丘說.. 諸比丘! 你們不要再找其他適當的住處, 你們住的那個地方就能夠讓你們達成諸漏盡 諸比丘! 你們回去那原來依靠的住處 假如學到這護衛 (parittaṁ;safeguard), 就不用害怕那些天神, 你們將有這個護衛的業處 這是經中所說的 Apare (CS:pg.20) panāhu-- Gacchatha, bhikkhave, tameva senāsanaṁ upanissāya viharathā ti idañca vatvā Bhagavā āha-- Apica kho āraññakena pariharaṇaṁ ñātabbaṁ. Seyyathidaṁ--sāyaṁ pātaṁ karaṇavasena dve mettā dve parittā dve asubhā dve maraṇassatī aṭṭhamahāsaṁvegavatthusamāvajjanañca, aṭṭha mahāsaṁvegavatthūni nāma jātijarābyādhimaraṇaṁ cattāri apāyadukkhānīti, atha vā jātijarābyādhimaraṇāni cattāri, apāyadukkhaṁ pañcamaṁ, atīte vaṭṭamūlakaṁ dukkhaṁ, anāgate vaṭṭamūlakaṁ dukkhaṁ, paccuppanne āhārapariyeṭṭhimūlakaṁ dukkhan ti. ( 世尊 ) 又說.. 諸比丘! 你們回去原來依靠的住處 世尊說.. 還有, 阿蘭 安居 ) 與後 (pacchimikā 安居 ), 諸比丘! 這兩者是進入雨 (vassūpanāyikā) ( 安居 ) (cf.vin.mv.i,37.; Cv.II,67.) 增支部注 A.A.2.(0).. 前(purimikā 安居 )..阿沙荼月(āsāḷhiya, 陰曆 5 月 6 至 6 月 5)( 的 ) 隔天 (6 月 6), 應進入 ( 安居 ), 到迦底迦月 ( 農曆 9 月 6 至 0 月 5) 的前一天月圓日 (9 月 5) 為盡頭, 即 ( 雨季 ) 最初三個月 後 (pacchimikā 安居 )..阿沙荼月的隔月應進入( 安居 ) (māsagatāya āsāḷhiyā upagantabbā) 迦底迦月的盡頭的最後一天, 即 ( 雨季 ) 後面三個月 諸漏盡..漏.. āsava (ā 向 從 + su 流動 ), 陽 煩惱的一種名詞, 直譯 : 流向, 從 流 諸漏盡..諸煩惱的滅絕無餘, 表示證得阿羅漢的狀態 6

若住者應該知道護衛 朝暮誦兩次慈經, 兩次護衛, 兩次不淨 ( 觀 ), 兩次死隨念, 及轉向八大悚懼事 八大悚懼事 (aṭṭha mahāsaṁvegavatthūni)..生 老 病 死, 及四種惡趣之苦 2 ; 或者說, 生 老 病 死及惡趣之苦為第五種 ; 過去輪迴苦之根 未來輪迴苦之根 現在求食為痛苦之根 Evaṁ Bhagavā pariharaṇaṁ ācikkhitvā tesaṁ bhikkhūnaṁ mettatthañca parittatthañca vipassanāpādakajjhānatthañca idaṁ suttamabhāsīti. 這樣世尊講述護衛之後, 那些比丘得到慈 ( 心 ) 的義理 保護的義理 毘缽舍那及禪那基礎的義理 這是經中所說的 Evaṁ vitthāratopi yena vuttaṁ yadā yattha, yasmā ce ti etesaṁ padānaṁ dīpanā nidānasodhanā veditabbā. Ettāvatā ca yā sā yena vuttaṁ yadā yattha, yasmā cetesa dīpanā. Nidānaṁ sodhayitvā ti mātikā ṭhapitā, (KhA.236.) sā sabbākārena vitthāritā hoti. 序分 3 9-.Paṭhamagāthāvaṇṇanā 第一偈釋義 -. Karaṇīya-m-attha-kusalena yan-taṁ-santaṁ padaṁ abhisamecca. 應該作利益以善巧什麼這寂靜 ( 涅槃 ) 狀態完全了解 得到若要得到寂靜, 應該善巧於作利益 :. Idāni assa karissāmatthavaṇṇanan ti vuttattā evaṁ katanidānasodhanassa assa suttassa atthavaṇṇanā ārabbhate. Tattha karaṇīyamatthakusalenāti imissā paṭhamagāthāya tāva ayaṁ padavaṇṇanā-- karaṇīyanti kātabbaṁ, karaṇārahanti attho. Atthoti paṭipadā, yaṁ vā kiñci attano hitaṁ, taṁ sabbaṁ araṇīyato atthoti vuccati, araṇīyato nāma upagantabbato. 在此 應該善巧於作利益 (karaṇīyamatthakusalena), 對第一偈作逐句解釋.. 應該作 (karaṇīyaṁ=kātabbaṁ, grd.)..值得作(karaṇārahaṁ) 之義 利益 (attho)..行道 阿蘭若 :arañña, ārañña, 中 他譯 : 阿練若 森林 閑林 空閑處 阿蘭若並不完全是森林 清淨道論 ( 葉均譯 ): 除了村和村的邊界外, 其他的一切處都為阿練若 (Vin.III,p.46.) 若據阿毗達摩論師的說法 : 於帝柱之外, 一切都為阿練若 ( 分別論 Vibh.p.25.) 然而據經師解說關於阿練若的範圍 : 至少要有五百弓( 大約 公里 一弓 dhanu 約四肘 hattha 肘 =46~56 cm) 的距離才名阿練若 ( 一切善見律 Samantapāsādikā p.30.) (Vism.72.) 2 四種惡趣之苦.. cattāri apāyadukkhāni 地獄(nirayo) 畜生(tiracchānayoni) 餓鬼(pettivisayo) 阿修羅 (asurakāya), 即為四惡趣 (cattāro apāyā) (Saddanītippakaraṇaṁ(Dhātumālā 語法論, CS:pg.44)) apāya..離去處 D.A.6./II,544(CS:pg.2.34): 地獄是所謂缺乏福樂, 是 離去 ( 福樂 ) 處 (Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyā.) 3 序分 即經文的開頭的 在此說修慈之前的準備功夫 能幹 等共 5 項德目, 可以說是 前分行道 (pubbabhāgapatipadā) 進入主要的修持主題之前的行道, 中國古說用 前方便 7

(paṭipadā;way), 或任何自己的利益 (attano hitaṁ or attadatthaṁ, 指四道 四果和涅槃 ), 因為這一切是被尊敬的, 所以稱為 利益 因為是被尊敬的, 所以稱為 應該接近 Atthe kusalena atthakusalena atthachekenāti vuttaṁ hoti. Yanti aniyamitapaccattaṁ. Nti niyamita-upayogaṁ, ubhayampi vā yaṁ tanti paccattavacanaṁ. Santaṁ padanti upayogavacanaṁ, tattha lakkhaṇato santaṁ, pattabbato padaṁ, nibbānassetaṁ adhivacanaṁ. 善巧於利益 (atthe kusalena=atthakusalena) 是聰明於利益 () 那 (yaṁ; what)..不限定主格 它 (taṁ;this)..限定受格 或者..(2)(yaṁ taṁ;that which) 這兩者都是主格 (upayogavacanaṁ, nom.) 寂靜 (santaṁ padaṁ;the State of Peace)..受格 (paccattavacanaṁ, acc.), 在此, 從特相上說 寂靜 (santaṁ), 從達到上說 狀態 (padaṁ), 這是涅槃 (nibbāna) 的同義詞 Abhisameccāti abhisamāgantvā. Sakkotīti sakko, samattho paṭibaloti vuttaṁ hoti. Ujūti ajjavayutto. Suṭṭhu ujūti suhuju. Sukhaṁ vaco tasminti suvaco. Assāti bhaveyya. Mudūti maddavayutto. Na atimānīti anatimāni. 得到 (abhisamecca)..完全了解(abhisamāgantvā) 能幹 是有能力, 精練 勝任之謂 正直 (ujū)..與 誠實 相關 (ajjavayutto) 坦誠 (suhuju=sūjū)..非 常的正直 好教 (suvaco) 是於他, 容易調教 (sukhaṁ vaco tasminti) 應該有 (assa).. 修習 (bhaveyya) 柔軟 (mudu)..與 柔和 相關 (maddavayutto) 不驕傲 (anatimāni) 是不過慢 Ayaṁ panettha atthavaṇṇanā-- karaṇīyamatthakusalena, yantaṁ santaṁ padaṁ abhisameccāti ettha tāva atthi karaṇīyaṁ, atthi akaraṇīyaṁ. Tattha saṅkhepato (CS:pg.202) sikkhattayaṁ karaṇīyaṁ. Sīlavipatti, diṭṭhivipatti, ācāravipatti, ājīvavipattīti evamādi akaraṇīyaṁ. Tathā atthi atthakusalo, atthi anatthakusalo. Tattha yo imasmiṁ sāsane pabbajitvā na attānaṁ sammā payojeti, khaṇḍasīlo hoti, ekavīsatividhaṁ anesanaṁ nissāya jīvikaṁ kappeti. 然後, 在此, 義理的釋義.. 若要得到寂靜, 應該善巧於作利益..在此有 應該作 與 不應該作 這裡簡要地說, 應該作的是三學 不應該作的是敗 戒 敗 ( 正 ) 見 敗 行 敗 正命 ( 正當的生計方式 ) 如是等 同樣地, 有善巧於利益, 不善巧於利益 在此 不善巧於利益 是指在 ( 佛 ) 教中出家後, 不從事自己的 三學.. sikkhattayaṁ 即三增上學, 指..增上戒學 增上心學 增上慧學 長部注 D.A.33./III,003... 增上戒學..五戒 十戒 波羅提木叉戒 ( 比丘戒有 227 條戒 ) 增上心學..指八種禪那 ( 四色禪及四無色禪 ), 及以毘缽舍那為基礎的禪那 增上慧學..自業智的智慧 ( 知道自己是業的主人, 所有自己的業果都是自己過去造的 ), 及毘缽舍那的智慧 三增上學為體證涅槃的基礎, 三增上學是互相關聯的, 不只是持戒 得定 發慧的單一路徑, 有時可以定來淨化戒 ( 定共戒 ), 以慧 ( 反省 ) 來淨化戒, 以慧 ( 技術 ) 來助長定 8

正事, 損壞戒, 過著二十一種不正當的謀生方式 Seyyathidaṁ ()veḷudānaṁ (2)pattadānaṁ (3)pupphadānaṁ (4)phaladānaṁ (5)dantakaṭṭhadānaṁ (6)mukhodakadānaṁ (7)sinānadānaṁ (8)cuṇṇadānaṁ (9)mattikādānaṁ (0)cāṭukamyataṁ ()muggasūpyataṁ (2)pāribhaṭayataṁ (3)jaṅghapesanikaṁ (4)vejjakammaṁ (5)dūtakammaṁ (6)pahiṇagamanaṁ (KhA.237.) (7)piṇḍapaṭipiṇḍaṁ (8)dānānuppadānaṁ (9)vatthuvijjaṁ (20)nakkhattavijjaṁ (2)aṅgavijjanti. 例如.. () 送竹子 (2) 送樹葉 (3) 送花 (4) 送水果 (5) 送沐浴粉 (6) 送牙刷 ( 齒木 ) (7) 送洗臉水 (8) 送竹子作禮物 (9) 送泥土 (0) 諂媚 () 豆湯語 ( 喻半真半假, 似是而非 ) (2) 撫愛 ( 他人的孩子 ) (3) 步行運送資訊 (4) 醫療 (5) 作使者 ( 報信的工作 ) (6) 作差使者 (7) 破癰 (8) 傷痛處塗油 (9) 看風水 (20) 看星宿 (2) 看手相 Chabbidhe ca agocare carati. Seyyathidaṁ-- vesiyāgocare vidhavathulla-kumārika-paṇḍaka-bhikkhunī-pānāgāra-gocareti. Saṁsaṭṭho ca viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṁsaggena, yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahita-aphāsukayogakkhemakāmāni bhikkhūnaṁ pe upāsikānaṁ, tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṁ anatthakusalo. 六種 非行處 (agocara 不適合行踏的地方 ), 即如..到妓院 寡婦 處女 (kumārikā, 分別論 作.. thullakumārigocaro 老處女行處 ) 閹割之人 比丘尼 酒家托缽 和國王 大臣共住, 不適當的跟隨外教徒 外教徒弟子, 結交在家人, 或那些沒有信仰 沒有清淨心的人, 不作井的人 責備的人 辱駡的人 不作福利的人 不作利益的人 不悅的人 2 不安份守己的人, 諸比丘 ( 諸比丘尼 諸優婆塞 ) 諸優婆夷, 如此這般的服侍 結交 侍候這類的人, 這是 不善巧於利益 ( 參考 分別論 Vbh.246~7.) Yo pana imasmiṁ sāsane pabbajitvā attānaṁ sammā payojeti, anesanaṁ pahāya catupārisuddhisīle patiṭṭhātukāmo saddhāsīsena pātimokkhasaṁvaraṁ satisīsena indriyasaṁvaraṁ vīriyasīsena ājīvapārisuddhiṁ, paññāsīsena paccayapaṭisevanaṁ pūreti. Ayaṁ atthakusalo. 若是在 ( 佛 ) 教中出家後, 從事自己的正事, 不損壞戒, 過著四種遍淨戒, 建立實踐 () 以信為首的守護波羅提木叉 (2) 以 ( 正 ) 念為首的守護諸根 (3) 以精進為首的正 2 不正當的謀生方式.. micchājīva, 邪命 邪命的內容還有很多, 沙門果經 (D.2./ I,67.) 提出不少項目.. 看人四肢 手 腳等的痕跡來預言長壽 發達等, 或相反的命運 ; 藉著預兆與徵象來占卜 ; 依閃電與天兆來占卜 ; 解釋夢境 ; 依身上的痕跡來算命 ; 依布被老鼠咬的痕跡來占卜 ; 做火供 ; 從杓中做供養 ; 供養莢 米粉 米粒 酥油與油給天神 ; 從口中做供養 ; 供養血牲給天神 ; 依手指尖來預言 ; 決定擬建房屋或園林的地點是否吉祥 ; 為國家大臣預言 ; 驅趕墳場的妖怪 ; 驅鬼 ; 住土屋者所宣說的咒術 ; 蛇咒 ; 毒術 蠍術 鼠術 鳥術 烏鴉術 ; 預言他人的壽命 ; 唸咒以保護他人不被箭所傷 ; 唸咒以了解動物的語言 他戒除這些以低劣技藝 (tiracchānavijjāya 畜生學問 ) 而行的邪命 ( 德雄比丘譯 ) 不悅的人..脾氣不好的人 台語..火灰性 (hue hu sinn 3 ), 火鳥 (hue ciau 2 ) 9

命遍淨 (4) 以智慧為首的省思資具, 這是 善巧於利益 Yo vā sattāpattikkhandhasodhanavasena pātimokkhasaṁvaraṁ, chadvāre ghaṭṭitārammaṇesu abhijjhādīnaṁ anuppattivasena indriyasaṁvaraṁ, anesanaparivajjanavasena viññuppasatthabuddhabuddhasāvakavaṇṇitapaccayapaṭisevanena ca ājīvapārisuddhiṁ, yathāvuttapaccavekkhaṇavasena paccayapaṭisevanaṁ, catu-iriyāpathaparivattane sātthakatādipaccavekkhaṇavasena sampajaññañca sodheti. Ayampi atthakusalo. 若處於淨化七種過失.. () 守護波羅提木叉 (2) 在六根門撞擊的所緣 ( 對象 ) 時, 守護諸根, 停止淪入貪婪等 (3) 迴避不正當的謀生方式 (4) 智者所讚美的佛陀及佛 弟子, 稱讚受用正命遍淨 (5) 省思上述的受用資具 (6) 四種姿勢 ( 行住坐臥 ) 的變換 ( 的 染著或無知 ) (7) 淨化黏著等省思的正知 這也是 善巧於利益 Yo vā yathā ūsodakaṁ paṭicca saṁkiliṭṭhaṁ vatthaṁ pariyodāpayati, chārikaṁ paṭicca ādāso, ukkāmukhaṁ paṭicca jātarūpaṁ, tathā ñāṇaṁ paṭicca sīlaṁ vodāyatīti ñatvā ñāṇodakena dhovanto sīlaṁ pariyodāpeti. Yathā ca kikī sakuṇikā aṇḍaṁ, camarī migo vāladhiṁ, ekaputtikā nārī (CS:pg.203) piyaṁ ekaputtakaṁ, ekanayano puriso taṁ ekanayanañca rakkhati, tathā ativiya appamatto attano sīlakkhandhaṁ rakkhati, (KhA.238.) sāyaṁ pātaṁ paccavekkhamāno aṇumattampi vajjaṁ na passati. Ayampi atthakusalo. 就像用鹼液來洗淨髒衣服, 用灰來洗淨鏡子, 用火爐來提煉金子 ; 同樣地, 用智慧來淨化戒, 以智慧之水來淨化戒 就像松鴉 (kikī;jay) 孵卵 ( 由雌雄松鴉輪流担任 ), 犛牛 (camarī;yak) 護尾 ( 據說犛牛寧可護尾而死 ), 有獨子的女人愛她的獨子, 獨眼的人保護他的獨眼 2 ; 同樣地, 他保護自己眾多的小戒蘊, 朝暮省思難以察覺的小罪 這也是 善巧於利益 Yo vā pana avippaṭisārakare sīle patiṭṭhāya kilesavikkhambhanapaṭipadaṁ paggaṇhāti, taṁ paggaṇhitvā kasiṇaparikammaṁ karoti, kasiṇaparikammaṁ katvā samāpattiyo nibbatteti. Ayampi atthakusalo. 就像建立戒就無悔 3 ; 當他鞭策行道鎮伏染污, 鞭策之後, 作 遍 ( 禪 ) 的反覆練習 (kasiṇa-parikammaṁ) 作了 遍 的反覆練習之後, 他產生三摩缽地 4 這也是 善巧於利益 Yo vā pana samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattaṁ pāpuṇāti, ayaṁ 鹼液.. ūsodakaṁ, 清潔劑 最普遍的來源是火灰 火燼, 含有鹼性物質 2 見 清淨道論 Vism.36. 央掘魔羅經 卷第一.. 不越小戒, 如犛牛愛尾 ; 守護不捨, 如烏伏子 (T2.52~2) 3 建立戒就無悔.. avippaṭisārakare sīle patiṭṭhāya 這裡的義理是 先於尸羅( 戒 ) 善清淨故便無憂悔, 無憂悔故歡喜安樂, 由有樂故心得正定, 心得定故能如實知 能如實見, 如實知見故能起厭, 厭故離染, 由離染故便得解脫, 得解脫故證無所作究竟涅槃 (T30.436.;cf.A.0.,A...) 4 三摩缽地.. samāpattiyo, (<samāpajjati= saṁ 一起 + āpajjati 行向 ) f. 直譯..一起行向, 禪那的一種名稱 0

atthakusalānaṁ aggo. 若從三摩缽地出來 ( 出起 ), 他徹底地知道諸行 ( 無常等 )(saṅkhāre sammasitvā), 達到阿羅漢狀態 (arahattaṁ 阿羅漢性 ) 這是 善巧於利益 的頂峰 Tattha ye ime yāva avippaṭisārakare sīle patiṭṭhānena yāva vā kilesavikkhambhanapaṭipadāyapaggahaṇena vaṇṇitā atthakusalā, te imasmiṁ atthe atthakusalāti adhippetā. Tathā vidhā ca te bhikkhū. 這裡 善巧於利益 的瞭解是讚美 建立戒就無悔, 或者是 鎮伏染污, 策勵 而證得道與果, 在利益上符應 善巧於利益 而那些比丘是這樣的類型 Tena Bhagavā te bhikkhū sandhāya ekapuggalādhiṭṭhānāya desanāya karaṇīyamatthakusalenā ti āha. () 世尊說.. 應該善巧於作利益, 雖然關係到那些比丘, 但是說詞是針對一人 ( 以單數的字句呈現 ) Tato kiṁ karaṇīyan ti tesaṁ sañjātakaṅkhānaṁ āha yantaṁ santaṁ padaṁ abhisameccā ti. Ayamettha adhippāyo-- taṁ Buddhānubuddhehi vaṇṇitaṁ santaṁ nibbānapadaṁ paṭivedhavasena abhisamecca viharitukāmena yaṁ karaṇīyanti. 接著, 他們產生疑惑.. 應該要作什麼? ( 世尊 ) 說.. 要得到寂靜 在這裡的用意是..佛與佛讚美那些想要徹知 貫通 要住於寂靜涅槃的人, 應該要作 什麼 Ettha ca yanti imassa gāthāpadassa ādito vuttameva karaṇīyanti adhikārato anuvattati, taṁ santaṁ padaṁ abhisameccāti. Ayaṁ pana yasmā sāvasesapāṭho attho, tasmā viharitukāmenāti vuttanti veditabbaṁ. 這裡所說的 什麼 (yaṁ;what) 是這一行偈誦的開始所說的 應該作, 但是這個子句 得到寂靜 的意義必須完整才能被了解, 這就是上述說的 要住於 ( 寂靜涅槃 ) Atha vā santaṁ padaṁ abhisameccāti anussavādivasena lokiyapaññāya nibbānapadaṁ santan ti ñatvā taṁ adhigantukāmena yantaṁ karaṇīyanti adhikārato anuvattati, taṁ karaṇīyamatthakusalenāti evampettha adhippāyo veditabbo. (2) 或者這樣說, 能了解它的用意..由傳聞等, 而知道 得到寂靜, 他以世間智了解 涅槃 是一種 寂靜, 當他想達成 得到寂靜 這個結果, 那麼 什麼 (yan taṁ; what that) 是符應他修習的 應該作, 這 (taṁ;this) 是應該被 善巧於作利益 的人作 Atha vā karaṇīyamatthakusalenā ti vutte kin ti cintentānaṁ āha-- yantaṁ santaṁ padaṁ abhisameccā ti. Tassevaṁ adhippāyo veditabbo-- lokiyapaññāya santaṁ padaṁ abhisamecca yaṁ karaṇīyaṁ kātabbaṁ, taṁ karaṇīyaṁ, karaṇārahameva tanti vuttaṁ hoti.

(3) 或者這樣說,( 諸比丘疑惑 ) 上述的 應該善巧於作利益 是指 什麼? 然後 ( 世尊 ) 說.. 要得到寂靜 接下來, 這個用意能夠被了解..以世間的智慧完全了解寂靜, 及應該要作什麼 應該要作什麼 的意思就是 必須作什麼 (kātabbaṁ) Kiṁ pana tanti (KhA.239.) Kimaññaṁ siyā aññatra tadadhigamupāyato, kāmañcetaṁ karaṇārahaṭṭhena sikkhattayadīpakena ādipadeneva vuttaṁ. Tathā hi tassa atthavaṇṇanāyaṁ avocumhā atthi karaṇīyaṁ, atthi akaraṇīyaṁ. 這是什麼意思? 有什麼其他應該作的, 有助於證入那 ( 寂靜 )? 這個意思已在開頭的句子, 就表明三學是值得作的 我們在注釋中說了..有應該作, 有不應該作 Tattha (CS:pg.204) saṅkhepato sikkhattayaṁ karaṇīyan ti. Atisaṅkhepena desitattā pana tesaṁ bhikkhūnaṁ kehici viññātaṁ, kehici na viññātaṁ. Tato yehi na viññātaṁ, tesaṁ viññāpanatthaṁ yaṁ visesato āraññakena bhikkhunā kātabbaṁ, taṁ vitthārento sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī ti imaṁ tāva upaḍḍhagāthamāha. 此處極簡要地教導三學是應該作的 由於教得太簡要, 那些比丘有的了解, 有的不了解 因為有的不了解, 接著,( 世尊 ) 為了讓那些尚未了解的人的知道, 詳細說了這下半個偈誦 -2. sakko ujū ca sūjū ca, suvaco c assa mudu anatimānī. 能幹正直和坦誠和好調教應該有柔軟不過慢 (= 謙虛 ) 他應該要 : 能幹 2 正直 3 坦誠 4 好教 ( ㄐㄧㄠ ) 5 柔軟 6 不驕傲 ; Kiṁ vuttaṁ hoti? Santaṁ padaṁ abhisamecca viharitukāmo, lokiyapaññāya vā taṁ abhisamecca tadadhigamāya paṭipajjamāno āraññako bhikkhu dutiyacatutthapadhāniyaṅgasamannāgamena kāye ca jīvite ca anapekkho hutvā saccappaṭivedhāya paṭipajjituṁ sakko assa, tathā kasiṇaparikammavattasamādānādīsu attano pattacīvarappaṭisaṅkharaṇādīsu ca yāni tāni sabrahmacārīnaṁ uccāvacāni kiṁ karaṇīyāni, tesu aññesu ca evarūpesu sakko assa dakkho analaso samattho. 它是什麼意思? 住阿蘭若的比丘, 想要住於得到寂靜, 或以世間的智慧, 完全了解它, 最後證得它, 應該有 能幹 項目中的具足第二精勤支 ( 無病 無惱 ) 第四精勤支 ( 精進 ), 對於身與命沒有期待, 通達了真理 (sacca), 應有能力 (sakko) 上路, 遵守 遍 (kasiṇa, 禪定的一種修法 ) 的反覆練習的義務等, 自己的缽 衣等的修護, 這些事及其他 ( 沙門應該作的 ) 事, 對同梵行者主要應該作什麼和次要應該作什麼, 以及其他像這樣應具備的..能幹 熟練 不懶惰 精通 Sakko hontopi ca tatiyapadhāniyaṅgasamannāgamena uju assa. Uju hontopi ca sakiṁ ujubhāvena daharakāle vā ujubhāvena santosaṁ anāpajjitvā yāvajīvaṁ punappunaṁ asithilakaraṇena suṭṭhutaraṁ uju assa. 能幹 : 正是指第三精勤支的 正直 正直, 不因年輕時曾經一度 正 世尊開示菩提王子..比丘具有 五種精勤支 (pañca padhāniyaṅgānī), 能夠迅速達到解脫 五種精勤支 即 : 一 有信 ( 相信如來的覺悟 saddahati Tathāgatassa bodhiṁ) 二 無病 無惱 ( 消化好 2

直 就滿足, 終身一再保持最佳狀態的率直才是 正直 Asaṭhatāya vā uju, amāyāvitāya suhuju. Kāyavacīvaṅkappahānena vā uju, manovaṅkappahānena suhuju. Asantaguṇassa vā anāvikaraṇena uju, asantaguṇena uppannassa lābhassa anadhivāsanena suhuju. Evaṁ ārammaṇalakkhaṇūpanijjhānehi purimadvayatatiyasikkhāhi payogāsayasuddhīhi ca uju ca suhuju ca assa. 不詐是 正直, 不誑 (amāyāvī) 是 坦誠 斷 身 語 的扭曲為 正直, 斷 意 的扭曲為 坦誠 不缺德 公開地做為 正直, ( 心中 ) 湧現不缺德, 得 到 ( 自己 ) 認定為 坦誠 如此於所緣境中,( 三增上學 ) 前二學 ( 戒 定 ) 可以鍛鍊自己 清淨的 正直, 第三 ( 慧 ) 學可以鍛鍊自己清淨的 坦誠 Na kevalañca uju ca suhuju ca, apica pana suvaco ca assa. Yo hi puggalo idaṁ na kattabban ti vutto kiṁ te diṭṭhaṁ, kiṁ te sutaṁ, ko me sutvā vadasi, kiṁ upajjhāyo ācariyo sandiṭṭho sambhatto vā ti vadeti, tuṇhībhāvena vā taṁ viheseti, sampaṭicchitvā vā na tathā karoti, so visesādhigamassa dūre hoti. Yo pana ovadiyamāno sādhu, bhante suṭṭhu vuttaṁ, attano vajjaṁ (KhA.240.) nāma duddasaṁ hoti, punapi maṁ evarūpaṁ disvā vadeyyātha anukampaṁ upādāya, cirassaṁ me tumhākaṁ santikā ovādo laddho ti vadati, yathānusiṭṭhañca paṭipajjati, so visesādhigamassa avidūre hoti. Tasmā evaṁ parassa vacanaṁ sampaṭicchitvā karonto suvaco ca assa. 不只要全面地 正直和坦誠, 而且也要 好教 若有人訓誡 : 不應該這樣做 ( 被受訓誡者答辯 :) 你看到什麼? 你聽到什麼? 是誰告訴你的? 若是回答說 : 和尚 阿闍梨 2 忠實的朋友親自看到 如果他惱怒而沉默下來, 不予理會 如此一來, 他會遠離殊勝的修證 如果勸誡了之後, 他的反應是 : 善哉! 大德! 說得好, 我的過失是不容易發現的, 如果您再看到我的過失的話, 請您慈悲告訴我, 讓我能長久得到您的教導 依隨著勸告, 他將離殊勝的修證不遠 因此接受他人的勸勉, 就是 好教 Yathā (CS:pg.205) ca suvaco, evaṁ mudu assa. Mudūti gahaṭṭhehi dūtagamanapahiṇagamanādīsu niyujjamāno tattha mudubhāvaṁ akatvā thaddho hutvā vattapaṭipattiyaṁ sakalabrahmacariye ca mudu assa suparikammakatasuvaṇṇaṁ viya tattha tattha viniyogakkhamo. Atha vā mudūti abhākuṭiko uttānamukho sukhasambhāso paṭisanthāravutti sutitthaṁ viya sukhāvagāho assa. 同樣地, 有了 好調教, 也應該有 柔軟 柔軟 : 世俗人中, 當使者 差遣者等連絡事情時, 他處於柔軟的狀態, 不硬梆梆的, 有履約的義務, 在整個梵行 ( 生活 ) 該有柔軟, 就像處處應用寬恕的心 換句話說 柔軟 是 : 不皺眉 ( 苦瓜 2 不過冷 不過熱 ) 三 不詐(asaṭho 不騙人 ) 不誑(amāyāvī 不騙己 ) 四 精進( 斷不善法 具足善法 ) 五 有慧( 趣向 ( 透徹 ) 生 ( 滅 ) 義, 以慧成就聖抉擇 ( 斷染 ), 正趣向苦滅 ) ( 中部 M.85./II,95.; D.33./III,237.) 和尚.. upajjhāyo 在出家受具足戒的儀式中, 五位比丘 ( 在邊地, 遠離恆河兩岸的 中國 ) 或十位比丘 ( 在 中國 ) 中, 首要的攝受者, 具有十個戒臘以上的比丘 阿闍梨.. ācariyo, 親教師 比丘離開和尚, 依止學法的老師, 也是須要具有十個戒臘以上的比丘 依止阿闍梨學習, 通常是五年, 有些道場規定要十年, 若是一直不通曉戒律, 甚至於要終身依止 3

臉 )(abhākuṭiko;grimaces), 和藹可親 (uttānamukho;welcoming, ready to speak), 談得愉快 (sukhasambhāso;easy to talk with), 關懷語 (paṭisanthāravutti)-- 像淺灘 (sutitthaṁ) 一樣容易上岸 Na kevalañca mudu, apica pana anatimānī assa, jātigottādīhi atimānavatthūhi pare nātimaññeyya, Sāriputtatthero viya caṇḍālakumārakasamena cetasā vihareyyāti. 他不只要全面地 柔軟, 而且也要 不驕傲, ( 由於 ) 出生 ( 高貴的 ) 種姓等, 對他人也不驕傲, 不輕視 例如舍利弗尊者 ( 出身婆羅門種 ) 自己卻以賤民 ( 旃陀羅 ) 的心態 (caṇḍālakumārakasamena) 對待他人 9-2.Dutiyagāthāvaṇṇanā 第二偈釋義 2-. Santussako ca su-bharo ca, appakicco ca sallahuka-vutti; 知足和易扶養 護持和少作務和簡樸的生活 習慣 7 知足 8 易扶養 9 少俗務 0 生活簡樸 2. Evaṁ Bhagavā santaṁ padaṁ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjamānassa visesato āraññakassa bhikkhuno ekaccaṁ karaṇīyaṁ vatvā puna tatuttaripi vattukāmo santussako cā ti dutiyagāthamāha. 如是世尊所說的 若要得到寂靜, 欲證得或欲全部獲得的話, 當陳述完阿蘭若比丘達成所應該作的之後, 再來, 陳述第二偈要說的 知足 Tattha santuṭṭhī ca kataññutā ti ettha vuttappabhedena dvādasavidhena santosena santussatīti santussako. Atha vā tussatīti tussako, sakena tussako, santena tussako, samena tussakoti santussako. 別處說 ( 吉祥經 ) 知足與感恩 (santuṭṭhī ca kataññutā) 這裡說以十二種對自己現有的東西滿足為 知足 或者說, 滿足 (tussati) 是 : 滿意 (tussako) 對自己所擁有的東西滿意 (sakena tussako) 對自己現有的東西滿足 (santena tussako) 對一切東西一視同仁的滿足 (samena tussakoti) 等為 知足 (santussako) Tattha sakaṁ nāma piṇḍiyālopabhojanaṁ nissāyā ti evaṁ upasampadamaṇḍale uddiṭṭhaṁ attanā ca sampaṭicchitaṁ catupaccayajātaṁ, tena sundarena vā asundarena vā sakkaccaṁ vā asakkaccaṁ vā dinnena paṭiggahaṇakāle paribhogakāle ca vikāraṁ adassetvā yāpento sakena tussako ti vuccati. 在此, 說 自己 (sakaṁ), 經由托缽所得的食物, 如此, 具足圓盤, 分配自己的已接受 已現前的四資具, 美好的, 不美好的, 尊敬, 不尊敬, 接受時, 受用時, 嚼動,( 吞食 ) 不見之後, 滋養 ( 身體 ), 稱為 對自己所擁有的東西滿意 Santaṁ nāma yaṁ laddhaṁ hoti attano vijjamānaṁ tena santeneva tussanto tato paraṁ na patthento atricchataṁ pajahanto santena tussako ti vuccati. Samaṁ nāma 賤民..旃陀羅 (caṇḍāla), 又作旃荼羅 栴荼羅, 乃最下級之種族, 專事獄卒 販賣 屠宰 漁獵等職 印度政府已廢除賤民制度, 但賤民依然存在, 在印度賤民人口多達 億 6 千萬, 占總人口 5% 4

iṭṭhāniṭṭhesu anunayapaṭighappahānaṁ, tena samena sabbārammaṇesu tussanto samena tussako ti vuccati. 現有的 (Santaṁ), 指自己已得到, 滿足已存在的現有的東西, 不渴望其他的, 斷了貪婪, 稱為 對自己現有的東西滿足 一視同仁 (santena tussako), 對美好的, 不美好的, 斷了好惡, 對一切東西平等看待的滿足, 稱為 一視同仁的滿足 Sukhena bharīyatīti subharo, suposoti vuttaṁ hoti. Yo hi bhikkhu manussehi sālimaṁsodanādīnaṁ patte pūretvā dinnepi dummukhabhāvaṁ anattamanabhāvameva ca dasseti, tesaṁ vā sammukhāva taṁ piṇḍapātaṁ kiṁ tumhehi dinnan ti apasādento sāmaṇeragahaṭṭhādīnaṁ deti, esa dubbharo. 易扶養 是容易被扶養, 好護持的人 若比丘托完缽後, 得到米 肉 飯等供養, 於眾人中被見到愁眉苦臉, 就不是無我 或托缽時, 當面 ( 不高興 ) 問他的施主 : 你布施什麼東西? ( 當著施主的面前 ) 把食物交給沙彌或居士 這樣是難扶養 Etaṁ disvā manussā dūratova parivajjenti dubbharo bhikkhu na sakkā posetun ti. (CS:pg.206) Yo pana yaṁ kiñci lūkhaṁ vā paṇītaṁ vā appaṁ vā bahuṁ vā labhitvā attamano vippasannamukho hutvā yāpeti, esa subharo. Etaṁ disvā manussā ativiya vissatthā honti, amhākaṁ bhadanto subharo, thokathokenāpi tussati, mayameva naṁ posessāmā ti paṭiññaṁ katvā posenti. Evarūpo idha subharoti adhippeto. 這樣作會使見到的眾人避開,( 而且會說難聽的話 :) 難扶養的比丘難供養 無論得到任何不好的或好的, 少的或多的 ( 食物 ) 之後, 能心滿意足, 歡喜得以滋養自己的生命, 這是易扶養 有人看見之後, 非常讚嘆 : 我們的大德少少物資就滿足, 我們將扶養他 於是承諾要供養他 像這樣的行持, 即是達到易扶養 Appaṁ kiccamassāti appakicco, na kammārāmatābhassārāmatāsaṅgaṇikārāmatādi-anekakiccabyāvaṭo, atha vā sakalavihāre navakammasaṅghaparibhogasāmaṇera-ārāmikavosāsanādikiccavirahito, attano kesanakhacchedanapattacīvarakammādiṁ katvā samaṇadhammakiccaparo hotīti vuttaṁ hoti. 少俗務 是少有作務之事 少作種種事務, 包括少作園林, 少廢話, 少結伴等 換句話說, 免除所有在精舍新的僧務, 沙彌的養成, 或僧伽園的作務等 ( 至於 ) 自己的頭髮 指甲的修剪, 衣缽的修護等, 及其他必要的沙門法, 則應該作 Sallahukā vutti assāti sallahukavutti. Yathā ekacco bahubhaṇḍo bhikkhu disāpakkamanakāle bahuṁ pattacīvarapaccattharaṇatelaguḷādiṁ mahājanena sīsabhārakaṭibhārādīhi ubbahāpetvā pakkamati, evaṁ ahutvā yo appaparikkhāro hoti, pattacīvarādi-aṭṭhasamaṇaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī sakuṇo viya samādāyeva (KhA.242.) pakkamati evarūpo idha sallahukavuttīti adhippeto. 生活簡樸 是簡樸生活( 習慣 ) 生活簡樸的比丘不像擁有很多物品的某些比丘, 在遊方時 ( 外出行腳 ) 要 ( 辛苦地 ) 揹負衣缽 床單 油 糖蜜等, 及枕頭 撐腰物等 若 ( 只有 ) 少少的必需品, 那麼他只要帶衣缽等八種沙門必需品 ( 一缽 三衣 剃刀 針 腰帶 濾水器 ), 就可以到處遊方 在遊方時, 如鳥伴翼 像這樣的行持, 5

就是達到生活簡樸 sīsabhāra(sīsa 頭 +bhāra 負荷 ), 枕頭 2-2. santindriyo ca nipako ca, a-ppagabbho kulesv-an-anugiddho. 寂靜諸根和謹慎和不粗魯在諸俗家不耽溺 不眷戀 寂靜諸根 2 謹慎 3 不粗魯 4 不耽溺俗家 ; Santāni indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddhatindriyoti vuttaṁ hoti. 寂靜諸根, 諸根寂靜下來 不於女人等對象之染著等, 而侵襲根 ( 門 ) Nipakoti viññū vibhāvī paññavā, sīlānurakkhaṇapaññāya cīvarādivicāraṇapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti adhippāyo. 聰明 是明智的(viññū) 聰穎的(vibhāvī) 有智慧的(paññavā) 具足保護戒的智慧, 審查衣的智慧, 住所 ( 及行境 談話 人 食物 氣候 及威儀, Vism.27.) 等適當的常識與智慧 Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena catuṭṭhānena vacīpāgabbhiyena anekena ṭhānena manopāgabbhiyena ca virahitoti attho. 沒有粗魯, 為 不粗魯 沒有八種身體的粗魯, 四種語言的粗魯, 種種念頭的粗魯 Aṭṭhaṭṭhānaṁ kāyapāgabbhiyaṁ (mahāni.87) nāma saṅghagaṇapuggalabhojanasālājantāgharanhānatitthabhikkhācāramagga-antaragharappav esanesu kāyena appatirūpakaraṇaṁ. 八類身體的粗魯 (aṭṭhaṭṭhānaṁ kāyapāgabbhiyaṁ)( 大義釋 Mahāniddesa p.228~9;cs:75~6 說七類 ) 是..一 在僧伽中, 二 在眾中, 三 在人中, 四 在食堂, 五 在蒸汽澡堂 ( 暖氣房 ), 六 在站著, 七 在行乞道上, 八 在諸俗家門口, 身體不適當的造作 Seyyathidaṁ ()idhekacco saṅghamajjhe pallatthikāya vā nisīdati pāde pādamodahitvā vāti evamādi. (2)Tathā gaṇamajjhe catuparisasannipāte, (3)tathā vuḍḍhatare puggale. (4)Bhojanasālāyaṁ pana vuḍḍhānaṁ āsanaṁ (CS:pg.207) na deti, navānaṁ āsanaṁ paṭibāhati. (5)Tathā jantāghare, vuḍḍhe cettha anāpucchā aggijālanādīni karoti. (6)Nhānatitthe ca yadidaṁ daharo vuḍḍhoti pamāṇaṁ akatvā āgatapaṭipāṭiyā nhāyitabban ti vuttaṁ, tampi anādiyanto pacchā āgantvā udakaṁ otaritvā vuḍḍhe ca nave ca bādheti. (7)Bhikkhācāramagge pana aggāsana-aggodaka-aggapiṇḍatthaṁ vuḍḍhānaṁ purato purato yāti, bāhāya bāhaṁ paharanto. (8)Antaragharappavesane vuḍḍhānaṁ paṭhamataraṁ pavisati, daharehi kāyakīḷanaṁ karotīti evamādi. 例如這些狀況 : 有此類人, ( 一 ) 在僧伽集會中, 坐在轎子 (pallatthikā) 或抱膝坐或盤腿坐 諸如此類 ( 大義釋 說衝到長老的前面站立 坐下, 立於前, 坐於前, 坐在高座等 ) 6

( 二 ) 同樣地, 在四眾集會當中 ( 三 ) 同樣地, 在諸較年長的眾人之間 ( 四 ) 在食堂, 不讓位給諸較年長的 ( 比丘 ) 座位, 擋住諸新學比丘 ( 不讓他得到座位 ) ( 五 ) 同樣地, 在蒸汽澡堂, 沒有徵詢諸較年長的 ( 比丘 ), 而自行添加燃料 ( 六 ) 站著沐浴 ( 水浴場 ), 即如.. 年少的 ( 比丘 ) 不顧年長的 ( 比丘 ), 衝到前面去沐浴 他沒有顧慮地從後面竄出來之後, 下行於水, 擾動年長的 ( 比丘 ) 和年少的 ( 比丘 ) ( 七 ) 在行乞道上,( 搶 ) 最好的座位,( 搶 ) 最好的水 ( 飲料 ),( 搶 ) 最好的菜餚,( 不 ) 從前面供養諸較年長的 ( 比丘 ), 以一手一手傳遞下去 ( 八 ) 在諸俗家門口, 搶在較年長的 ( 比丘 ) 之前先衝入內, 或跟俗家的兒童玩耍身體 諸如此類 Catuṭṭhānaṁ vacīpāgabbhiyaṁ (mahāni.87) nāma saṅghagaṇapuggala-antaragharesu appatirūpavācānicchāraṇaṁ. Seyyathidaṁ-- idhekacco saṅghamajjhe anāpucchā dhammaṁ bhāsati, tathā pubbe vuttappakāre (KhA.243.) gaṇe vuḍḍhatare puggale ca, tattha manussehi pañhaṁ puṭṭho vuḍḍhataraṁ anāpucchā vissajjeti, antaraghare pana itthannāme kiṁ atthi, kiṁ yāgu udāhu khādanīyaṁ vā bhojanīyaṁ vā, kiṁ me dassasi, kiṁ ajja khādissāmi, kiṁ bhuñjissāmi, kiṁ pivissāmī ti evamādiṁ bhāsati. 四類語言的粗魯 (catuṭṭhānaṁ vacīpāgabbhiyaṁ) ( 詳見 大義釋 Mahāniddesa p.230;cs:77 說三類 ) 是, 一 在僧伽中, 二 在眾中, 三 入諸俗家中, 說出不適當的語言 例如, 一類比丘 ( 一 ) 在僧伽中, 不先徵求同意而咨意發言 ( 二 ) 類似的情況, 在先前所提到的, 在眾中 在較年長的眾人之間, 在眾人當中, 較年長問 審問 ( 某人 ), 他卻不問而回答 ( 三 ) 在俗家中, 說.. 諸如此類..有什麼東西? 有什麼粥? 或者蔬果食 2 穀肉食 3 你要供養什麼? 今天要啃什麼? 吃什麼? 喝什麼? 如此這般是語言的粗魯 Anekaṭṭhānaṁ manopāgabbhiyaṁ (mahāni.87) nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṁ anāpajjitvāpi manasā eva kāmavitakkādinānappakāraṁ appatirūpavitakkanaṁ. 種種念頭的粗魯 (anekaṭṭhānaṁ manopāgabbhiyaṁ)..在在處處行為 語言上的過失, 都涉及念頭上各種不同的欲望之想 (kāmavitakka 欲尋 ) 等, 不適當的想法 Kulesvananugiddhoti yāni tāni kulāni upasaṅkamati, tesu paccayataṇhāya vā ananulomikagihisaṁsaggavasena vā ananugiddho, na sahasokī, na sahanandī, na sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu attanā vā PTS buḍḍhatarepuggale 2 蔬果食 :khādanīya 中, 另譯 : 硬食 嚼食 噉食, 除了五種穀肉食 非時藥 七日藥 盡形壽藥外的一切食物 3 穀肉食 :bhojanīya, 另譯 : 軟食 指飯 粥 麥 魚 肉 7

uyyogamāpajjitāti vuttaṁ hoti. Imissāya ca gāthāya yaṁ suvaco cassā ti ettha vuttaṁ assāti vacanaṁ, taṁ sabbapadehi saddhiṁ santussako ca assa, subharo ca assāti evaṁ yojetabbaṁ. 不耽溺俗家..若訪問俗家時, 不因為貪愛的因緣住在有交情的家庭 ( 對有交情的家庭 ) 不分憂, 不喜貪, 不在樂同樂, 不在苦同苦 ;( 對有交情的家庭 ) 不生起應作的事 ( 非插手不可 ), 自己 ( 不自覺地 ) 從事交際 9-3.Tatiyagāthāvaṇṇanā 第三偈釋義 3-. Na ca khuddamācare kiñci, yena viññū pare upavadeyyuṁ; 不和微小的行為任何以那智者其他的呵責 非難 5 不應犯智者會指責的任何小過失 3. Evaṁ Bhagavā santaṁ padaṁ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa bhikkhuno taduttaripi karaṇīyaṁ ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo na ca khuddamācare kiñci, yena viññū pare upavadeyyun ti imaṁ upaḍḍhagāthamāha. 如是世尊所說的 若要得到寂靜 (santaṁ padaṁ abhisamecca), 欲證得或欲全部獲得的話, 當陳述完阿蘭若比丘達成所應該作的之後, 現在則將陳述不應該作的 : 不應犯智者會指責的任何小行為, 這是上半個偈誦所說的 Tassattho--(CS:pg.208) evamimaṁ karaṇīyaṁ karonto yaṁ taṁ kāyavacīmanoduccaritaṁ khuddaṁ lāmakanti vuccati, taṁ na ca khuddaṁ samācare, asamācaranto ca na kevalaṁ oḷārikaṁ, kintu kiñci na samācare, appamattakampi aṇumattakampi na samācareti vuttaṁ hoti. 在這裡的意思是, 如此應該作的才作, 那些身語意的惡行, 屬於微小的罪, 不是微小的正行, 而是非正行, 不是整個都是粗惡的, 而是說任何非正行的 小量的 微量的非正行 Tato tassa samācāre sandiṭṭhikamevādīnavaṁ dasseti-- yena viññū pare upavadeyyun ti. Ettha ca yasmā aviññū pare appamāṇaṁ. Te hi anavajjaṁ vā sāvajjaṁ karonti, appasāvajjaṁ vā mahāsāvajjaṁ. Viññū eva pana pamāṇaṁ. Te hi anuvicca pariyogāhetvā avaṇṇārahassa (KhA.244.) avaṇṇaṁ bhāsanti, vaṇṇārahassa vaṇṇaṁ bhāsanti. Tasmā viññū pare ti vuttaṁ. 接著他顯示在此見到如此危害的事.. 其他的智者會指責 此處說其他無智的人是沒有準則的, 他們會把無罪當作有罪, 小罪當作大罪 智者是有準則的, 他會確實調查, 細察之後, 不值得贊美的不贊美, 值得贊美的贊美 由此說 其他的智者 8

正宗分 Evaṁ Bhagavā imāhi aḍḍhateyyāhi gāthāhi santaṁ padaṁ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa, āraññakasīsena ca sabbesampi kammaṭṭhānaṁ gahetvā viharitukāmānaṁ karaṇīyākaraṇīyabhedaṁ kammaṭṭhānūpacāraṁ vatvā idāni tesaṁ bhikkhūnaṁ tassa devatābhayassa paṭighātāya parittatthaṁ vipassanāpādakajjhānavasena kammaṭṭhānatthañca sukhinova khemino hontū ti-ādinā nayena mettakathaṁ kathetumāraddho. 世尊在這三個半偈誦中說, 想要徹知 貫通 要住於寂靜, 特別是針對住阿蘭 若的行者 這裡標示 住阿蘭若的行者, 實際是包括所有取得業處, 欲住於分別應 該作 ( 才作 ) 不應該作( 就不作 ), 作為近行業處的人 說了之後, 現在說那些比丘怕 那些 ( 樹 ) 神的反擊 ( 瞋恨 ), 以護衛的利益, 作為毘婆舍那的基礎禪和業處, 願( 有情 ) 快樂與安穩 等, 他現在開始討論慈, 開頭這樣說 3-2. sukhino vā khemino hontu, sabbasattā bhavantu sukhitattā. 快樂或安穩願他們一切有情願他們快樂自己 ( 他應該發願 :) 願一切有情 2 快樂與安穩! 願他們自得其樂! Tattha sukhinoti sukhasampannā. Kheminoti khemavanto, abhayā nirupaddavāti vuttaṁ hoti. Sabbeti anavasesā. Sattāti pāṇino. Sukhitattāti sukhitacittā. Ettha ca kāyikena sukhena sukhino, mānasena sukhitattā, tadubhayenāpi sabbabhayupaddavavigamena vā kheminoti veditabbo. Kasmā pana evaṁ vuttaṁ? Mettābhāvanākāradassanatthaṁ. Evañhi mettā bhāvetabbā sabbe sattā sukhino hontū ti vā, khemino hontū ti vā, sukhitattā hontū ti vā. 在此, 快樂 (sukhino) 是 具足快樂 安穩 (khemino), 是 具有安穩, 沒有畏 懼, 沒有危難 一切 (sabbe) 是 沒有剩餘 (anavasesā) 有情 (sattā) 是 有 呼吸者 (pāṇino) 自得其樂 (sukhitattā 3 ) 是 心裡快樂 (sukhitacittā) 所說的 快 樂 (sukhino) 是指 身體的快樂 ; 自得其樂 (sukhitattā;having pleased self) 是指 內心的 ( 領略快樂 ) (mānasena) 這兩者, 一切畏懼與危難的消失, 叫做 安穩 這是怎麼說呢? 以便指引出保持修習慈心, 願一切有情快樂! (sabbe sattā sukhino hontu), 或者說 願 ( 一切有情 ) 安穩! (khemino hontu) 或者說 願 ( 一切有情 ) 快樂! (sukhitattā hontu) 正宗分 即經文的正文, 主要的內容 2 有情.. satta (sajjati 執著 的 過分 ), 已執著的 (= 有情 ) 清淨道論 (Vism.0.).. 有情 因為他們對於色等五蘊以欲與貪而執著 (satta) 極執著 (visatta) 故為有情 (satta) 3 sukhitattā,ped p.76. 條目 :Sukhita: -atta [ātman] happy, easy Sn.45. Sukhī, (Sukhita 的 陽 ) 快樂, 幸福, 高興 atta, 陽 自己 9

9-4.Catutthagāthāvaṇṇanā 第四偈釋義 4. Evaṁ yāva upacārato appanākoṭi, tāva saṅkhepena mettābhāvanaṁ dassetvā idāni vitthāratopi taṁ dassetuṁ ye kecī ti gāthādvayamāha. 如是簡要地顯示保持思惟慈心的修習, 從近行定直到安止定 細地顯示 無論 (ye keci) 兩個偈誦所說 的頂峰 現在要詳 4-. Ye keci pāṇabhūt atthi, tasā vā thāvarā vanavasesā; 哪無論有呼吸的眾生有會驚慌的或穩固的或無遺漏 無剩餘 無論什麼有呼吸的眾生, 會驚慌的或是穩固的, 沒有遺漏 ; Atha vā yasmā puthuttārammaṇe paricitaṁ cittaṁ na ādikeneva ekatte saṇṭhāti ārammaṇappabhedaṁ pana anugantvā anugantvā kamena (CS:pg.209) saṇṭhāti, tasmā tassa tasathāvarādidukatikappabhede ārammaṇe anugantvā anugantvā saṇṭhānatthampi ye kecī ti gāthādvayamāha. Atha vā yasmā yassa yaṁ ārammaṇaṁ vibhūtaṁ hoti, tassa tattha cittaṁ (KhA.245.) sukhaṁ tiṭṭhati, tasmā tesaṁ bhikkhūnaṁ yassa yaṁ vibhūtaṁ ārammaṇaṁ, tassa tattha cittaṁ saṇṭhāpetukāmo tasathāvarādidukatikārammaṇabhedadīpakaṁ ye kecī ti imaṁ gāthādvayamāha. 或者說, 因為已經習慣於多樣對象的心 ( 在此特指散亂 ), 最初無法只保持在一個穩固的對象, 但是 ( 以散發慈心而 ) 漸漸地穩固下來 由分為 會驚慌的 (tasā) 和 穩固的 (thāvarā) 等兩種或三種對象, 漸漸地穩固對象, 這是 無論 (ye keci) 兩個偈誦所說 或者說, 因為那個對象已經清楚, 在此他的心處於禪悅中, 因此, 那些比丘已清楚那些對象 他的心意想要保持分為 會驚慌的 和 穩固的 等兩種或三種對象的解釋, 這是 無論 (ye keci) 兩個偈誦所說 Ettha hi tasathāvaradukaṁ diṭṭhādiṭṭhadukaṁ dūrasantikadukaṁ bhūtasambhavesidukanti cattāro duke, dīghādīhi ca chahi padehi majjhimapadassa tīsu aṇukapadassa ca dvīsu tikesu atthasambhavato dīgharassamajjhimatikaṁ mahantāṇukamajjhimatikaṁ thūlāṇukamajjhimatikanti tayo tike ca dīpeti. 所說的有情 會驚慌的或穩固的 一對, 可見的或者不可見的 一對, 遠的或者近的 一對, 已生的或將生的 一對, 總共四對 以 長的 開頭的六個項目, 他指出三組, 因為中等的三個隱含在三組中, 還有, 小的的項目在它們的兩個當中 長的 短的或中等的 三種一組, 大的 細的或中等的 三種一組, 粗的 短的或中等的 三種一組, 解釋三個三組 Tattha ye kecīti anavasesavacanaṁ. Pāṇā eva bhūtā pāṇabhūtā. Atha vā pāṇantīti pāṇā, etena assāsapassāsappaṭibaddhe pañcavokārasatte gaṇhāti. Bhavantīti 近行定.. upacārasamādhi 近行定或近分定, 已降伏五蓋, 但不穩定 它靠近禪那的定力, 已具有五禪支 安止定.. appanāsamādhi 已降伏五蓋, 心已完全專注 初禪定與近行定共為 有尋有伺 (savitakka-savicāra) 20

bhūtā, etena ekavokāracatuvokārasatte gaṇhāti. Atthīti santi saṁvijjanti. 在此所說的 無論 (ye keci) 是 沒有剩餘 有呼吸的 ( 眾生 ) (pāṇā) 即 已生的 ( 眾生 ) (bhūtā), 稱為 有呼吸的已生眾生 (pāṇabhūtā) 或者說, 諸呼吸者 稱為 諸有呼吸的 (pāṇā), 持續入息 出息的五取蘊眾生 諸已出生者 稱為 諸已生的 ( 眾生 ) (bhūtā), 這是指一取蘊 四取蘊眾生 有 (atthi), 指 有 (santi atthi= santi) 的存在 (saṁvijjanti) Evaṁ ye keci pāṇabhūtatthī ti iminā vacanena dukatikehi saṅgahetabbe sabbasatte ekato dassetvā idāni sabbepi te tasā vā thāvarā va navasesāti iminā dukena saṅgahetvā dasseti. 如是 無論什麼有呼吸的眾生 (ye keci pāṇabhūtatthī), 由此詞句兩個一組或三 個一組的組合一切眾生, 從第一個組合開展, 到所見的一切是 會驚慌的或是穩固 的 這兩個一組的呈現 Tattha tasantīti tasā, sataṇhānaṁ sabhayānañcetaṁ adhivacanaṁ. Tiṭṭhantīti thāvarā, pahīnataṇhābhayānaṁ arahataṁ etaṁ adhivacanaṁ. Natthi tesaṁ avasesanti anavasesā, sabbepīti vuttaṁ hoti. Yañca dutiyagāthāya ante vuttaṁ, taṁ sabbadukatikehi sambandhitabbaṁ ye keci pāṇabhūtatthi tasā vā thāvarā vā anavasesā, imepi sabbe sattā bhavantu sukhitattā. Evaṁ yāva bhūtā vā sambhavesī vā, imepi sabbe sattā bhavantu sukhitattā ti. 在此 會驚慌的 (tasā) 是 會被驚嚇的, 與 有渴愛 有怖畏 是同義詞 ; 穩 固的 (thāvarā) 是 穩定 (saṇthāna;steadying), 與 斷諸渴愛 斷諸怖畏 的阿 羅漢是同義詞 沒有遺漏 是沒有 ( 任何 ) 遺漏, 也就是所說的 一切 第二偈末 所說的 ( 一切 ) 眾生 包括在兩個一組或三個一組的組合 無論什麼有呼吸的眾生, 會驚慌的或是穩固的, 沒有遺漏, 願這一切有情自得其樂! 如是乃至 已生的或 將生的, 願這一切眾生自得其樂! 4-2. dīghā vā yeva mahantā, majjhimā rassakā aṇukathūlā. 長的或哪大的中等的短的 矮的細的粗壯的無論體型長的 大的或中等的, 短的 細的或者粗的 Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vāti-ādīsu chasu padesu dīghāti dīghattabhāvā nāgamacchagodhādayo. Anekabyāmasatappamāṇāpi hi mahāsamudde nāgānaṁ attabhāvā anekayojanappamāṇā ca macchagodhādīnaṁ attabhāvā honti. 現在解釋 長的 短的或中等的 三種, 或長的 等六個項目, 長的 是指 2 蛇 魚 蜥蜴之類 在大海中種種百尋大小的龍, 種種由旬大小的魚類 蜥蜴類 2 尋 :byāma, vyāma 一尋指約一成人的身高的長度 由旬 :yojana 又譯作 踰繕那, 長度單位 據佛音論師說, 一隻公牛 oxen 走一天的距離, 大約 2

等 Mahantāti mahantattabhāvā jale macchakacchapādayo, (KhA.246.) thale hatthināgādayo, amanussesu dānavādayo (CS:pg.20) Āha ca rāhuggaṁ attabhāvīnan ti (a.ni.4.5). Tassa hi attabhāvo ubbedhena cattāri yojanasahassāni aṭṭha ca yojanasatāni, bāhū dvādasayojanasataparimāṇā, paññāsayojanaṁ bhamukantaraṁ, tathā aṅgulantarikā, hatthatalāni dve yojanasatānīti. 大的 在水中是指大型的( 鯨 ) 魚 烏龜, 在陸地上是指象, 在非人方面是指巨人 (Dānava, 一類的阿修羅 ) 於有身體的眾生當中, 羅睺阿修羅王為最大 (A.4.5./II,7.) 他的身高有四千八百由旬, 手臂有一千兩百由旬大小, 眉間五十由旬, 手指頭 腳趾頭的間隔和手掌有二百由旬 Majjhimāti assagoṇamahiṁsasūkarādīnaṁ attabhāvā. 中等的 是指溫馴的馬 牛 及豬等身體 Rassakāti tāsu tāsu jātīsu vāmanādayo dīghamajjhimehi omakappamāṇā sattā. 短的 是指短小身體, 比長的 中等的還小的身體 Aṇukāti maṁsacakkhussa agocarā dibbacakkhuvisayā udakādīsu nibbattā sukhumattabhāvā sattā ūkādayo vā. Apica ye tāsu tāsu jātīsu mahantamajjhimehi thūlamajjhimehi ca omakappamāṇā sattā, te aṇukāti veditabbā. 微細的 是指肉眼看不到, 用天眼可以看見的, 如在水中生長的有微小身體的眾生或蝨子, 那些所說的微小眾生是除了 大的或中等的 眾生, 及 粗的或中等的 眾生之外 Thūlāti parimaṇḍalattabhāvā sippikasambukādayo sattā. 粗壯的 是指牡蠣與貝殼類等圓形身體的眾生 9-5.Pañcamagāthāvaṇṇanā 第五偈釋義 5-. Diṭṭhā vā yeva adiṭṭhā, ye va dūre vasanti avidūre; 可見的或哪或不可見的哪或遠方的住近處的無論可見的或者不可見的, 住在遠的或者近的, 5. Evaṁ tīhi tikehi anavasesato satte dassetvā idāni-- diṭṭhā vā ye va adiṭṭhā ti-ādīhi tīhi dukehipi te saṅgahetvā dasseti. 已顯示了如是三種三個一對沒有剩餘的眾生, 現在說 無論可見的或者不可見 的, 瞭解他們的組合 七英里 ( 即.2 公里 ) 22

Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā. Adiṭṭhāti ye parasamuddaparaselaparacakkavāḷādīsu ṭhitā. Ye vā dūre vasanti avidūre ti iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante satte dasseti, te apadadvipadavasena veditabbā. Attano hi kāye vasantā sattā avidūre, bahikāye vasantā sattā dūre. Tathā anto-upacāre vasantā avidūre, bahi-upacāre vasantā dūre. Attano vihāre gāme janapade dīpe cakkavāḷe vasantā avidūre, paracakkavāḷe vasantā dūre vasantīti vuccanti. 此處 可見的 (diṭṭhā) 是指通過自己的眼睛所親見的 不可見的 (adiṭṭhā) 是 指大海的另一邊, 山的另一邊, 世界另一邊的眾生 住在遠的或者近的 這兩種有身體的眾生, 是解釋 住在遠的或者近的眾生, 當知那是指無腳的 兩隻腳的 住 在自己的身體裡面的眾生是 ( 在 ) 近的 (avidūre, 在不遠的 ), 住在身體之外的眾生 是 ( 在 ) 遠的 (dūre); 以這種方式說, 住在自己家裡的眾生是 ( 在 ) 近的, 住在自己家裡之外的眾生是 ( 在 ) 遠的 ; 住在自己寺院 村莊 國土 洲 世界 ( 輪圍山 ) 的眾生是 ( 在 ) 近的, 住在自己的 ( 寺院 村莊 國土 洲 ) 世界 ( 輪圍山 ) 之外的眾 生是 ( 在 ) 遠的 5-2.bhūtā va sambhavesī va, sabbasattā bhavantu sukhitattā. 已生的或將生的或一切有情願他們快樂自己 無論已生的或將生的, 願一切有情自得其樂! Bhūtāti jātā abhinibbattā. Ye bhūtā eva, na puna bhavissantīti saṅkhyaṁ gacchanti, tesaṁ khīṇāsavānaṁ etaṁ adhivacanaṁ. Sambhavamesantīti sambhavesī. Appahīnabhavasaṁyojanattā āyatimpi (KhA.247.) sambhavaṁ esantānaṁ sekhaputhujjanānametaṁ adhivacanaṁ. Atha vā catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṁ vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosaṁ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma.(cs:pg.2) Saṁsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṁ na pāpuṇanti, tāva sambhavesī nāma, tato paraṁ bhūtāti. 已生的 (bhūtā) 是已生成 已再生的 那正是已生的 那些列為 不再生, 是 諸漏盡阿羅漢的同義詞 將生的 (sambhavesī) 是尋求出生的 (sambhava-m-esantīti) 尚未斷有結, 未來尋求出生的是 諸有學和諸凡夫 的同義詞 換句話說四種生中的卵生和胎生眾生, 當他們尚未破殼或脫離胎膜時, 稱為 將生的, 當他們已破殼 或脫離胎膜時, 稱為 已生的 溼生和化生的眾生, 第一個心識剎那為 尋求出生, 四種生.. 中部 M.2./I,73... 舍利弗! 有此四生 (catasso yoniyo) 什麼是四 ( 生 )? 卵生 胎生 濕生 化生 舍利弗! 什麼是卵生? 有情破其卵殼而生, 這叫做卵生 什麼是胎生? 舍利弗! 有情破其胎膜而生, 這叫做胎生 什麼是濕生? 舍利弗! 有情於腐魚 腐屍 腐粥 或於污水坑 於污水而生, 這叫做濕生 什麼是化生? 舍利弗! 諸天 地獄眾生 人 ( 某些人 ) 或者現於墮處 (vinipātikā 惡趣 ) 這叫做化生 23

從第二個心識剎那開始為 已生的, 以另外一種方式來定義..他們剛投生的剎那 ( 呈現某種 ) 的姿勢, 只要他們沒有改變投生時的姿勢, 他們稱為 將生的 ; 而相對的 ( 改變投生剎那的姿勢 ) 為 已生的 9-6.Chaṭṭhagāthāvaṇṇanā 第六偈釋義 6-. Na paro paraṁ ni-kubbetha nātimaññetha katthaci naṁ kañci, 不他他人願你們欺瞞願你們不輕視任何地方他任何人 願他不互相欺瞞, 願他無論在任何地方, 不輕視任何人, 6. Evaṁ Bhagavā sukhino vā ti-ādīhi aḍḍhateyyāhi gāthāhi nānappakārato tesaṁ bhikkhūnaṁ hitasukhāgamapatthanāvasena sattesu mettābhāvanaṁ dassetvā idāni ahitadukkhānāgamapatthanāvasenāpi taṁ dassento āha na paro paraṁ nikubbethā ti. Esa porāṇo pāṭho, idāni pana paraṁ hī tipi paṭhanti, ayaṁ na sobhano. 如是世尊開頭說 : 快樂與 ( 安穩 ) 等, 在這三個半偈誦中, 顯示那些比丘從各種不同的角度對諸眾生修習慈, 經由許願他們使利益和快樂來臨 現在說, 經由許願使損利和痛苦不來 ( 世尊 ) 顯示說.. 願他不互相欺瞞 這 paraṁ ni 是古人的讀法, 現在讀作 他人, 的確 (paraṁ hi), 這 ( 文句 ) 是不莊嚴的 Tattha paroti parajano. Paranti parajanaṁ. Na nikubbethāti na vañceyya. Nātimaññethāti na atikkamitvā maññeyya. Katthacīti katthaci okāse, gāme vā gāmakhette vā ñātimajjhe vā pūgamajjhe vāti-ādi. Nanti etaṁ. Kañcīti yaṁ kañci khattiyaṁ vā brāhmaṇaṁ vā gahaṭṭhaṁ vā pabbajitaṁ vā sukhitaṁ vā dukkhitaṁ vāti-ādi. 此處 他 (paro 陽性. 主格. 單數 ).. 他人 (parajano) 他人 (paraṁ 陽性. 受格. 單數 ).. 他人 (parajanaṁ) 願他不欺瞞 (na nikubbetha), 不欺騙 (na vañceyya) 願他們將不輕視 (nātimaññetha), 願他不違越 ( 犯紀 ) 之後 (na atikkamitvā), 而出現欺騙 (maññeyya) 任何地方 (katthaci) 是任何空間, 在村莊, 或在村莊的田園, 或 在親戚之間, 或在社團之間等 他 (naṁ;him).. 這 (etaṁ;that one) 任何 人 (kañci)..任何剎帝利或婆羅門, 或在家人或出家人, 或快樂者或痛苦者等 6-2.vyārosanā paṭighasaññā nāññamaññassa dukkhamiccheyya. 忿怒反擊想不要互相苦盼望 ( 對方 ) 願他不要互相盼望對方受苦, 而忿怒或反擊! Byārosanā paṭighasaññāti kāyavacīvikārehi byārosanāya ca manovikārena paṭighasaññāya ca. Byārosanāya paṭighasaññāyā ti hi vattabbe byārosanā paṭighasaññā ti vuccati, yathā sammadaññāya vimuttā ti vattabbe sammadaññā nikubbetha, nātimaññetha, 都是第二人稱複數, 作第三人稱單數用, 屬於敬語 24

vimuttā ti, yathā ca anupubbasikkhāya anupubbakiriyāya anupubbapaṭipadāyā ti vattabbe anupubbasikkhā anupubbakiriyā anupubbapaṭipadā ti. Nāññamaññassa dukkhamiccheyyāti aññamaññassa dukkhaṁ na (KhA.248.) iccheyya. Kiṁ vuttaṁ hoti? Na kevalaṁ sukhino vā khemino vā hontū ti-ādimanasikāravaseneva mettaṁ bhāveyya, kintu ahovata yo koci parapuggalo yaṁ kañci parapuggalaṁ vañcanādīhi nikatīhi na nikubbetha, jāti-ādīhi ca navahi mānavatthūhi katthaci padese kañci parapuggalaṁ nātimaññeyya, aññamaññassa ca byārosanāya vā paṭighasaññāya vā dukkhaṁ na iccheyyā ti evampi manasikaronto bhāveyyāti. 忿怒( 或 ) 反擊 (byārosanā paṭighasaññā ) 是 身 語 變成忿怒和心裡變成反擊想 把 由於忿怒或反擊 說為 忿怒或反擊 確實是適當的 就像把 由於脫離飯後的睡意 說成 脫離飯後的睡意 是適當的 同樣地, 把 由於次第學 次第作 次第實踐, 說為 次第學 次第作 次第實踐 確實是適當的 為什麼說 不 要互相盼望對方受苦 (nāññamaññassa dukkhamiccheyya) 呢?( 因為 ) 願他們快樂與 安穩 等作意慈的修習是尚未全面的 ( 開展 ), 願任何 的確呀! 願任何別的眾生 ( 主 格和受格 ) 不欺騙 欺詐 輕視, 願不輕視, 在 生命 (jāti) 等, 在 不欺騙 上 (navahi mānavatthūhi), 任何國土, 任何別的眾生, 願他們不輕視, 不要想以忿怒或反擊令互相受苦, 如是作意修習 9-7.Sattamagāthāvaṇṇanā 第七偈釋義 7-. Mātā yathā niyaṁ putta-m-āyusā ekaputta-m-anurakkhe, 母親好像自己的子以生命獨子 ( 她願 ) 隨時保護好像母親用生命隨時保護她的獨子一樣, 7. Evaṁ (CS:pg.22) ahitadukkhānāgamapatthanāvasena atthato mettābhāvanaṁ dassetvā idāni tameva upamāya dassento āha mātā yathā niyaṁputtan ti. Tassattho-- yathā mātā niyaṁ puttaṁ attani jātaṁ orasaṁ puttaṁ, tañca ekaputtameva āyusā anurakkhe, tassa dukkhāgamappaṭibāhanatthaṁ attano āyumpi cajitvā taṁ anurakkhe, evampi sabbabhūtesu idaṁ mettākhyaṁ mānasaṁ bhāvaye, punappunaṁ janaye vaḍḍhaye, tañca aparimāṇasattārammaṇavasena ekasmiṁ vā satte anavasesapharaṇavasena aparimāṇaṁ bhāvayeti. 顯示同樣的譬喻, 現在說 好像母親她的獨子 它的意義是..好像母親她的兒子, 從自己的胸脯 ( 餵奶 ) 長大的兒子, 她用生命隨時保護獨子, 隨時保護 ( 獨子 ) 寧可放棄自己的生命, 去排解艱苦的事 如是, 應該要修習對一切已生的 ( 眾生 ) 以慈相待, 一而再地以無量的有情為對象, 保持遍滿無量 ( 的慈心 ), 一個眾生 ( 也 ) 不遺漏 paṭighasaññā.. paṭigha (paṭi 反 + gha (ghan 的接尾詞 =han; 參見 [hanati 擊殺 損壞 ]), 陽 中 反擊, 瞋恚 英譯.. resistive, 抵抗, 反抗 25

9-8.Aṭṭhamagāthāvaṇṇanā 第八偈釋義 8-. Mettañca sabba-lokasmiṁ mānasaṁ bhāvaye a-parimāṇaṁ, 慈在一切世界心意他願修持無量他應該對一切世界修持無量的慈心 : 8. Evaṁ sabbākārena mettābhāvanaṁ dassetvā idāni tasseva vaḍḍhanaṁ dassento āha mettañca sabbalokasminti. Tattha mijjati tāyati cāti mitto, hitajjhāsayatāya siniyhati, ahitāgamato rakkhati cāti attho. Mittassa bhāvo mettaṁ. Sabbalokasminti anavasese sattaloke. Manasi bhavanti mānasaṁ. Tañhi cittasampayuttattā evaṁ vuttaṁ. Bhāvayeti vaḍḍhaye. Na assa parimāṇanti aparimāṇaṁ, appamāṇasattārammaṇatāya evaṁ vuttaṁ. 如是顯示修持一切的慈心 現在說 對一切世界 ( 修 ) 慈 (mettañca sabbalokasmiṁ) 在此( 一切世界 ), 是指朋友, 具有增胖和減瘦 ( 的作用 ), 朋友作為滋潤作用增加利益 ( 增胖 ), 保護使損利不來之意 朋友的情感 ( 友誼 )(mittassa bhāvo), 即 慈 (mettaṁ) 在一切世界 (sabbalokasmiṁ)..有情世間沒有遺漏 心在(manasi bhavanti;being that is in the mind), 即 心 ( 意 ) (mānasaṁ;thought), 這是與心相 關之說 ( 他願 ) 修持 (bhāvaye)..增長 (vaḍḍhaye) 沒有量的是指 無量的 (aparimāṇaṁ), 如是相對於少量的有情為對象之說 8-2.uddhaṁ adho ca tiriyañca, asambādhaṁ avera-m-asapattaṁ. 上方下方和橫方無障礙無仇恨無敵意 無論上方 下方與橫方, 沒有障礙 仇恨和敵意 Uddhanti upari, tena arūpabhavaṁ gaṇhāti. Adhoti heṭṭhā, tena kāmabhavaṁ gaṇhāti. Tiriyanti vemajjhaṁ, tena rūpabhavaṁ gaṇhāti. Asambādhanti sambādhavirahitaṁ, bhinnasīmanti vuttaṁ hoti. Sīmā nāma paccatthiko vuccati, tasmimpi pavattanti attho. Averanti veravirahitaṁ (KhA.249.) antarantarāpi veracetanāpātubhāvavirahitanti attho. Asapattanti vigatapaccatthikaṁ. Mettāvihārī hi puggalo manussānaṁ piyo hoti, amanussānaṁ piyo hoti, nāssa koci paccatthiko hoti, tenassa taṁ mānasaṁ vigatapaccatthikattā asapattanti vuccati. Pariyāyavacanañhi etaṁ, yadidaṁ paccatthiko sapattoti. Ayaṁ anupadato atthavaṇṇanā. 上方 (uddhaṁ)..上面, 這裡是取無色界 (arūpabhavaṁ) 下方 (adho).. 下面, 這裡是取欲界 (kāmabhavaṁ ) 橫 ( 方 ) (tiriyaṁ)..中央, 取色有 (rūpabhavaṁ) 沒有障礙 (a-sambādhaṁ)..空無障礙, 這是打破界限之說 在它轉起 ( 生起 ) 界限 (sīmā)( 即心量有限 ), 即稱為敵對之意 沒有仇恨 (avera)..空無仇恨, 連偶爾外 表也不會顯示仇恨心之意 沒有敵意 (asapattaṁ)..離開敵對 (vigatapaccatthikaṁ) 慈住 (mettāvihārī 心中有慈 ), 即人 (puggalo) 對人類 (manussānaṁ) 憐愛, 對非人類 (amanussānaṁ) 憐愛, 對誰都無敵對 以這樣的心沒有敵對狀態, 沒有敵意之稱 這 26

在法門所說的, 敵對者 即是仇敵 這是隨句解釋的釋義 Ayaṁ (CS:pg.23) panettha adhippetatthadīpanā-- yadidaṁ Evampi sabbabhūtesu mānasaṁ bhāvaye aparimāṇan ti vuttaṁ, tañcetaṁ aparimāṇaṁ mettaṁ mānasaṁ sabbalokasmiṁ bhāvaye vaḍḍhaye, vuḍḍhiṁ virūḷhiṁ vepullaṁ gamaye pāpaye. Kathaṁ? Uddhaṁ adho ca tiriyañca, uddhaṁ yāva bhavaggā, adho yāva avīcito, tiriyaṁ yāva avasesadisā. Uddhaṁ vā āruppaṁ, adho kāmadhātuṁ, tiriyaṁ rūpadhātuṁ anavasesaṁ pharanto. Evaṁ bhāventopi ca taṁ yathā asambādhaṁ averaṁ asapattañca hoti, tathā sambādhaverasapattānaṁ abhāvaṁ karonto bhāvaye. Yaṁ vā taṁ bhāvanāsampadaṁ pattaṁ sabbattha okāsalokavasena asambādhaṁ, attano paresu āghātappaṭivinayanena averaṁ, attani ca paresaṁ āghātavinayanena asapattaṁ hoti. Taṁ asambādhamaveramasapattaṁ aparimāṇaṁ mettaṁ mānasaṁ uddhaṁ adho tiriyañcāti tividhaparicchede sabbalokasmiṁ bhāvaye vaḍḍhayeti. 以上的解釋已瞭解 即 如是一切已生的眾生修習無量的 ( 慈 ) 心 之說, 這是無 量的 ( 慈 ) 心在一切世間保持增長, 增加 生長 廣大, 除惡 什麼是 上方 下方 與橫方? 上方, 上方乃至有頂天 (bhavaggā), 下方乃至無間地獄 (avīcito), 橫方乃至沒有剩餘的方位 (avasesadisā) 遍滿上方或無色 ( 界 ), 下方或欲界, 橫方或色界, 沒有遺漏 如是保持它, 同樣地, 沒有障礙 沒有仇恨和沒有敵意 以這種方式, 保持不生起障礙 仇恨和敵意 達成具足這樣的修習, 在這在那, 一切處, 虛空界沒有障礙 自己對他們忍耐, 沒有仇恨 ; 對自己和他人忍耐, 沒有敵意 這是沒有障礙 沒有仇恨和沒有敵意, 無量的慈心 上方 下方與橫方三種界限, 在一切世間保持增長 9-9.Navamagāthāvaṇṇanā 第九偈釋義 9-. Tiṭṭhañcaraṁ nisinno vā, sayāno vā yāvat assa vigata-middho, 站立 行走坐著或躺著或當是離 消失睡無論站著 走著 坐著或躺著, 只要他沒睡著, 9. Evaṁ mettābhāvanāya vaḍḍhanaṁ dassetvā idāni taṁ bhāvanamanuyuttassa viharato iriyāpathaniyamābhāvaṁ dassento āha-- tiṭṭhaṁ caraṁ pe adhiṭṭheyyā ti. 如此世尊顯示增長修慈 現在說保持修習 固定的姿勢, 顯示所說的 站著 走著 應當守住 ( 慈 ) 念 Tassattho-- evametaṁ mettaṁ mānasaṁ bhāvento so (KhA.250.) nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāyā ti-ādīsu viya iriyāpathaniyamaṁ akatvā yathāsukhaṁ aññataraññatara-iriyāpathabādhanavinodanaṁ karonto tiṭṭhaṁ vā caraṁ vā nisinno vā sayāno vā yāvatā vigatamiddho assa, atha etaṁ mettājhānasatiṁ adhiṭṭheyya. 有頂天.. bhavaggā 即色究竟天 (akaṇiṭṭha (a 無 + kaṇiṭṭha 最年輕的 最下的 )), 色界最高的天 27